Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi caṃḍeśvaramiti śrutam |
someśādvāyave bhāge dhanuṣāṃ ṣaṣṭibhiḥ sthitam || 1 ||
[Analyze grammar]

divyaṃ liṃgaṃ mahādevi sarvapātakanāśanam |
tatpūrve tu yuge khyātaṃ manoḥ svāyaṃbhuvāṃtare || 2 ||
[Analyze grammar]

tretāyugamukhe devi pṛthivyā saṃpratiṣṭhitam |
pūrvamanvaṃtare cāsmiṃlliṅgaṃ pṛthvīśvaraṃ priye || 3 ||
[Analyze grammar]

punaścaṃdreṇa tatprāptaṃ liṃgaṃ caṃdreśvaraṃ priye |
brahmahatyādipāpānāṃ nāśanaṃ puṇyavarddhanam || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā mānavo devi saptajanmasamudbhavaiḥ |
mucyate kalmaṣaiḥ sarvaiḥ kṛtakṛtyastu jāyate || 5 ||
[Analyze grammar]

devyuvāca |
kathaṃ pṛthvīśvaraṃ khyātaṃ talliṃgaṃ pāpa nāśanam |
kathaṃ punaḥ samākhyātaṃ candreśvaramiti prabho |
etadvistarato brūhi śrotukāmāhamādarāt || 6 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi kathā pāpapraṇāśinīm |
yāṃ śrutvā mucyate jaṃtustrividhaiḥ karmabandhanaiḥ || 7 ||
[Analyze grammar]

āsītpūrvaṃ mahādevi daityabhārārdditā mahī || sā'dho vrajaṃtī sahasā gorūpā saṃbabhūva ha || 8 ||
[Analyze grammar]

itastato dhāvamānā na lebhe nirvṛtiṃ kvacit |
tato varṣaśate pūrṇe bhramamāṇā kvacitkvacit || 9 ||
[Analyze grammar]

āsasāda mahākṣetraṃ prabhāsamiti viśrutam |
devadānavagaṃdharvaiḥ sevitaṃ pāpanāśanam || 10 ||
[Analyze grammar]

tatra sthitvā mahākṣetre kṛtvā manasi niścayam |
liṃgaṃ pratiṣṭhayāmāsa bhaktyā paramayā yutā || 11 ||
[Analyze grammar]

varṣāṇāṃ ca śataṃ sāgraṃ kṛte tapasi duścare |
tutoṣa bhagavānrudro dharitrīṃ vākyamabravīt || 12 ||
[Analyze grammar]

devi viśvaṃbhare sarvaṃ tapaḥ sucaritaṃ tvayā |
mā śokaṃ kuru kalyāṇi bhaviṣyati tavepsitam || 13 ||
[Analyze grammar]

daityā nāśaṃ gamiṣyaṃti viṣṇunā nihatā bhuvi |
bhavitrī tvaṃ mahādevi daityabhāravivarjitā || 14 ||
[Analyze grammar]

idaṃ tvayā sthāpitaṃ yalliṃgaṃ paramaśobhanam |
dharitrīnāmnā vikhyātaṃ loke khyātiṃ gamiṣyati || 15 ||
[Analyze grammar]

atrāhaṃ saṃsthito nityaṃ liṃgarūpī mahāprabhuḥ |
sthāsyāmi kalpekalpe vai nṛṇāṃ pāpāpahārakaḥ || 16 ||
[Analyze grammar]

mūrtyaṣṭakasamāyukto liṃge 'sminsaṃsthitaḥ sadā |
nṛṇāṃ nāśayitā pāpaṃ pūrvajanmaśatārjitam || 17 ||
[Analyze grammar]

bhādre kṛṣṇatṛtīyāyāṃ yaścaitaṃ pūjayiṣyati |
so'śvamedhasahasrasya phalamāpsyatyasaṃśayam || 18 ||
[Analyze grammar]

sarvatīrthābhiṣekasya sarveṣāṃ dānakarmaṇām |
bhaviṣyati phalaṃ tasya liṃgasyaivāsya pūjanāt || 19 ||
[Analyze grammar]

dhanuṣāṃ ṣoḍaśaṃ yāvatsamaṃtātparimaṃḍalam |
kṣetramasya samākhyātaṃ prāṇināṃ muktidāyakam || 20 ||
[Analyze grammar]

tasminmṛtāḥ prāṇino ye kāmato vāpyakāmataḥ |
kṛmi kīṭasamā vāpi te yāṃti paramāṃ gatim || 21 ||
[Analyze grammar]

yo dadyātkāñcanaṃ meruṃ kṛtsnāṃ vā'pi vasundharām |
yaḥ pūjayati pṛthvīśaṃ sa tayoradhikaḥ smṛtaḥ || 22 ||
[Analyze grammar]

īśvara uvāca |
iti dattvā varāndevastatraivāṃtaradhīyata |
pṛthivīśvaranāmābhūttatprabhṛtyeva śaṃkaraḥ || 23 ||
[Analyze grammar]

punarasminmahākalpe vārāha iti viśrute |
kadāciddakṣaśāpena kṣīṇaścandro babhūva ha || 24 ||
[Analyze grammar]

papāta bhūtale devi yakṣmaṇā pīḍitaḥ śaśī |
kṣetraṃ prabhāsamāsādya tanmahodadhisaṃnidhau || 25 ||
[Analyze grammar]

dṛṣṭvā pṛthvīśvaraṃ liṃgaṃ saprabhāvaṃ mahāprabham |
tatpūjānirato bhūtvā varṣāṇāṃ tu sahasrakam || 26 ||
[Analyze grammar]

atapatsa tapo raudraṃ śīrṇaparṇāṃbubhakṣakaḥ |
yataḥ samabhavaddīptyā sarvāhlādakaraḥ śaśī || 27 ||
[Analyze grammar]

talliṃgasyaiva māhātmyāttataścaṃdreśvaro'bhavat |
tasya liṃgasya māhātmyāccaṃdramā gatakalmaṣaḥ || 28 ||
[Analyze grammar]

avāpa siddhimatyugrāṃ sparśaliṃgaprakāśinīm |
somanātheti yāṃ prāhuḥ prasiddhāṃ liṃgarūpiṇīm || 29 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ māhātmyaṃ candradaivatam |
śrutaṃ harati pāpāni tathā'rogyaṃ prayacchati || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye madhyayātrāyāṃ pṛthvīśvara māhātmyavarṇanaṃnāmāṣṭanavatitamodhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 98

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: