Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
etasminneva kāle tu nārado bhagavānṛṣiḥ |
brahmaṇo mānasaḥ putrastriṣu lokeṣu garvitaḥ || 1 ||
[Analyze grammar]

sarvalokacaraḥ so'pi yuvā devanamaskṛtaḥ |
tathā yadṛcchayā cāyamaṭamānaḥ samaṃtataḥ || 2 ||
[Analyze grammar]

vāsudevaṃ sa vai draṣṭuṃ nityaṃ dvāravatīṃ purīm |
āyāti ṛṣibhiḥ sārddhaṃ krodhena ṛṣi sattamaḥ || 3 ||
[Analyze grammar]

athāśvāgacchatastasya sarve yadukumārakāḥ |
ye pradyumnaprabhṛtayaste ca prahvānanāḥ sthitāḥ || 4 ||
[Analyze grammar]

abhāvāccārghyapādyānāṃ pūjāṃ cakruḥ samaṃtataḥ |
sāṃbastvavaśyabhāvitvāttasya śāpasya kāraṇāt || 5 ||
[Analyze grammar]

avajñāṃ kurute nityaṃ nāradasya mahātmanaḥ |
ratakrīḍā sa vai nityaṃ rūpayauvanagarvitaḥ || 6 ||
[Analyze grammar]

avinītaṃ tu taṃ dṛṣṭvā cintayāmāsa nāradaḥ |
asyāhamavinītasya kariṣye vinayaṃ śubham || 7 ||
[Analyze grammar]

evaṃ sa cintayitvātu vāsudevamathābravīt |
imāḥ ṣoḍaśasāhasrāḥ striyo yā devasattama || 8 ||
[Analyze grammar]

sarvāstāsāṃ sadā sāṃbe bhāvo deva samāśritaḥ |
rūpeṇāpratimaḥ sāṃbo loke'sminsacarācare || 9 ||
[Analyze grammar]

sadā'rhaṃti ca tāstasya darśanaṃ hyapi satstriyaḥ |
śrutvaivaṃ nāradādvākyaṃ cintayāmāsa keśavaḥ || 10 ||
[Analyze grammar]

yadetannāradenoktaṃ satyamatra tu kiṃ bhavet |
evaṃ ca śrūyate loke cāpalyaṃ strīṣu vidyate |
ślokāvimau purā gītau cittajñairyoṣitāṃ dvijaiḥ || 11 ||
[Analyze grammar]

pauṃścalyādaticāpalyādajñānācca svabhāvataḥ |
rakṣitā yatnato hyetā vikurvaṃti hi bhartṛṣu || 12 ||
[Analyze grammar]

naitā rūpaṃ parīkṣaṃte nā'sāṃ vayasi saṃśrayaḥ |
surūpaṃ vā virūpaṃ vā pumānityeva bhuṃjate || 13 ||
[Analyze grammar]

īśvara uvāca |
manasā cintayitvaivaṃ kṛṣṇo nāradamabravīt |
nahyahaṃ śraddadhāmyetadyadetadbhāṣitaṃ purā || 14 ||
[Analyze grammar]

bruvāṇamevaṃ devaṃ tu nāradaḥ pratyuvāca ha |
tathāhaṃ tu kariṣyāmi yathā śraddhāsyate bhavān || 15 ||
[Analyze grammar]

evamuktvā yayau bhūyo nāradastu yathāgatam |
tataḥ katipayāhasya dvārakāṃ punarabhyagāt || 16 ||
[Analyze grammar]

tasminnahani devo'pi sahāṃtaḥpaurakairjanaiḥ |
anubhūya jalakrīḍāṃ pānamāsevate rahaḥ || 17 ||
[Analyze grammar]

ramye raivatakodyāne nānādrumavibhūṣite |
sarvartukusumairnityaṃ vāsite sarvakāmane || 18 ||
[Analyze grammar]

nānājalajaphullābhirdīrghikā bhiralaṃkṛte |
haṃsasārasasaṃghuṣṭe cakravākopaśobhite || 19 ||
[Analyze grammar]

tasminsa ramate devaḥ strībhiḥ parivṛtastadā |
hāranūpurakeyūrarasanādyairvibhūṣaṇaiḥ || 20 ||
[Analyze grammar]

bhūṣitānāṃ varastrīṇāṃ sarvāṃgīṇāṃ viśeṣataḥ |
tatrasthaḥ pibate pānaṃ śubhagandhānvitaṃ śubham || 21 ||
[Analyze grammar]

etasminnaṃtare buddhvā madyamattāstataḥ striyaḥ |
uvāca nāradaḥ sāṃbamasmiṃstiṣṭha kumāraka || 22 ||
[Analyze grammar]

tvāṃ samāhvayate devo na yuktaṃ sthātumatra te |
tadvākyārthamabuddhvaiva nāradenātha noditaḥ || 23 ||
[Analyze grammar]

gatvā tu satvaraṃ sāṃbaḥ praṇāmamakarotpituḥ |
nirddiṣṭamāsanaṃ bheje yathābhāvena viṣṇunā || 24 ||
[Analyze grammar]

etasminnaṃtare tatra yāstu vai cālpasāttvikāḥ |
tā dṛṣṭvā sahasā sāṃbaṃ sarvāścukṣubhire striyaḥ || 25 ||
[Analyze grammar]

na sa dṛṣṭaḥ purā yābhiraṃtaḥpuranivāsibhiḥ |
madyadoṣāttatastāsāṃ smṛtilopāttathā bahu || 26 ||
[Analyze grammar]

svabhāvato'lpasattvānāṃ jaghanāni visusruvuḥ |
śrūyate cāpyayaṃ ślokaḥ purāṇaprathitaḥ kṣitau || 27 ||
[Analyze grammar]

brahmacarye'pi varttaṃtyā yoginyā vā pramādataḥ |
prakṛṣṭaṃ puruṣaṃ dṛṣṭvā varāṃgaṃ klidyate striyāḥ || 27 ||
[Analyze grammar]

loke'pi dṛśyate hyetanmadyasyāpyatha sevanāt |
lajjāṃ muṃcaṃti niḥśaṃkā hrīmatyo hyapi ca striyaḥ || 29 ||
[Analyze grammar]

samāṃsairbhojanaiḥ snigdhaiḥ pānaiḥ sīdhusurāsavaiḥ |
gaṃdhairmanojñairvastraiśca kāmaḥ strīṣu vijṛṃbhati || 30 ||
[Analyze grammar]

madyaṃ na deyamatyarthaṃ puruṣeṇa vipaścitā |
madonmattāḥ svabhāvena pūrvaṃ saṃti yataḥ striyaḥ || 31 ||
[Analyze grammar]

nārado'pyatha taṃ sāṃbaṃ preṣayitvā tvarānvitaḥ |
ājagāmātha tatraiva sāṃbasyānupadena tu || 32 ||
[Analyze grammar]

āyāṃtaṃ tāḥ svayaṃ dṛṣṭvā priyasaumanasaṃ munim |
sahasaivotthitāḥ sarvā madonmattā api striyaḥ || 33 ||
[Analyze grammar]

tāsāmathotthitānāṃ tu vāsudevasya paśyataḥ |
bhittvā vāsāṃsyanarghāṇi pātreṣu patitāni tu || 34 ||
[Analyze grammar]

jaghaneṣu vilagnāni tāni petuḥ pṛthakpṛthak |
taddṛṣṭvā tu hariḥ kuddhastāḥ śaśāpa tato'balāḥ || 35 ||
[Analyze grammar]

yasmādgatāni cetāṃsi māṃ muktvā'nyatra vaḥ striyaḥ |
tasmātpatikṛtāṃllokānāyuṣoṃ'te na yāsyatha || 36 ||
[Analyze grammar]

patilokātparibhraṣṭāḥ svargamārgāttathaiva ca |
bhūtvā hyaśaraṇā bhūyo dasyuhastaṃ gamiṣyatha || 37 ||
[Analyze grammar]

śāpadoṣāttatastasmāttāḥ striyo gāṃ gate harau |
hṛtāḥ pāṃcanadaiścaurairarjunasya prapaśyataḥ || 38 ||
[Analyze grammar]

alpasattvāśca yāścāsaṃstā gatā dūṣaṇaṃ striyaḥ |
rukmiṇī satyabhāmā ca tathā jāṃbavatī priye || 39 ||
[Analyze grammar]

na prāptā dasyuhastaṃ tāḥ svena sattvena rakṣitāḥ |
śaptvaivaṃ tāḥ striyaḥ kṛṣṇaḥ sāṃbamapyaśapatpunaḥ || 40 ||
[Analyze grammar]

yasmādatīva te kāṃtaṃ dṛṣṭvā rūpamimāḥ striyaḥ |
kṣubdhāḥ sarvā yatastasmātkuṣṭharogamavāpnuhi || 41 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sāṃbo lajjāsamanvitaḥ |
uvāca prahasanvākyaṃ sa smarannṛṣisattamam || 42 ||
[Analyze grammar]

animittamahaṃ tāta bhāvadoṣavivarjitaḥ |
śapto na me'tra vai kuddho durvāsā nānyathā vadet || 43 ||
[Analyze grammar]

evamuktvā tataḥ sāṃbaḥ kṛṣṇaṃ kamalalocanam |
tato vairāgyasaṃyuktaścintāśokaparāyaṇaḥ || 44 ||
[Analyze grammar]

prabhāsakṣetramagamatsarvapātakanāśanam |
evaṃ tatkṣetramāsādya tapastepe sudāruṇam || 45 ||
[Analyze grammar]

pratiṣṭhāpya sahasrāṃśuṃ devaṃ pāpaniṣūdanam |
tataścārādhayāmāsa paraṃ niyamamāśritaḥ || 46 ||
[Analyze grammar]

trisaṃdhyaṃ pūjayāmāsa divyagaṃdhānulepanaiḥ |
stotreṇānena bhaktyā vai stauti nityaṃ dinādhipam || 47 ||
[Analyze grammar]

sāṃba uvāca |
namastrailokyadīpāya namaste timirāpaha |
namaḥ paṃkajanāthāya namaḥ kumudaśatrave || 48 ||
[Analyze grammar]

namo jagatpratiṣṭhāya jagaddhātre namo'stu te |
devadeva namasyāmi sūryaṃ trailokyadīpakam || 49 ||
[Analyze grammar]

ādityavarṇo bhuvanasya goptā apūrva eṣa prathamaḥ surāṇām |
hiraṇyagarbhaḥ puruṣo mahātmā sa paṭhyate vai tamasaḥ parastāt || 50 ||
[Analyze grammar]

iti stutastadā sūryaḥ prasannenāṃtarātmanā |
uvāca darśanaṃ gatvā sāṃbaṃ jāṃbavatīsutam || 51 ||
[Analyze grammar]

sāṃbasāṃba mahāvāho śṛṇu govindanandane |
stotreṇānena tuṣṭo'haṃ varaṃ brūhi yadīpsitam || 52 ||
[Analyze grammar]

sāṃba uvāca |
kṛṣṇenāhaṃ suraśreṣṭha śaptaḥ pāpaḥ sudurmatiḥ |
kuṣṭhāṃtaṃ kuru me deva yadi tuṣṭo'si me prabho || 53 ||
[Analyze grammar]

śrībhānuruvāca |
bhūya eva mahābhāga nīrogastvaṃ bhaviṣyasi |
yādṛgrūpaḥ purā hyāsīrmama caiva prasādataḥ || 54 ||
[Analyze grammar]

adya prabhṛti nekṣyāstā viṣṇubhāryāḥ kathaṃcana |
na tāsāṃ darśane jātu sthātavyaṃ yadunandana || 55 ||
[Analyze grammar]

tāsāmīrṣyāparītena viṣṇunā prabhaviṣṇunā |
kuṣṭhaṃ te yādavaśreṣṭha pradattaṃ hi mahātmanā || 56 ||
[Analyze grammar]

yo māṃ stotreṇa cānena samāgatya ca stoṣyati |
na tasyānvayasaṃbhūtaḥ kuṣṭhī kaścidbhaviṣyati || 57 ||
[Analyze grammar]

athādityasya nāmāni samyagjānīhi dvādaśa |
dvādaśaiva tathānyāni tāni vakṣyāmyaśeṣataḥ || 58 ||
[Analyze grammar]

ādityaḥ savitā sūryo mihiro'rkaḥ pratāpanaḥ |
mārttaṃḍo bhāskaro bhānuścitrabhānurddivākaraḥ || 59 ||
[Analyze grammar]

ravirdvādaśanāmaivaṃ jñeyaḥ sāmānyanāmabhiḥ |
viṣṇurdhātā bhagaḥ pūṣā mitroṃ'śurvaruṇo 'ryamā || 60 ||
[Analyze grammar]

indro vivasvāṃstvaṣṭā ca parjanyo dvādaśaḥ smṛtaḥ |
iti te dvādaśādityāḥ pṛthaktvena prakīrtitāḥ || 61 ||
[Analyze grammar]

uttiṣṭhaṃti sadā hyete māsairdvādaśabhiḥ kramāt |
viṣṇustapati vai caitre vaiśākhe cāryamā sadā || 62 ||
[Analyze grammar]

vivasvāñjyeṣṭhamāse tu āṣāḍhe cāṃśumāṃstathā |
parjjanyaḥ śrāvaṇe māsi varuṇaḥ prauṣṭhasaṃjñike || 63 ||
[Analyze grammar]

indraścāśvayuje māsi dhātā tapati kārtike |
mārgaśīrṣe tathā mitraḥ pauṣe pūṣā divākaraḥ || 64 ||
[Analyze grammar]

māghe bhagastu vijñeyastvaṣṭā tapati phālgune |
śatairdvādaśabhirviṣṇū raśmīnāṃ dīpyate sadā || 65 ||
[Analyze grammar]

dīpyate gosahasreṇa śataiśca tribhiraryamā |
dvisaptakairvivasvāṃstu aṃśumānpañcakaistribhiḥ || 66 ||
[Analyze grammar]

vivasvāniva parjanyo varuṇaścāryamā iva |
indrastu dviguṇaiḥ ṣaḍbhirbhātyekādaśabhiḥ śataiḥ || 67 ||
[Analyze grammar]

mitravacca bhagastvaṣṭā sahasreṇa śatena ca |
uttaropakrame'rkasya vardhante raśmayaḥ sadā |
dakṣiṇopakrame bhūyo hrasante sūryaraśmayaḥ || 68 ||
[Analyze grammar]

evaṃ dvādaśa mūrtisthaḥ prabhāsakṣetramadhyataḥ |
sāṃbādityeti vikhyātaḥ sthāsye manvantarāntare || 69 ||
[Analyze grammar]

māghasya śuklapakṣe tu pañcamyāṃ yādavottama |
ekabhaktaṃ sadā khyātaṃ ṣaṣṭhyāṃ naktamudāhṛtam || 70 ||
[Analyze grammar]

saptamyāmupavāsaṃ tu kṛtvā sāṃbārkasaṃnidhau |
raktacandanamiśraistu karavīrairmahāvrataḥ || 71 ||
[Analyze grammar]

dattvā kundarakaṃ dhūpaṃ pūjayedbhāskaraṃ budhaḥ |
brāhmaṇāndivyabhojyena bhojayitvā'pi śaktitaḥ || 72 ||
[Analyze grammar]

evaṃ yaḥ kurute samyaksāṃbādityasya pūjanam || |
samyakchraddhāsamāyuktaḥ saṃprāpsyatyakhilaṃ phalam || 73 ||
[Analyze grammar]

īśvara uvāca |
evamuktvā sahasrāṃśustatraivāṃtaradhīyata |
sāṃbo'pi nirjaro bhūtvā dvārakāṃ punarāgamat || 74 ||
[Analyze grammar]

ityetatkathitaṃ devi sāṃbādityamahodayam |
śrutaṃ harati pāpāni tathā'rogyaṃ prayacchati || 75 ||
[Analyze grammar]

iti śrīskānde mahā purāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye sāṃbādityamāhātmyavarṇanaṃnāmaikottaraśatatamo'dhyāyaḥ || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 101

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: