Skanda Purana [sanskrit]
876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972
This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.
Chapter 49
[English text for this chapter is available]
īśvara uvāca |
tasmācchukreśvarādgaccheddevi liṃgaṃ mahāprabham |
śanaiścaraiśvaraṃnāma mahāpātakanāśanam || 1 ||
[Analyze grammar]
budheśvarātpaścimato hyajādevyagnigocare |
tasyā dhanuḥ paṃcakena nātidūre vyavasthitam || 2 ||
[Analyze grammar]
kalpaliṃgaṃ mahādevi pūjitaṃ devadānavaiḥ |
chāyāputreṇa saṃtaptaṃ tapaḥ paramaduṣkaram || 3 ||
[Analyze grammar]
anādi nidhano devo yena liṃge'vatāritaḥ |
prāptavānyo graheśatvaṃ bhaktyā śaṃbhoḥ prasādataḥ || 4 ||
[Analyze grammar]
yasya dṛṣṭyā bibheti sma devāsuragaṇo mahān |
na sa ko'pyasti vai prāṇī brahmāṃḍe sacarācare || 5 ||
[Analyze grammar]
devo vā dānavo vāpi sauriṇā pīḍito na yaḥ |
śanivāreṇa saṃpūjya bhaktyā saurīśvaraṃ śivam || 6 ||
[Analyze grammar]
śamīpatrairmahādevi tilamāṣaguḍaudanaiḥ |
saṃtarpya tu vidhānena dadyātkṛṣṇaṃ vṛṣaṃ dvije || 7 ||
[Analyze grammar]
stutvā stotraiśca vividhaiḥ purāṇaśrutisaṃbhavaiḥ |
atha vaikena deveśaḥ stotreṇa paritoṣitaḥ || 8 ||
[Analyze grammar]
rājñā daśarathenaiva kṛtena tu balīyasā |
stutyaḥ saurīśvaro devaḥ sarvapīḍopaśāṃtaye || 9 ||
[Analyze grammar]
devyu vāca |
kathaṃ daśaratho rājā cakre śānaiścarīṃ stutim |
kathaṃ saṃtuṣṭimagamattasya devaḥ śanaiścaraḥ || 10 ||
[Analyze grammar]
īśvara uvāca |
raghuvaṃśe'ti vikhyāto rājā daśaratho balī |
cakravartī sa vijñeyaḥ saptadvīpādhipaḥ purā || 11 ||
[Analyze grammar]
kṛttikāṃte śaniṃ kṛtvā daivajñairjñāpito hi saḥ |
rohiṇīṃ bheda yitvā tu śaniryāsyati sāṃpratam || 12 ||
[Analyze grammar]
uktaṃ śakaṭabhedaṃ tu surāsurabhayaṃkaram |
dvādaśābdaṃ tu durbhikṣaṃ bhaviṣyati sudāruṇam || 13 ||
[Analyze grammar]
etacchrutvā munervākyaṃ maṃtribhiḥ sahito nṛpaḥ |
ākulaṃ tu jagaddṛṣṭvā paurajānapadādikam || 14 ||
[Analyze grammar]
vadaṃti satataṃ lokā niyamena samāgatāḥ |
deśāśca nagara grāmā bhayākrāṃtāḥ samaṃtataḥ |
munīnvasiṣṭhapramukhānpapraccha ca svayaṃ nṛpaḥ || 15 ||
[Analyze grammar]
daśaratha uvāca |
samādhānaṃ kimatrāste brūhi me dvija sattama || 16 ||
[Analyze grammar]
vasiṣṭha uvāca |
prājāpatye ca nakṣatre tasminbhinne kutaḥ prajāḥ |
ayaṃ yogo hyasādhyastu brahmādīṃdrādibhiḥ suraiḥ || 17 ||
[Analyze grammar]
tadā saṃciṃtya manasā sāhasaṃ paramaṃ mahat |
samādāya dhanurdivyaṃ divyairastraiḥ samanvitam || 18 ||
[Analyze grammar]
rathamāruhya vegena gato nakṣatramaṃḍalam || |
rathaṃ tu kāṃcanaṃ divyaṃ maṇiratnavibhūṣitam || 19 ||
[Analyze grammar]
dhvajaiśca cāmaraiśchatraiḥ kiṃkiṇairatha śobhitam |
haṃsavarṇahayairyuktaṃ mahāketusamanvitam || 20 ||
[Analyze grammar]
dīpyamāno mahāratnaiḥ kirīṭamukuṭojjvalaḥ |
babhrāja sa tadākāśe dvitīya iva bhāskaraḥ || 21 ||
[Analyze grammar]
ākarṇaṃ cāpamāpūrya saṃhārāstraṃ niyojya ca |
kṛttikāṃte śaniṃ jñātvā praviśya kila rohiṇīm || 22 ||
[Analyze grammar]
dṛṣṭvā daśaratho'syāgre tasthau sabhrukuṭīmukhaḥ |
saṃhārāstraṃ śanirdṛṣṭvā surāsuravimarddanam || 23 ||
[Analyze grammar]
hasitvā tadrayātsauriridaṃ vacanamabravīt |
pauruṣaṃ tava rājeṃdra paraṃ ripubhayaṃkaram || 24 ||
[Analyze grammar]
devāsuramanuṣyāśca siddhavidyādharoragāḥ |
mayā vilokitāḥ sarve bhayaṃ cāśu vrajaṃti te || 25 ||
[Analyze grammar]
tuṣṭohaṃ tava rājeṃdra tapasā pauruṣeṇa ca |
varaṃ brūhi pradāsyāmi manasā yadabhīpsitam || 26 ||
[Analyze grammar]
daśaratha uvāca |
rohiṇīṃ bhedayitvā tu na gaṃtavyaṃ tvayā śane |
saritaḥ sāgarā yāvadyāvaccadrārkamedinī || 27 ||
[Analyze grammar]
yācitaṃ te mayā saure nānya micchāmi te varam |
evamuktaḥ śaniḥ prādādvaraṃ tasmai tu śāśvatam || 28 ||
[Analyze grammar]
prāpyaivaṃ tu varaṃ rājā kṛtakṛtyo'bhavattadā |
punarevābravītsaurirvaraṃ varaya suvrata || 29 ||
[Analyze grammar]
prārthayāmāsa hṛṣṭātmā varamevaṃ śanestadā |
na bhettavyaṃ ca śakaṭaṃ tvayā bhāskaranaṃdana || 30 ||
[Analyze grammar]
dvādaśābdaṃ tu durbhikṣaṃ na kartavyaṃ kadācana |
kīrtireṣā madīyā ca trailokye vicariṣyati || 31 ||
[Analyze grammar]
īśvara uvāca |
varadvayaṃ tataḥ prāpya hṛṣṭaromā sa pārthivaḥ |
rathopari dhanurmuktvā bhūtvā caiva kṛtāṃjaliḥ || 32 ||
[Analyze grammar]
dhyātvā sarasvatīṃ devīṃ gaṇanāthaṃ vināyakam |
rājā daśarathaḥ stotraṃ saureridamathākarot || 33 ||
[Analyze grammar]
rājovāca |
namo nīlamayūkhāya nīlotpalanibhāya ca |
namo nirmāṃsadehāya dīrghaśmaśrujaṭāya ca || 34 ||
[Analyze grammar]
namo viśālanetrāya śuṣkodarabhayāna ka |
namaḥ paruṣagātrāya sthūlaromāya vai namaḥ || 35 ||
[Analyze grammar]
namo nityaṃ kṣudhārttāya nityataptāya vai namaḥ |
namaḥ kālāgnirūpāya kṛtāṃtaka namostu te || 36 ||
[Analyze grammar]
namo dīrghāya śuṣkāya kāladṛṣṭe namo'stu te |
namaste koṭarākṣāya durnirīkṣyāya vai namaḥ || 37 ||
[Analyze grammar]
namo ghorāya raudrāya bhīṣaṇāya karā line |
namaste sarvabhakṣāya valīmukha namo'stu te || 38 ||
[Analyze grammar]
sūryaputra namaste'stu bhāskare bhayadāyaka |
adhodṛṣṭe namastubhyaṃ vapuḥśyāma namo'stu te || 39 ||
[Analyze grammar]
namo mandagate tubhyaṃ nistriṃśāya namonamaḥ |
namasta ugrarūpāya caṇḍatejāya te namaḥ || 40 ||
[Analyze grammar]
tapasā dagdhadehāya nityaṃ yogaratāya ca |
namaste jñānanetrāya kaśyapātmajasūnave || 41 ||
[Analyze grammar]
tuṣṭo dadāsi vai rājyaṃ ruṣṭo harasi tatkṣaṇāt |
devāsuramanuṣyāśca paśupakṣisarīsṛpāḥ || 42 ||
[Analyze grammar]
tvayā vilokitāḥ saure dainyamāśu vrajaṃti ca |
brahmā śakro yamaścaiva ṛṣayaḥ saptatārakāḥ || 43 ||
[Analyze grammar]
rājyabhraṣṭāśca te sarve tava dṛṣṭyā vilokitāḥ |
deśāśca nagaragrāmā dvīpāścaivādrayastathā || 44 ||
[Analyze grammar]
raudradṛṣṭyā tu ye dṛṣṭāḥ kṣayaṃ gacchaṃti tatkṣaṇāt || 45 ||
[Analyze grammar]
prasādaṃ kuru me saure varārthe'haṃ tavāśritaḥ |
saure kṣamasvāparādhaṃ sarvabhūtahitāya ca || 46 ||
[Analyze grammar]
īśvara uvāca |
evaṃ stutastadā saurī rājñā daśarathena ca |
maharājaḥ śanirvākyaṃ hṛṣṭaro mā'bravīdidam || 47 ||
[Analyze grammar]
śaniruvāca |
tuṣṭo'haṃ tava rājendra stavenānena suvrata |
varaṃ brūhi pradāsyāmi svecchayā raghunaṃdana || 48 ||
[Analyze grammar]
daśaratha uvāca |
adyaprabhṛti piṃgākṣa pīḍā kāryā na kasyacit |
devāsuramanuṣyāṇāṃ paśupakṣisarīsṛpām || 49 ||
[Analyze grammar]
śaniruvāca |
grahāṇāṃ durgraho jñeyo grahapīḍāṃ karomyaham |
adeyaṃ prārthitaṃ rājankiṃcidyuktaṃ dadāmyaham || 50 ||
[Analyze grammar]
tvayā proktaṃ mama stotraṃ ye paṭhi ṣyaṃti mānavāḥ |
puruṣāśca striyo vāpi madbhayenopapīḍitāḥ || 51 ||
[Analyze grammar]
devāsuramanuṣyāstu siddhavidyādharoragāḥ |
mṛtyusthāne sthito vāpi janmaprāṃtagatastathā || 52 ||
[Analyze grammar]
ekakālaṃ dvikālaṃ vā teṣāṃ śreyo dadāmyaham |
pūjayitvā japetstotraṃ bhūtvā caiva kṛtāṃjaliḥ || 53 ||
[Analyze grammar]
tasya pīḍāṃ na caivāhamiha kuryāṃ kadācana |
janmasthāne sthito vāpi mṛtyusthāne sthito'pi ca || 54 ||
[Analyze grammar]
janmaṛkṣe ca lagne ca daśāsvaṃtardaśāsu ca |
rakṣāmi satataṃ tasya pīḍāṃ cānyagrahasya ca || 55 ||
[Analyze grammar]
anenaiva prakāreṇa rpāḍāmuktastvasau bhavet |
etatproktaṃ mayā dattaṃ varaṃ ca raghunaṃdana || 56 ||
[Analyze grammar]
īśvara uvāca |
varadvayaṃ ca saṃprāpya rājā daśarathaḥ purā |
mene kṛtārthamātmānaṃ namaskṛtya śanaiścaram || 57 ||
[Analyze grammar]
śaniṃ stutvā'bhyanujñāto rathamāruhya vīryavān |
svasthānaṃ gatavānrājā pūjyamāno divaukasaiḥ || 58 ||
[Analyze grammar]
ya idaṃ prātarutthāya saurivāre paṭhennaraḥ |
sarvagrahodbhavā pīḍā na bhavedbhuvi tasya tu || 59 ||
[Analyze grammar]
śanaiścaraṃ smareddevaṃ nityaṃ bhaktisamanvitaḥ |
pūjayitvā paṭhetstotraṃ tasya tuṣyati bhāskariḥ || 60 ||
[Analyze grammar]
iti te kathitaṃ devi māhātmyaṃ śanidaivatam |
sarvapāpopaśamanaṃ sarvakāmaphalapradam || 61 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 49
The Skanda-Purana
by G. V. Tagare (2007)
(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.
Buy now!
Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)
(Set of 10 Books) - Chowkhamba Sanskrit Series Office
Buy now!
Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)
স্কন্ধ পুরাণম: - (Set of 7 Volumes)
Buy now!
Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)
ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)
Buy now!
Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)
સ્કંદ મહાપુરાણ: (Condensed/Summary)
Buy now!
Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)
(Condensed/Summary) - Devi Book Stall, Kodungallur
Buy now!