Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevīṃ kṣetradūtīṃ tu vaiṣṇavīm |
śrīdaityasūdanāddevi pūrvabhāge vyavasthitām || 1 ||
[Analyze grammar]

yogeśvaryāstathaiśānyāṃ dhanuṣāṃ saptake sthitām |
mahādaurbhāgyadagdhānāṃ sthitāṃ bheṣajarūpiṇīm || 2 ||
[Analyze grammar]

cākṣuṣasyāṃtare devi yadā daityā balotkaṭāḥ |
hanyamānā viṣṇunā'tha dakṣiṇāṃ diśamāviśan || 3 ||
[Analyze grammar]

tatra varṣaśataṃ sāgraṃ daityāścakrurmahāhavam |
viṣṇunā saha deveśi divyāstraiśca pṛthagvidhaiḥ || 4 ||
[Analyze grammar]

duḥkhavadhyāṃstato jñātvā viṣṇuḥ kamalalocanaḥ |
sasmāra bhairavīṃ śaktiṃ mahāmāyāṃ mahāprabhām || 5 ||
[Analyze grammar]

sā smṛtā kṣaṇamātreṇa viṣṇunā prabhaviṣṇunā |
tatrāgatā mahādevī ānaṃdasphuritekṣaṇā || 6 ||
[Analyze grammar]

viśāle tu kṛte devyā locane viṣṇudarśanāt |
viśālākṣī tato jātā tatrasthā daityanāśinī || 7 ||
[Analyze grammar]

asminkalpesamākhyātā lalitomā varānane |
umādvayaṃ samākhyātaṃ someśe daityasūdane || 8 ||
[Analyze grammar]

pūrvaṃ someśvare paśyetpaścācchrīdaityasūdane |
umā dvayaṃ pūjayitvā tīrthayātrāphalaṃ labhet || 9 ||
[Analyze grammar]

māghe māsi tṛtīyāyāṃ vidhinā yo'rcayettu tām |
na saṃtativihīnaḥ syāttasyakoṭyanvaye naraḥ || 10 ||
[Analyze grammar]

yo nityamīkṣate tatra bhaktyā paramayā yutaḥ |
ārogyasukhasaubhāgyasaṃyukto'sau bhavecciram || 11 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaṃ māhātmyaṃ lalitodbhavam |
śrutaṃ yatpāpanāśāya jāyate dharmavṛddhaye || 12 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ sahitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsa kṣetramāhātmye lalitomāviśālākṣī māhātmyavarṇanaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 61

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: