Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchedvarārohe kapāleśvaramuttamam |
tasyā uttaradigbhāge suragaṃdharvapūjitam || 1 ||
[Analyze grammar]

purā yajñe varttamāne dakṣarājasya dhīmataḥ |
upaviṣṭeṣu vipreṣu hūyamāne hutāśane || 2 ||
[Analyze grammar]

jālmarūpadharo bhūtvā śaṃkarastatra cāgataḥ || 27 ||
[Analyze grammar]

jīrṇakaṃthānvito devi malavāndhūlidhūsaraḥ || 3 ||
[Analyze grammar]

atha te brāhmaṇāḥ kruddhā dṛṣṭvā taṃ jālmarūpiṇam |
kapāladhāriṇaṃ sarve dhikchabdaistaṃ jagarhire || 4 ||
[Analyze grammar]

asakṛtpāpapāpeti gacchagaccha narādhama |
yajñavedirna cārhā hi mānuṣāsthidharasya te || 5 ||
[Analyze grammar]

atha prahasya bhagavānyajñavedyāṃ sureśvari |
kṣiptvā kapālaṃ naṣṭo'sau na sa jñāto manīṣibhiḥ || 6 ||
[Analyze grammar]

tasminnaṣṭe kapālaṃ tatkṣiptaṃ maṃḍapabāhyataḥ |
athānyattatra saṃjātaṃ tadrūpaṃ ca varānane || 7 ||
[Analyze grammar]

kṣiptaṃkṣiptaṃ punastatra jāyate ca mahītale |
evaṃ śatasahasrāṇi prayutānyarbudāni ca || 8 ||
[Analyze grammar]

tatra kṣiptāni jātāni tataste vismayānvitāḥ |
athocurmunayaḥ sarve nirviṇṇāścāsya ceṣṭitam || 9 ||
[Analyze grammar]

ko'nyo devānmahādevādgaṃgākṣālitaśekharāt |
samartha īdṛśaṃ karttumasminyajñe viśeṣataḥ || 10 ||
[Analyze grammar]

tataste vi vidhaiḥ stotraiḥ stuvaṃto vṛṣabhadhvajam |
homaṃ cakrurmuhurvahnau maṃtraistaiḥ śatarudriyaiḥ || 11 ||
[Analyze grammar]

tataḥ pratyakṣatāṃ prāptasteṣāṃ devo maheśvaraḥ |
tataste vividhaiḥ stotraistuṣṭuvuḥ śūlapāṇinam |
vedoktamaṃtrairvividhaiḥ purāṇoktaistathaiva ca || 12 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
oṃ namo mūlaprakṛtaye ajitāya mahātmane |
anāvṛtāya devāya niḥspṛhāya namonamaḥ || 13 ||
[Analyze grammar]

nama ādyāya bījāya ārṣeyāya pravarttine |
anaṃtarāya caikāya avyaktāya namonamaḥ || 14 ||
[Analyze grammar]

nānāvicitrabhujagāṃgadabhūṣaṇāya sarveśvarāya virajāya namo varāya |
viśvātmane paramakāraṇakāraṇāya phullāraviṃdavipulāyatalocanāya || 15 ||
[Analyze grammar]

adṛśyamavyaktamanādimavyayaṃ yadakṣaraṃ brahma vadaṃti sarvagam |
niśāmya yaṃ mṛtyumukhātpramucyate tamādidevaṃ śaraṇaṃ prapadye || 16 ||
[Analyze grammar]

evaṃ stutastadā sarvairṛṣibhirgatakalmaṣaiḥ |
tatastuṣṭo mahādevasteṣāṃ pratyakṣatāṃ gataḥ |
abravīttānṛṣīndevo vṛṇudhvaṃ varamuttamam || 17 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadi tuṣṭo'si no deva sthāne'sminnirato bhava |
asaṃkhyātāni yasmācca kapālāni sureśvara || 18 ||
[Analyze grammar]

punaḥ punaḥ pravṛttāni vyapanītānyapi prabho |
asminnasaṃśayaṃ sthāne kapāleśvaranāmabhṛt || 19 ||
[Analyze grammar]

svayaṃ tu liṃgaṃ deveśa tiṣṭhenmanvaṃtarāṃtaram |
kapāleśvaranāmnā tvamasminsthāne sthitiṃ kuru || 20 ||
[Analyze grammar]

yetra tvāṃ pūjayiṣyaṃti dhūpamālyānulepanaiḥ |
teṣāṃ tu paramaṃ sthānaṃ yaddevairapi durlabham || 21 ||
[Analyze grammar]

bāḍhamityevamuktvā'sau sthita statramaheśvaraḥ |
punaḥ pravartito yajño niśānāthasya bhāmini || 22 ||
[Analyze grammar]

tasmindṛṣṭe labhenmartyo vājimedhaphalaṃ priye |
mucyate pātakaiḥ sarvaiḥ pūrva janmārjjitairapi || 23 ||
[Analyze grammar]

idaṃ māhātmyamakhilamabhūtsvāyaṃbhuvāṃtare |
vaivasvate punaścānyaddakṣayajñavināśakṛt || 24 ||
[Analyze grammar]

kapālīti maheśāno dakṣeṇoktaḥ purā haraḥ |
tena yajñasya vidhvaṃsaṃ kapālī tamathākarot |
kapāleśvaranāmeti sthitosminmānavāntare || 25 ||
[Analyze grammar]

athāsya nāma devasya sūrya sāvarṇikeṃ'tare |
bhaviṣyati varārohe nāma tattveśvareti ca || 26 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ māhātmyaṃ rudradaivatam |
pāpaghnaṃ sarvajaṃtūnāṃ paśupāśavimokṣaṇam || 27 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye madhyayātrāyāṃ kapāleśvaramāhātmyavarṇanaṃnāma tryadhikaśatatamo'dhyāyaḥ || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 103

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: