Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi caturthaṃ rudramuttamam |
vṛṣabheśvaranāmānaṃ kalpaliṃgaṃ surapriyam || 1 ||
[Analyze grammar]

bālarūpī mahādevi yatra brahmā svayaṃ sthitaḥ |
tasyaiva cottare bhāge dhanuṣāṃ tritaye sthitam || 2 ||
[Analyze grammar]

ādyaṃ mahāprabhāvaṃ hi nāpuṇyo veda mānavaḥ |
tasyaiva kalpanāmāni sāṃprataṃ prabravīmi te || 3 ||
[Analyze grammar]

pūrvakalpe mahādevi brahmeśvara iti smṛtaḥ |
brahmaṇārādhitaḥ pūrvaṃ varṣāṇāmayutaṃ priye || 4 ||
[Analyze grammar]

sṛṣṭikāmena devena tatastuṣṭo maheśvaraḥ |
caturvidhāṃ bhūtasṛṣṭiṃ tataścakre pitāmahaḥ || 5 ||
[Analyze grammar]

brahmaṇastvīśabhāvena gatastuṣṭiṃ yato haraḥ |
tena brahmeśvaraṃ nāma tasmiṃlliṃge purā'bhavat || 6 ||
[Analyze grammar]

tato dvitīyakalpe tu saṃprāpte varavarṇini |
raivateśvaranāmeti prakhyātaṃ dharaṇītale || 7 ||
[Analyze grammar]

raivato nāma rājā'bhūdbrahmāṃḍe sacarācare |
jagadyonirjigāyedaṃ talliṃgasya prabhāvataḥ || 8 ||
[Analyze grammar]

raivateśvaranāmābhūttena liṃgaṃ mahāprabham |
punastṛtīyakalpe tu saṃprāpte varavarṇini || 9 ||
[Analyze grammar]

vṛṣabheśvaranāmābhūttasya liṃgasya bhāmini |
mamaiva vāhanaṃ yo'sau dharmoyaṃ vṛṣarūpadhṛk || 10 ||
[Analyze grammar]

tena tatpūjitaṃ liṃgaṃ divyābdānāṃ sahasrakam |
tatastuṣṭena deveśi nītaḥ sāyujyatāṃ vṛṣaḥ || 11 ||
[Analyze grammar]

tena talliṃgamabhavadvṛṣabheśeti bhūtale |
tataścaturthe saṃprāpte vārāhekalpa saṃjñite || 12 ||
[Analyze grammar]

aṣṭāviṃśatime tatra tretāyugamukhe tadā |
ikṣvākurnāma rājā'bhūtsūryavaṃśavibhūṣaṇaḥ || 13 ||
[Analyze grammar]

sa liṃgaṃ pūjayāmāsa trikālaṃ bhaktibhāvitaḥ |
ekāhāro jitāhāro bhūbhiśāyī jiteṃdriyaḥ || 14 ||
[Analyze grammar]

evaṃ kāle bahuvidhe tatastuṣṭo maheśvaraḥ |
dadau rājyaṃ mahodagraṃ saṃtatiṃ putra pautrikīm || 15 ||
[Analyze grammar]

ikṣvākvīśvaranāmābhūttenedaṃ liṃgamuttamam |
yastaṃ pūjayate bhaktyā devaṃ vṛṣabhavāhanam || 16 ||
[Analyze grammar]

saptajanmakṛtaiḥ pāpairmucyate nātra saṃśayaḥ |
triṃśaddhanuṣpramāṇena tasya kṣetracaturddiśam || 17 ||
[Analyze grammar]

snānaṃ jāpyaṃ baliṃ homaṃ pūjāṃ stotramudīraṇam |
tasmiṃstīrthe tu yaḥ kuryāttatsarvaṃ cākṣayaṃ bhavet || 18 ||
[Analyze grammar]

catuṣkoṇāṃtarā kṣetramevaṃ mātrāpramāṇataḥ |
ekarātroṣito bhūtvā tasya liṃgasya sannidhau || 19 ||
[Analyze grammar]

brahmacaryeṇa jāgartti sa pāpaiḥ saṃpramucyate |
homajāpyasamādhistho nṛtyagītādivādanaiḥ || 20 ||
[Analyze grammar]

goghno vā brahmahā pāpī mucyate duṣkṛtairnaraḥ |
yaḥ saṃprīṇayate viprāṃstatra bhojyaiḥ pṛthagvidhaiḥ || 21 ||
[Analyze grammar]

ekasminbhojite vipre koṭirbhavati bhojitā |
bhairavaṃ caiva kedāraṃ puṣkaraṃ drutijaṃgamam || 22 ||
[Analyze grammar]

vārāṇasī kurukṣetraṃ mahā kālaṃ ca naimiṣam |
etattīrthāṣṭakaṃ devi tasmiṃlliṃge vyavasthitam || 23 ||
[Analyze grammar]

māghe kṛṣṇacaturddaśyāṃ tatra yo jāgṛyānniśi |
saṃpūjya vidhinā devaṃ sa tīrthāṣṭaphalaṃ labhet || 24 ||
[Analyze grammar]

dadāti tatra yaḥ piṇḍaṃ naṣṭendau śivasaṃnidhau |
tṛpyanti pitarastasya yāvadbrahmadināntakam || 25 ||
[Analyze grammar]

dadhikṣīra ghṛtenaiva paṃcagavyakuśodakaiḥ |
kuṃkumāgarukarpūraistalligaṃ pūjayenniśi || 26 ||
[Analyze grammar]

saṃmaṃtryāghoramaṃtreṇa dhyātvā devaṃ sadāśivam |
evaṃ kṛtvā mahādevi mucyate paṃcapātakaiḥ || 27 ||
[Analyze grammar]

aṣṭamyāṃ ca caturddaśyāṃ dadhnā saṃsnāpayedyadi |
sa brāhmaṇaścaturvedo jāyate nātra saṃśayaḥ || 28 ||
[Analyze grammar]

kṣīreṇa snāpayeddevi yadi taṃ vṛṣabheśvaram |
saptadhenusahasrāṇāṃ sa phalaṃ viṃdate mahat || 29 ||
[Analyze grammar]

janmāṃtareṇa yatpāpaṃ sāṃprataṃ yatkṛtaṃ priye |
tatsarvaṃ nāśamāyāti ghṛtasnānena bhāmini || 30 ||
[Analyze grammar]

paṃcagavyena yo devi snāpayedvṛṣabheśvaram |
sa dahetsarvapāpāni sarvayajñaphalaṃ labhet || 31 ||
[Analyze grammar]

taddṛṣṭvā brahmahā goghnaḥ steyī ca gurutalpagaḥ |
śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ || 32 ||
[Analyze grammar]

duṣṭapāpasamācāro mātṛhā pitṛhā tathā |
mucyate sarvapāpaistu talliṃgārādhanodyataḥ || 33 ||
[Analyze grammar]

kārtikaṃ sakalaṃ yastu pūjayedbrahmaṇā saha |
brahmeśvaraṃ mahāliṃgaṃ sa muktaḥ pātakairbhavet || 34 ||
[Analyze grammar]

tena dattaṃ bhavetsarvaṃ guravastena toṣitāḥ |
śrāddhaṃ kṛtaṃ gayātīrthe tena taptaṃ mahattapaḥ |
yena devādhidevo'saupūjito vṛṣabheśvaraḥ || 35 ||
[Analyze grammar]

iti te kathitaṃ devi māhātmyaṃ devapūjitam |
vṛṣabheśvaradevasya kalpaliṃgasya bhāmini || 36 ||
[Analyze grammar]

yaḥ śṛṇoti mahādevi māhātmyaṃ daivadevatam |
mūrkho vā paṃḍito vā'pi sa yāti paramāṃ gatim || 37 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmya ekādaśarudramāhātmye vṛṣavāhaneśvaramāhāmyavarṇanaṃnāma navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 90

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: