Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi yatra cakradharaḥ sthitaḥ |
daṃḍapāṇiśca deveśi yatraikasthānasaṃsthitaḥ || 1 ||
[Analyze grammar]

caṃdreśātpūrvadigbhāge |someśāduttaresthitaḥ |
dhanuṣāṃ paṃcasaṃsthāne gaṃdharveśātsamīpataḥ || 2 ||
[Analyze grammar]

umāyā nairṛte bhāge brahmadevarṣisaṃsthitaḥ |
tasyotpattiṃ pravakṣyāmi sarvapātakanāśinīm || 3 ||
[Analyze grammar]

pauṃḍrako vāsudevastu vārāṇasyāṃ purā'bhavat |
tena śrutaṃ purāṇaṃ tu paṭhyamānaṃ dvijātibhiḥ || 4 ||
[Analyze grammar]

kalpādau dvāparāṃte tu kṣatriyāṇāṃ niveśane |
avatāraṃ mahābāhuvāsudevaḥ kariṣyati || 5 ||
[Analyze grammar]

sa tu mūḍhamatirmene ahaṃ viṣṇuriti priye |
cihnāni dhārayāmāsa cakrādīni varānane || 6 ||
[Analyze grammar]

sa dūtaṃ preṣayāmāsa dvārakāyāṃ mahodaram |
sa gatvā prāha viṣṇuṃ vai cakrādīni parityaja || 7 ||
[Analyze grammar]

ityāha pauṃḍrako rājā nacedvadhamavā psyasi |
tataśca bhagavānviṣṇuḥ prāhāsya ruciraṃ vacaḥ || 8 ||
[Analyze grammar]

vācyaḥ sa pauṃḍrako rājā tvayā haṃta vaco mama |
gṛhītacakra evāhaṃ kāśīmāgamya te purīm || 9 ||
[Analyze grammar]

saṃtyakṣyāmi tataścakraṃ gadāṃ cemāmasaṃśayam |
tadgrāhyaṃ bhavatā cakramanyadvā yattavepsitam || 10 ||
[Analyze grammar]

ityukte'tha gate dūte saṃsmṛtyā'bhyā gataṃ hariḥ |
garutmantaṃ samāruhya tvaritastatpuraṃ yayau || 11 ||
[Analyze grammar]

mitrasnehāttatastasya kāśirājaḥ sahānugaḥ |
sarvasainyaparīvārastataḥ pauṃḍramupāyayau || 12 ||
[Analyze grammar]

tato balena mahatā kāśirājabalena ca |
pauṃḍrako vāsudevo'sau keśavābhimukho yayau || 13 ||
[Analyze grammar]

taṃ dadarśa harirdūrāddurvāre syaṃdane sthitam |
cakrahastaṃ gadāśārṅgasaṃyutaṃ garuḍadhvajam || 14 ||
[Analyze grammar]

taṃ dṛṣṭvā bhāvagaṃbhīraṃ jahāsa garuḍadhvajaḥ |
uvāca pauṃḍrakaṃ mūḍhamātmacihnopalakṣitam || 15 ||
[Analyze grammar]

pauṃḍrakoktaṃ tvayā yattu dūtavaktreṇa māṃ prati |
samutsṛjeti cihnāni tacca sarvaṃ tyajāmyaham || 16 ||
[Analyze grammar]

cakrametatsamutsṛṣṭaṃ gadeyaṃ ca visa rjitā |
garutmāneṣa te gatvā samārohatu vai dhvajam || 17 ||
[Analyze grammar]

ityuccārya vimuktena cakreṇāsau nipātitaḥ |
rathaśca gadayā bhagno gajāścā śvāśca cūrṇitāḥ || 18 ||
[Analyze grammar]

tato hāhākṛte loke kāśinātho mahābalī |
yuyudhe vāsudevena mitraduḥkhena duḥkhitaḥ || 19 ||
[Analyze grammar]

tataḥ śārṅgavinirmuktaiśchittvā tasya śaraiḥ śiraḥ |
kāśīpuryāṃ sa cikṣepa kurvaṃllokasya vismayam || 20 ||
[Analyze grammar]

hatvā tu pauṃḍrakaṃ śauriḥ kāśirājaṃ ca sānu gam |
punardvāravatīṃ prāpto mṛgayāyā gato yathā || 21 ||
[Analyze grammar]

tataḥ kāśipateḥ putraḥ piturduḥkhena duḥkhitaḥ |
śaṃkaraṃ toṣayāmāsa sa ca tasmai varaṃ dadau || 22 ||
[Analyze grammar]

sa vavre bhagavankṛtyā piturhaṃturvadhāya me |
samuttiṣṭhatu kṛṣṇasya tvatprasādātsureśvara || 23 ||
[Analyze grammar]

evaṃ bhaviṣyatītyukte dakṣiṇāgnestu madhyataḥ |
mahākṛtyā samuttasthau prasthitā dvārakāṃ prati || 24 ||
[Analyze grammar]

jvālāmālākarālāṃ tāṃ yādavā bhayavihvalāḥ |
dṛṣṭvā janārddanaṃ sarve śaraṇārthamupāgatāḥ || 25 ||
[Analyze grammar]

tataḥ sudarśanaṃ tasyā mumoca garuḍadhvajaḥ |
vadhāya sā tato bhagnā cakratejo'bhipīḍitā || 26 ||
[Analyze grammar]

kṛtyāmanujagāmāśu viṣṇoścakraṃ sudarśanam |
kṛtyā vārāṇasīṃ prāptā tasyāścakraṃ tu pṛṣṭhataḥ || 27 ||
[Analyze grammar]

tataḥ sā bhayasaṃtrastā śaṃkaraṃ śaraṇaṃ gatā |
somanāthaṃ jagannāthaṃ nānyaḥ śakto hi rakṣitum || 28 ||
[Analyze grammar]

tataścakraṃ varairbāṇaistāḍayāmāsa śaṃkaraḥ |
tacca dvāravatīṃ prāptaṃ śivasāyakamiśritam || 29 ||
[Analyze grammar]

taddṛṣṭvā śivanāmāṃkaistāḍitaṃ bhagavānhariḥ |
cakraṃ śaraistataḥ kuddho gṛhītvā ca kareṇa tat |
jagāma tatra yatrāste someśaḥ kālabhairavaḥ || 30 ||
[Analyze grammar]

sa gatvā roṣa tāmrākṣaścakrodyatakaraḥ sthitaḥ |
kṛtyāṃ haṃtuṃ matiṃ cakre kālabhairavanirmitām || 31 ||
[Analyze grammar]

dṛṣṭo devaistataḥ sarvaidaṃḍapāṇigaṇena ca |
devānāṃ prekṣatāṃ tatra daṇḍapāṇirmahāgaṇaḥ |
cakrodyatakaraṃ dṛṣṭvā viṣṇuṃ prāhābjalocanam || 32 ||
[Analyze grammar]

daṃḍapāṇiruvāca |
mā krodhaṃ kuru deveśa kṛtyāṃ prati jagatprabho || 33 ||
[Analyze grammar]

amoghaṃ yudhi te cakraṃ kṛtyā cāpi ca śāṃkarī |
evaṃ cakra vinirmukte bhavetkodho hare yadi |
bhaviṣyati mahadduḥkhaṃ lokānāṃ saṃkṣayo hi vā || 34 ||
[Analyze grammar]

na moktavyamataścakra śṛṇu bhūyo vacaśca naḥ |
atra sthāne niyukto'haṃ śaṃkareṇa purā hare || 35 ||
[Analyze grammar]

pāpināṃ rakṣaṇārthaṃ vai vighnārthaṃ duṣṭacetasām |
tasmāttvaṃ mama sāṃnidhye tiṣṭha cakradharo hare || 36 ||
[Analyze grammar]

atra cakradharaṃ devaṃ pūjayiṣyaṃti mānavāḥ |
dhūpamālyopahāraiśca naivedyairvivi dhairapi || 37 ||
[Analyze grammar]

viṣṇuruvāca |
eṣa eva nivṛttohaṃ tava vākyāṃkuśena vai |
atra cakrodyatakaraḥ sthāsye tava samīpataḥ || 38 ||
[Analyze grammar]

evaṃ hi sthitodevastatra cakradharaḥ priye |
daṃḍapāṇiśca bhagavānmama rūpī gaṇeśvaraḥ || 39 ||
[Analyze grammar]

yastau pūjayate bhaktyā daṃḍapāṇiharī kramāt |
sa pāpa kaṃcukairmukto gacchecchivapuraṃ naraḥ || 40 ||
[Analyze grammar]

māghe māsi caturddaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ |
gaṃdhadhūpopahārairyaḥ pūjayeddaṇḍanāyakam |
tasya kṣetre nivasato na vighnaṃ jāyate kvacit || 41 ||
[Analyze grammar]

ekādaśyāṃ jitāhāro yo'rcayeccakrapāṇinam |
sa muktaḥ pātakaiḥ sarvairyāti viṣṇoḥ salokatām || 42 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ māhātmyaṃ cakrapāṇinaḥ |
daṇḍapāṇigaṇasyāpi śrutaṃ pāpaughanāśanam || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 99

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: