Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
iti proktāni te devi vaktraliṃgāni paṃca vai |
atha te saṃpravakṣyāmi yatra gauryāstapo vanam |
sthānaṃ mahāprabhāvaṃ hi surasiddhaniṣevitam || 1 ||
[Analyze grammar]

someśātpūrvadigbhāge ṣaṣṭidhanvaṃtare sthitam |
yatra devyā tapastaptaṃ satyā vai pūrvajanmani || 2 ||
[Analyze grammar]

kṛtvā ca praṇayātkopaṃ mayā sārddhaṃ varānane |
prabhāsakṣetramāsādya saṃsthitā sā tapasvinī || 3 ||
[Analyze grammar]

devyuvāca |
kimarthaṃ sā parityajya satī tvāṃ tapasi sthitā |
kasminsthāne sthitā devī etanme vistarādvada || 4 ||
[Analyze grammar]

īcarauvāca |
purā'sīstvaṃ mahādevi śyāmavarṇā manasvinī |
nāmārthaṃ ca mayā proktā kālīti rahasi sthitā || 5 ||
[Analyze grammar]

sā śrutvā vismayaṃ vākyaṃ bhṛśaṃ roṣaparāyaṇā |
abravītparuṣaṃ vākyaṃ bhṛkuṭī kuṭilānanā || 6 ||
[Analyze grammar]

yasmātkālītyahaṃ proktā tvayā śaṃbho'tiviplavāt |
tasmādyāsyāmi gaurīti bhaviṣyāmi ca yatra hi || 7 ||
[Analyze grammar]

evamuktvā mahābhāgā sakhīgaṇasamāvṛtā |
gatvā prabhāsakṣetraṃ sā pratiṣṭhāpya maheśvaram |
gaurīśvareti vikhyātaṃ pūjayaṃtī vidhānataḥ || 8 ||
[Analyze grammar]

tato liṃgasamīpasthā ekapāde sthitā satī |
liṃgamārādhayaṃtī sā cakāra sumahattapaḥ || 9 ||
[Analyze grammar]

paṃcāgnisādhikā devī grīṣma jāpyaparāyaṇā |
varṣāsvākāśaśayanā hemaṃte salilāśayā || 10 ||
[Analyze grammar]

yathā yathā tapo vṛddhiṃ yāti tasyā mahāprabhā |
tathātathā śarīrasya gauratvaṃ pratipadyate || 11 ||
[Analyze grammar]

kālena mahatā gaurī sarvāṃgeṇātha sā'bhavat |
tato vihasya bhagavānuvāca śaśiśekharaḥ || 12 ||
[Analyze grammar]

gaurīti ca muhurvākyamuttiṣṭha vraja mandiram |
varaṃ varaya kalyāṇi yatte manasi varttate || 13 ||
[Analyze grammar]

gauryuvāca |
yo māmatra sthitāṃ paśyennārī vā puruṣo'tha vā |
sa bhūyātsutasaubhāgyaiḥ saptajanmāni saṃyutaḥ || 14 ||
[Analyze grammar]

gītavādyādikaṃ nṛtyaṃ yaḥ kuryātpurato mama |
tasyānvaye na daurbhāgyaṃ bhūyāttava prasādataḥ || 15 ||
[Analyze grammar]

mayā pratiṣṭhitaṃ liṃgaṃ pūrvamabhyarcya māṃ tataḥ |
pūjayiṣyati yo bhaktyā sa yāsyati paraṃ padam || 16 ||
[Analyze grammar]

gaurīśvareti vikhyātaṃ nāma tasya bhavetprabho |
tathetyahaṃ pratijñāya tatra sthāne sthito 'bhavam || 17 ||
[Analyze grammar]

devyā saha mahādevi prahṛṣṭenāṃtarātmanā |
adyāpi ayane prāpte uttare dakṣiṇe'pi vā || 18 ||
[Analyze grammar]

gaurīṃsthānaṃ samabhyeti tatra deva guṇairyutaḥ |
tasminnahani yastatra viśiṣṭāni phalāni ca |
saṃprayacchati viprebhyastasya putrā bhavaṃti ca || 19 ||
[Analyze grammar]

putrahīnā tu yā nārī nālikeraṃ prayacchati |
putraṃ sā labhate śīghraṃ sabalaṃ lakṣaṇānvitam || 20 ||
[Analyze grammar]

ghṛtena dīpakaṃ tatra yā nārī saṃprayacchati |
raktavarttyā mahādevi yāvattasyaiva taṃtava || 21 ||
[Analyze grammar]

tāvajjanmāṃtarāṇyeva sā saubhāgyamavāpnuyāt || 22 ||
[Analyze grammar]

yā nṛtyaṃ kurute tatra bhaktyā paramayā yutā |
ārogyasukhasaubhāgyaiḥ saṃyuktā sā bhavecciram || 23 ||
[Analyze grammar]

tatrāṃte sumahatkuḍaṃ tīrthaṃ svacchodapūritam |
yaḥ snānamācarettatra mucyate sarvapātakaiḥ || 24 ||
[Analyze grammar]

yaḥ śrāddhaṃ kurute tatra pitṝnuddiśya bhaktitaḥ |
sa yāti paramaṃ sthānaṃ pitṛbhiḥ saha puṇyabhāk || 25 ||
[Analyze grammar]

tasmātsarvaprayatnena śrāddhaṃ tatra samācaret |
gītavādyādibhirnṛtyai rātrau kurvīta jāgaram || 26 ||
[Analyze grammar]

daṃpatyoḥ paridhānaṃ ca tatra deyaṃ sadakṣiṇam |
yaścaitatpaṭhate nityaṃ tṛtīyāyāṃ viśeṣataḥ |
pārvatyāḥ purato devi sa saubhāgyamavāpnuyāt || 27 ||
[Analyze grammar]

śṛṇuyādvā'pi yo bhaktyā samyagbhaktiparāyaṇaḥ |
so'pi saubhāgyamāpnoti yāvajjīvaṃ na saṃśayaḥ || 28 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye gaurītapovanamāhātmyavarṇanaṃnāmāṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 68

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: