Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi caṇḍīśaṃ devamuttamam |
someśādīśadigbhāge dhanuṣāṃ saptake sthitam || 1 ||
[Analyze grammar]

daṇḍapāṇestu bhavanāddakṣiṇe nātidūragam |
caṃḍyā pratiṣṭhitaṃ pūrvaṃ caṇḍenārādhitaṃ tataḥ || 2 ||
[Analyze grammar]

gaṇena mama deveśi tatkṛtvā duṣkaraṃ tapaḥ |
tena caṇḍeśvaraṃ liṃgaṃ prakhyātaṃ dharaṇītale || 3 ||
[Analyze grammar]

snāpayetpayasā pūrvaṃ dadhnā ghṛtayutena ca |
madhunekṣurasenaiva kuṃkumena vilepayet || 4 ||
[Analyze grammar]

karpūrośīramiśreṇa mṛganābhirasena ca |
candanena sugandhena puṣpaiḥ saṃpūjayettataḥ || 5 ||
[Analyze grammar]

dagdhvā dhūpaṃ puro devi tato devasya cāgurum |
vastraiḥ saṃpūjayetpaścādātmavittānusārataḥ || 6 ||
[Analyze grammar]

naivedyaṃ paramānnaṃ ca dattvā dīpasama nvitam |
tato dadyāddvijātibhyo yathāśaktyā tu dakṣiṇām || 7 ||
[Analyze grammar]

dakṣiṇāṃ diśamāsthāya yatkiṃcittatra dīyate |
caṇḍīśasya varārohe tatsarvaṃ cākṣayaṃ bhavet || 8 ||
[Analyze grammar]

yaḥ śrāddhaṃ kurute tatra caṇḍīśasya tu dakṣiṇe |
ākalpaṃ tṛptimāyāṃti pitarastasya bhāmini || 9 ||
[Analyze grammar]

ayane cottare prāpte yaḥ kuryādghṛta kambalam |
na sa bhūyo'tra saṃsāre janma prāpnoti dāruṇam || 10 ||
[Analyze grammar]

evaṃ kṛtvā naro bhaktyā yātrāṃ devasya śūlinaḥ |
nirmālyātikramodbhūtairajñānādbhakṣaṇodbhavaiḥ |
pāpaiḥ pramucyate jaṃtustathā'nyaiḥ karmasaṃbhavaiḥ || 11 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathameprabhāsakṣetramāhātmye caṇḍīśamāhātmyavarṇanaṃnāmadvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: