Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tato gacchenmahādevi śvetaketupratiṣṭhitam |
liṃgaṃ mahāprabhāvaṃ tu bhīmenārādhitaṃ purā || 1 ||
[Analyze grammar]

kedāreśvarasāṃnidhye nātidūre vyavasthitam |
pūjayate ttadvidhānena kṣīrasnānādibhiḥ kramāt |
yātrāphalamabhiprepsuḥ pretya svargaphalāya vai || 2 ||
[Analyze grammar]

devyuvāca |
śvetaketostu yaddeva liṃgaṃ proktaṃ tvayā mama |
tasya jātaṃ kathaṃ deva nāma bhīmeśvareti ca || 3 ||
[Analyze grammar]

kathaṃ vinirmitaṃ pūrvaṃ tasmindṛṣṭe tu kiṃ phalam || 4 ||
[Analyze grammar]

īśvara uvāca |
āsīttretāyuge pūrvaṃ rājā svāyaṃbhuveṃtare |
śvetaketuriti khyāto rājarṣiḥ sumahātapāḥ || 5 ||
[Analyze grammar]

sa prabhāsaṃ samāgatya pratiṣṭhāpya mahe śvaram |
tapastepe suvipulaṃ sāgarasya taṭe śubhe || 6 ||
[Analyze grammar]

paṃcāgnisādhako grīṣme varṣāsvākāśagastathā |
hemaṃte jalamadhyastho nava varṣāṇi paṃca ca || 7 ||
[Analyze grammar]

tataścaturddaśe devi tapasā niyamena ca |
tuṣṭenokto mayā devi varaṃ varaya suvrata || 8 ||
[Analyze grammar]

śvetaketurathovāca bhaktiṃ dehi suniścalām |
sthāne'sminsthīyatāṃ deva yadi tuṣṭo'si me prabho || 9 ||
[Analyze grammar]

evamastvityathoktvā'haṃ tasyāṃtarddhānamāgataḥ |
tataḥ kālāṃtare'tīte śvetaketurmahāprabhaḥ || 10 ||
[Analyze grammar]

samārādhya tvidaṃ liṃgaṃ prāptaḥ sthānaṃ mahodayam |
tato jātaṃ nāma tasya śvetaketvīśvaraṃ śrutam || 11 ||
[Analyze grammar]

agnitīrthe mahāpuṇye sarvapātakanāśane |
tataḥ kaliyuge prāpte bhrātṛbhiśca samanvitaḥ || 12 ||
[Analyze grammar]

tīrthayātrāprasaṃgena yadā prabhāsamāgataḥ |
bhīmaseno mahābāhurvāyuputro mamāṃśajaḥ || 13 ||
[Analyze grammar]

talliṃgaṃ pūjayāmāsa kṛtvā jāgeśvaraṃ nijam |
matvā tīrthaṃ mahāpuṇyaṃ sāgarasya samīpataḥ || 14 ||
[Analyze grammar]

tadā prabhṛti bhīmeśaṃ punarnāmā'bhavacchubham |
dṛṣṭamātreṇa tenaiva sakṛlliṃgena bhāmini || 15 ||
[Analyze grammar]

anyajanmakṛtānyeva pāpāni subahūnyapi |
nāśamāyāṃti sarvāṇi tathaivāmuṣmikāṇi tu || 16 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye bhīmeśvaramāhātmyavarṇanaṃnāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 40

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: