Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi liṃgaṃ śākalakaleśvaram |
śākalyeśvaranairṛtye dhanuṣāṃ ṣaṣṭibhiḥ sthitam || 1 ||
[Analyze grammar]

taccaturyuganāmāḍhyaṃ smṛtaṃ pātakanāśanam |
pūrvaṃ kāmeśvaraṃnāma tretāyāṃ pulaheśvaram || 2 ||
[Analyze grammar]

dvāpare siddhināthaṃ tu nāradeśaṃ kalau smṛtam |
tathā kalakaleśaṃ ca nāma tasyaiva kīrttitam || 3 ||
[Analyze grammar]

samudre ca mahāpuṇye yasminkāle sarasvatī |
āgatā sā mahābhāgā hṛṣṭā tuṣṭā saridvarā |
tasya toyasya śabdena sāgarasya mahātmanaḥ || 4 ||
[Analyze grammar]

tato devāḥ sagandharvā ṛṣayaḥ siddhacāraṇāḥ |
neduḥ kalakalaṃ tatra tumulaṃ lomaharṣaṇam || 5 ||
[Analyze grammar]

tena śabdena mahatā mama mūrttiḥ samutthitā |
kalkaleśvaranāmeti tato liṃgaṃ prakīrtitam || 6 ||
[Analyze grammar]

iti te pūrvavṛttāṃtaṃ kathitaṃ nāmakāra ṇam |
sāṃprataṃ tu yathā jātaṃ punaḥ kalakaleśvaram |
tatte'haṃ saṃpravakṣyāmi śṛṇuṣvaikamanāḥ priye || 7 ||
[Analyze grammar]

purā dvāparasaṃdhau ca praviṣṭe tu kalau yuge |
nāradastu samāgatya kṣetraṃ prābhāsikaṃ śubham |
saṃcakāra tapaścograṃ tatra liṃgasamīpataḥ || 9 ||
[Analyze grammar]

tato varṣaśate pūrṇe samārādhya vṛṣadhvajam |
gāṃdharvaṃ prāpya deveśi bhūṣitaṃ saptabhiḥ svaraiḥ || 9 ||
[Analyze grammar]

tato hṛṣṭamanā bhūtvā talliṃgasya samīpataḥ |
sa cakāra mahāyajñaṃ pauṃḍarīkamiti śrutam || 10 ||
[Analyze grammar]

devadevasya tuṣṭyarthaṃ sa sadā bhāvitātmavān |
samāhūya ṛṣīṃstatra brahmalokātsahasraśaḥ || 11 ||
[Analyze grammar]

tataḥ saṃbhṛtasaṃbhāro yajñopakaraṇānvitaḥ |
kṛtvā kuṇḍādikaṃ sarvaṃ samārebhe tataḥ kratum || 12 ||
[Analyze grammar]

tataḥ saṃpūrṇatāṃ prāpte tasminkratau varānane || 13 ||
[Analyze grammar]

athāgamaṃstato viprāstatra kṣetranivāsinaḥ |
dakṣiṇārthaṃ mahadevi śataśo'tha sahasraśaḥ || 14 ||
[Analyze grammar]

tataḥ sa kautukāviṣṭasteṣāṃ yuddhārthameva hi |
prākṣipattatra ratnāni suvarṇaṃ ca mahītale || 15 ||
[Analyze grammar]

tataste brāhmaṇāḥ sarve yudhyamānāḥ parasparam |
kolāhalaṃ paraṃ cakrurbahudravyaparīpsayā || 16 ||
[Analyze grammar]

eke digaṃbarā devi tyaktayajñopavītinaḥ |
vikacāḥ ke'pi dṛśyaṃte tvanye rudhiraviplavāḥ || 17 ||
[Analyze grammar]

anye parasparaṃ jaghnurmuṣṭibhiścaraṇaistathā |
evaṃ tatra tadā kṣiptaṃ yaddravyaṃ nāradena tu || 18 ||
[Analyze grammar]

athābhāve tu vittasya ye ca viprā hyakiṃcanāḥ |
vidyāvinayasaṃpannā brāhmaṇairjarjarīkṛtāḥ || 19 ||
[Analyze grammar]

te tamūcurbhṛśaṃ śāṃtāḥ smayamānaṃ muhurmuhuḥ |
kalahārthaṃ yato dānaṃ tvayā dattamidaṃ mune || 20 ||
[Analyze grammar]

vidyāyuktānparityajya vidhiṃ tyaktvā tu yājñikam |
tasmādasya mune nāma khyātaṃ kalakaleśvaram || 21 ||
[Analyze grammar]

tena nāmnā dvijaśreṣṭha liṃgametadbhaviṣyati |
etasmātkāraṇāddevi jātaṃ kalakaleśvaram || 22 ||
[Analyze grammar]

yastaṃ snāpya naro bhaktyā kurute triḥ pradakṣiṇam |
sa gacchedrudralokaṃ tu tvatprasādādasaṃśayam || 23 ||
[Analyze grammar]

yastaṃ pūjayate bhaktyā gaṃdhapuṣpānulepanaiḥ |
hemaṃ dattvā dvijātibhyaḥ sa gacchetparamaṃ padam || 24 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye kalakaleśvaramāhātmyavarṇanaṃnāma pañcasaptatitamo'dhyāyaḥ || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 75

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: