Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi tayoruttarasaṃsthitam |
tathā vāyavyadigbhāge brahmaṇo bālarūpiṇaḥ || 1 ||
[Analyze grammar]

sāṃbādityaṃ suraśreṣṭhe yaḥ sāṃbena pratiṣṭhitaḥ |
sthānāni trīṇi devasya dvīpe'sminbhāskarasya tu || 2 ||
[Analyze grammar]

pūrvaṃ mitravanaṃ nāma tathā muṇḍīramucyate |
prabhāsakṣetramāsthāya sāṃbādityastṛtīyakaḥ || 3 ||
[Analyze grammar]

tasminkṣetre mahādevi puraṃ yatsāṃbasaṃjñakam |
dvitīyaṃ śāśvataṃ sthānaṃ tatra sūryasya nityaśaḥ || 4 ||
[Analyze grammar]

prītyā sāṃba sya tatrārko janasyānugrahāya ca |
tatra dvādaśabhāgena mitro maitreṇa cakṣuṣā || 5 ||
[Analyze grammar]

avalokayañjagatsarvaṃ śreyorthaṃ tiṣṭhate sadā |
prayuktāṃ vidhivatpūjāṃ gṛhṇāti bhagavānsvayam || 6 ||
[Analyze grammar]

devyuvāca |
ko'yaṃ sāṃbaḥ sutaḥ kasya yasya nāmnā raveḥ puram |
yasya vā'yaṃ sahasrāṃśurvaradaḥ puṇyakarmaṇaḥ || 7 ||
[Analyze grammar]

īśvara uvāca |
ya ete dvādaśādityā virājante mahābalāḥ |
teṣāṃ yo viṣṇusaṃjñastu sarvalokeṣu viśrutaḥ || 8 ||
[Analyze grammar]

ihāsau vāsudevatvamavāpa bhagavānvibhuḥ || 9 ||
[Analyze grammar]

tasya sāṃbaḥ suto jajñe jāṃbavatyāṃ mahābalaḥ |
sa tu pitrā bhṛśaṃ śaptaḥ kuṣṭharogamavāptavān |
tena saṃsthāpitaḥ sūryo nijanāmnā puraṃ kṛtam || 10 ||
[Analyze grammar]

devyuvāca |
śaptaḥ kasminnimitte'sau pitrā putraḥ svayaṃ punaḥ |
nālpaṃ syātkāraṇaṃ deva yenāsau śaptavānsutam || 11 ||
[Analyze grammar]

īśvara uvāca |
śṛṇuṣvāvahitā bhūtvā tasya yacchāpakāraṇam |
durvāsānāma bhagavānmamaivāṃśasamudbhavaḥ || 12 ||
[Analyze grammar]

aṭamānaḥ sa bhagavāṃstrīṃllokānpracacāra ha |
atha prāpto dvāravatīṃ lokāḥ saṃjajñire puraḥ || 13 ||
[Analyze grammar]

tamāgatamṛṣiṃ dṛṣṭvā sāṃbo rūpeṇa garvitaḥ |
piṃgākṣaṃ jaṭilaṃ rūkṣaṃ visvarūpaṃ kṛśaṃ tathā || 14 ||
[Analyze grammar]

avamānaṃ cakārāsau darśanātsparśanāttathā |
dṛṣṭvā tasya mukhaṃ maṃdo vaktraṃ cakre tathātmanaḥ |
cakre yadukulaśreṣṭho garvito yauvanena tu || 15 ||
[Analyze grammar]

atha kruddho mahātejā durvāsā ṛṣisattamaḥ |
sāṃbaṃ provāca bhagavānvidhunvanmukhamātma naḥ || 16 ||
[Analyze grammar]

yasmādvirūpaṃ māṃ dṛṣṭvā ātmarūpeṇa garvitaḥ |
gamane darśane mahyamahaṃkāraḥ kṛto yataḥ |
tasmāttvaṃ kuṣṭharogeṇa na cireṇa grasiṣyase || 17 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye madhyayātrāyāṃ sāṃbādityamāhātmyopakrame sāṃbāya durvāsasā śāpapradānavarṇanaṃnāma śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 100

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: