Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi varuṇeśvaramuttamam |
gaurītapovanāgneyyāṃ dhanuṣāṃ viṃśatau sthitam |
liṃgaṃ mahāprabhāvaṃ hi varuṇena pratiṣṭhitam || 1 ||
[Analyze grammar]

pūrvaṃ pīto yadā devi samudraḥ kumbhajanmanā |
tadā kopena santapto varuṇaḥ saritāṃ patiḥ || 2 ||
[Analyze grammar]

kāmikaṃ tu samājñāya kṣetraṃ prābhāsikaṃ tadā |
tatrātapaddevi tapaḥ sa vai paramaduścaram || 3 ||
[Analyze grammar]

pratiṣṭhāpya mahāliṃgaṃ saṃpūjayati bhaktitaḥ |
varṣāṇāmayutaṃ sāgraṃ pūjito vṛṣabhadhvajaḥ || 4 ||
[Analyze grammar]

tataḥ prasanno deveśi nijagaṃgājalena tu |
pūrayāmāsa taṃ riktaṃ samudraṃ yādasāṃpatim || 5 ||
[Analyze grammar]

chaṃdayāmāsa taṃ liṃgaṃ varadānairanekadhā |
tatprabhṛtyeva te sarve samudrāḥ paripūritāḥ || 6 ||
[Analyze grammar]

varuṇeśvaranāmeti talliṃgaṃ tatprabhṛtyabhūt || 7 ||
[Analyze grammar]

ko hyartho bahubhirliṃgairdṛṣṭairvā surasundari |
varuṇeśena dṛṣṭena sarvatīrthaphalaṃ labhet || 8 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāṃ taddadhnā snāpayedyadi |
sa brāhmaṇaścaturvedo jāyate nātra saṃśayaḥ || 9 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānye varānane |
mūkāṃdhabadhirā bālāḥ striyaścaiva napuṃsakāḥ || 10 ||
[Analyze grammar]

dṛṣṭvā gacchaṃti te devi svargaṃ dharmaparāyaṇāḥ |
snānaṃ jāpyaṃ baliṃ homaṃ pūjāṃ stotraṃ ca nartanam |
tasminsthāne tu yaḥ kuryāttatsarvaṃ cākṣayaṃ bhavet || 11 ||
[Analyze grammar]

haimaṃ padmaṃ mauktikaṃ ca dānaṃ tatraiva dāpayet |
samyagyātrāphalāpekṣī svargāpekṣī tathā naraḥ || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye varuṇeśvaramāhātmyavarṇanaṃnāma saptatitamo'dhyāyaḥ || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 70

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: