Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha vacmi tṛtīyāṃ te jñānaśaktiṃ śivātmikām |
prabhāsakṣetramadhyasthāṃ dāridryaughavināśinīm || 1 ||
[Analyze grammar]

ajeti nāmnīṃ tāṃ devīṃ rāhvīśāddakṣiṇe sthitām |
mama vaktrādviniṣkrāṃtā ṣaṣṭhādvai viṣṇupūjitāt || 2 ||
[Analyze grammar]

devyuvāca |
paṃcavaktrāṇi deveśa prasiddhāni tava prabhau |
ṣaṣṭhaṃ yadvadanaṃ deva tasya kiṃ nāma saṃsmṛtam |
samutpannā kathaṃ tasmādajādevīti yā śrutā || 3 ||
[Analyze grammar]

īśvara uvāca |
sādhu pṛṣṭaṃ tvayā devi yadgopyaṃ svasuteṣvapi |
tatte'haṃ saṃpravakṣyāmi aprasiddhāgamoditam || 4 ||
[Analyze grammar]

vaktrāṇi mama deveśi saptāsanpūrvameva hi |
sadyojātādipaṃcaiva ṣaṣṭhaṃ smṛtamajeti ca || 5 ||
[Analyze grammar]

saptamaṃ picunāmeti saptaivaṃ vadanāni me |
tebhyo'jaṃ brahmaṇe dattaṃ picuvaktraṃ tu viṣṇave || 6 ||
[Analyze grammar]

tasmādahaṃ mahādevi paṃcavaktro'dhunā'bhavam |
ajastu brahmā sañjajñe picurviṣṇurajāyata || 7 ||
[Analyze grammar]

ajavaktrānmahādevi ajā jātā mahāprabhā |
andhāsuraraṇe ghore mama krodhena bhāmini || 8 ||
[Analyze grammar]

khaḍgacarmadharādevī surūpā siṃhavāhinī |
marddayantī mahādaityāndevīkoṭisamanvitā || 9 ||
[Analyze grammar]

tasyā bhayena ye daityā vidrutā dakṣiṇārṇavam |
pṛṣṭhato'nuyayau tānvai sā devī siṃhavāhinī || 10 ||
[Analyze grammar]

itastataste dhāvanto māryamāṇāśca tadgaṇaiḥ |
prabhāsa kṣetrasaṃprāptā naśyamānā mahārṇavam || 11 ||
[Analyze grammar]

kecittatra hatā daityāḥ kecitpātālamāyayuḥ |
niḥśeṣānnihatāndṛṣṭvā sā devī siṃhavāhinī || 12 ||
[Analyze grammar]

kṣetraṃ pavitramājñāya tatra sthāne sthitā śubhā |
someśādīśakoṇasthā saurīśāduttare sthitā || 13 ||
[Analyze grammar]

yastāṃ tatra sthitāṃ paśyedyoṣidvātha naro'pi vā |
sa bhūyātsattvasaubhāgyaiḥ saptajanmāni saṃyutaḥ || 14 ||
[Analyze grammar]

gītavādyādikaṃ nṛtyaṃ yastatra kurute naraḥ |
tasyānvaye na daurbhāgyaṃ bhūyāttasyāḥ prasādataḥ || 15 ||
[Analyze grammar]

ghṛtena dīpakaṃ tatra yā nārī saṃprayacchati |
raktavartyā mahādevi yāvaṃtastatra taṃtavaḥ |
tāvajjanmāṃtarāṇyeva sā saubhāgyamavāpnuyāt || 16 ||
[Analyze grammar]

yaścaitattu paṭhennityaṃ tṛtīyāyāṃ viśeṣataḥ |
śṛṇuyādvā'pi yo bhaktyā sa kāmānakhilāllaṃbhet || 17 ||
[Analyze grammar]

iti saṃkṣepataḥ prokto rudraśaktitrayakramaḥ || 18 ||
[Analyze grammar]

etāḥ śaktīḥ pūjayitvā someśaṃ pūjayettataḥ |
samyagyātrāphalāpekṣī ekāṃ vā varadāmatha || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye'jādevīmāhātmyavarṇanaṃnāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 59

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: