Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tatasteṣu prayāteṣu devadeveṣvasau muniḥ |
śatavarṣāṇi tatrasthastapase prasthito dvijaḥ || 1 ||
[Analyze grammar]

āśramāduttarāttasmāddivyāṃ diśamatho ttarām |
subhadrāpi mahābhāgā tasya yā paricārikā || 2 ||
[Analyze grammar]

astrādāne'samarthā sā ṛṣiṃ provāca bhāminī |
nāhaṃ netuṃ samarthāsmi śastrāṇyālabhya pāṇinā || 3 ||
[Analyze grammar]

jalena saha tadvīryaṃ pītavānsa ṛṣistataḥ |
ātmasaṃsthāni sarvāṇi divyānyastrāṇyasau muniḥ |
kārayitvottarāmāśāṃ jagāma tapasāṃ nidhiḥ || 4 ||
[Analyze grammar]

gaṃgādharaṃ śuklatanuṃ sarppairākīrṇavigraham |
śivavatsukhadaṃ puṃsāmapaśyatsa himācalam || 5 ||
[Analyze grammar]

tathāśramaṃ dadarśoccairaśvatthaiḥ paripālitam |
caṃdrabhāgopakaṃṭhasthaṃ samitpuṣpakuśānvitam || 6 ||
[Analyze grammar]

sa tasminmuniśādūlo hyavasanmunibhiḥ saha |
subhadrayā ca saṃyuktaścaṃdraścaṃdrikayā yathā || 7 ||
[Analyze grammar]

ekadā vasatastasya subhadrā paricārikā |
snānārthaṃ yātumārabdhā caturthe'hni rajasvalā || 8 ||
[Analyze grammar]

vrajantyā ca tayā dṛṣṭaṃ kaupīnācchādanaṃ punaḥ |
pari tyaktaṃ viditvaivaṃ daivayogādgṛhāṇa sā || 9 ||
[Analyze grammar]

paridhāya punaḥ sā tu kaupīnaṃ retasāyutam |
ekāṃte snātumārabdhā jalābhyāśe yathāsukham || 10 ||
[Analyze grammar]

tato devī yathākāmamakasmādvīkṣate hi sā |
svodarasthaṃ samutpannaṃ garbhaṃ gurubharālasā || 11 ||
[Analyze grammar]

śocayitvātmanātmānamagarbhāhamihāgatā |
tatkena mandabhāginyā mamaivaṃ dūṣaṇaṃ kṛtam || 12 ||
[Analyze grammar]

lajjābhibhūtā sā tatra praviśyāśvatthavāṭikām |
tatra taṃ suṣuve garbhamavijñāya kuto hyayam || 13 ||
[Analyze grammar]

punareva hi sā snātvā avijñāyātmaduṣkṛtam |
śāpaṃ dātuṃ samārabdhā garbhakarttari duḥsaham || 14 ||
[Analyze grammar]

jñānādvā yadi vājñānādyeneyaṃ dūṣaṇā kṛtā |
so'dyaiva paṃcatāṃ yātu yadyahaṃ syāṃ pativratā || 15 ||
[Analyze grammar]

yadyahaṃ manasā vāpi kāmaye nāparaṃ patim |
etena satyavākyena yātu jāraḥ svayaṃ kṣayam || 16 ||
[Analyze grammar]

evaṃ śaptvā tu taṃ devī hyajñātvā garbhakāriṇam |
punaryātuṃ samārabdhā taddadhīciniketanam || 17 ||
[Analyze grammar]

tatra cārkapratīkāśaṃ garbhamutsṛjya sā tadā |
prāptā tapovanaṃ ramyaṃ yatrāsau munipuṃgavaḥ || 18 ||
[Analyze grammar]

atrāṃtare sarvadevā lokapālā mahābalāḥ |
astrāṇāṃ kāraṇārthāya munerāśramamāgatāḥ || 19 ||
[Analyze grammar]

uvāca taṃ muniṃ śakro nyāso yastava suvrata |
datto'smābhistu śastrāṇāṃ tāni kṣipraṃ prayaccha naḥ || 20 ||
[Analyze grammar]

ṛṣirāha purā yatra sthāpi tāni mamāśrame |
tatraiva tāni tiṣṭhaṃti na cānītāni vāsava || 21 ||
[Analyze grammar]

yattu teṣāṃ balaṃ vīryaṃ saṃgrāme śatrusūdana |
tanmayā pītamakhilaṃ saha toyena vāsava || 22 ||
[Analyze grammar]

evaṃ sthite mayā'strāṇi yadi deyāni te'nagha |
tatosthīni prayacchāmi tadākārāṇi suvrata || 23 ||
[Analyze grammar]

evamuktaḥ sahasrākṣastamāha munisattamam |
nānyeṣu tadbalaṃ raudraṃ yattu teṣu vyavasthitam || 24 ||
[Analyze grammar]

yasmātteṣu vinikṣipya sahasrāṃśaṃ svatejasām |
asmākaṃ dattavānrudro rakṣārthaṃ jagatāṃ śivaḥ || 25 ||
[Analyze grammar]

tadvayaṃ tāni sarvāṇi gṛhītvā ca vyavasthitāḥ |
lokasya rakṣaṇārthāya saṃjñeyaṃ tena lokapāḥ || 26 ||
[Analyze grammar]

amīṣāmapi śastrāṇā muttamaṃ vajramiṣyate |
taddhāraṇādyato'smākaṃ devarājatvamiṣyate || 27 ||
[Analyze grammar]

vajrādapyuttamaṃ cakraṃ yattadviṣṇuparigrahe |
daityadānavasaṃghānāṃ tadāyatto jayo'bhavat || 28 ||
[Analyze grammar]

tasmāttāni yathāsmābhiḥ prāpyate munisattama |
tathā kuruṣva saṃcintya kāryaṃ kāryavidāṃ vara || 29 ||
[Analyze grammar]

evamukte muniḥ prāha taṃ śakraṃ purataḥ sthitam |
tatprāptyarthamupāyaṃ tu kathayāmi tavāparam || 30 ||
[Analyze grammar]

yānyetāni mamāsthīni yūyaṃ taistāni sarvaśaḥ |
nirmāpayadhvaṃ śastrāṇi tadākārāṇi sarvaśaḥ || 31 ||
[Analyze grammar]

etāni tatsamutthāni teṣāmapyadhikaṃ balam |
sādhayiṣyati bhavatāṃ saṃgrāme yanmamehitam || 32 ||
[Analyze grammar]

tamuvāca tataḥ śakro dadhīciṃ tapasonidhim |
prāṇahāraṃ prakartuṃ te nāhaṃ śakto yamicchasi || 33 ||
[Analyze grammar]

na cāmṛtasya te'sthīni grahītuṃ śaktirasti naḥ |
tasmātsarvaṃ samālocya yatkartavyaṃ taducyatām || 34 ||
[Analyze grammar]

evamukto muniḥ prāha etadeva kalevaram |
tyajāmi svayamevāhaṃ deva kāryārthasiddhaye || 35 ||
[Analyze grammar]

adhruvaṃ sarvaduḥkhānāmāśrayaṃ sujugupsitam |
yadā hyetattadā yuktaḥ parityāgo'sya sāṃpratam || 36 ||
[Analyze grammar]

asya tyāgena me duḥkhaṃ saṃsārotthaṃ na jāyate |
yasmājjanmāṃtare jāto mṛtopi hi bhavetpunaḥ || 37 ||
[Analyze grammar]

bhāryā bhaginī duhitā svakarmaphalayojanāt |
jātā tenaiva saṃsāre ratikārye jugupsitā || 38 ||
[Analyze grammar]

yasmācca svayamevaitadvapustyajati vai dhruvam |
tasmādasya parityāgo varaḥ kāryo'cirātsvayam || 39 ||
[Analyze grammar]

evaṃ puraṃdarasyāgre saṃkīrtya sa mahāmuniḥ |
dadhīciḥ prāṇasaṃhāraṃ kṛtavānsatvaraṃ tadā || 40 ||
[Analyze grammar]

gatāsuṃ taṃ viditvaivaṃ vibudhāstatkalevaram || māṃ |
saśoṇitanirmuktaṃ kathaṃ kāryaṃ vyaciṃtayan || 41 ||
[Analyze grammar]

tatastadasthiśuddhyarthamuvācedaṃ sureśvaraḥ |
gaurīṇāṃ karkaśā jihvā tā etadutkhidaṃtviti || 42 ||
[Analyze grammar]

tatastairvibudhairnaṃdā yadā lokeṣu saṃsthitā |
dhyātā tadopayātā sā sakhībhiḥ parivāritā || 43 ||
[Analyze grammar]

naṃdā subhadrā surabhiḥ suśīlā sumanāstathā |
iti gomātaraḥ paṃca golokācca samāgatāḥ || 44 ||
[Analyze grammar]

ūcustānvibudhānsarvānasmābhiryatprayojanam |
karttavyaṃ tatkariṣyāmaḥ kathyatāṃ suvicāritam || 45 ||
[Analyze grammar]

devā ūcuḥ |
yadetadṛṣiṇā tyaktaṃ svayameva kalevaram |
etanmāṃsādinirmuktaṃ kriyatāmasthipaṃjaram || 46 ||
[Analyze grammar]

tatkṛtvā garhitaṃ karma devādeśātsudāruṇam |
punaḥ pitāmahaṃ draṣṭuṃ gatāstāḥ surasattamāḥ || 47 ||
[Analyze grammar]

tatastu dāruṇaṃ karma yacca tābhiranuṣṭhitam |
pitāmahasya tatsarvaṃ samācakhyuryathātatham || 48 ||
[Analyze grammar]

tacchrutvā vibudhānsarvānsamāhūya pitāmahaḥ |
sarvagātreṣvaspṛśata surabhīḥ śuddhikāmyayā || 49 ||
[Analyze grammar]

tāstu tairvibudhaiḥ spṛṣṭāḥ supūtāḥ samavasthitāḥ |
mukhamekaṃ paraṃ tāsāṃ na spṛṣṭamaśuci smṛtam || 50 ||
[Analyze grammar]

apavitraṃ bhavettāsāṃ mukhamekaṃ jugupsitam |
śeṣaṃ śarīraṃ sarvāsāṃ viśiṣṭaṃ tu suraiḥ kṛtam || 51 ||
[Analyze grammar]

sarasvatyā tu tāḥ proktā bhavaṃtyo brahmaghātikāḥ |
anyathā kāraṇātkasmānna spṛṣṭamamarairmukham || 52 ||
[Analyze grammar]

tatastābhistu sā proktā devī tatra sarasvatī |
naitatte vacanaṃ yuktaṃ vaktumevaṃvidhaṃ mukham || 53 ||
[Analyze grammar]

asmākameva hṛdayamanena vacasā tvayā |
nirdagdhaṃ yena tasmāttvamacirāddāhamāpsyasi || 54 ||
[Analyze grammar]

śāpaṃ dattvā tatastasyāḥ sarasvatyāstu tāstadā |
golokaṃ gatavatyastu surabhyaḥ surapūjitāḥ || 55 ||
[Analyze grammar]

āhūya viśvakarmāṇaṃ takṣāṇaṃ surasattamāḥ |
asmākaṃ kuru śastrāṇi tamāhuryuddhakāraṇāt || 56 ||
[Analyze grammar]

etadvacanamākarṇya tāni pūtairnavairdṛḍhaiḥ || |
astrāṇi kārayāmāsa dardhocerasthisaṃcayaiḥ || 57 ||
[Analyze grammar]

pramāṇākārayuktāni devānāṃ tāni saṃyuge |
ajeyāni yathā cāsaṃstathā cāsau vinirmame || 58 ||
[Analyze grammar]

vajramiṃdrasya śaktiṃ ca vahnerdaṃḍaṃ yamasya ca |
khaḍgaṃ tu niṛteḥ pāśaṃ samyakcakre pracetasaḥ || 59 ||
[Analyze grammar]

vāyordhvajaṃ kuberasya gadāṃ gurvīṃ ca nirmame |
viśvakarmā tathā śūlamīśānasya ca nirmame || 60 ||
[Analyze grammar]

gṛhītvaitāni vai devāḥ śastrāṇyastrabalaṃ tadā |
vijetuṃ ca tato daityāndānavāṃśca gatāstadā || 61 ||
[Analyze grammar]

atrāṃtare subhadrāpi dadhīceraurdhvadaihikam |
kṛtvā tairmunibhiḥ sārdhamanveṣṭuṃ sā gatā sutam || 62 ||
[Analyze grammar]

aśvatthavāṭikāyāṃ ca tamapaśya nmanoramam |
dṛṣṭvā roditi jīvaṃtaṃ muktvā bāṣpamathāciram || 63 ||
[Analyze grammar]

aṃbetyābhāṣya tenoktā mā rodīstvaṃ yaśasvini |
sarvaṃ purākṛtasyaitatphalaṃ tava mamāpi hi || 64 ||
[Analyze grammar]

yadyathā yatra yeneha karma janmāṃtarārjitam |
tadavaśyaṃ hi bhoktavyaṃ tyaja śokamato'khilam || 65 ||
[Analyze grammar]

matparityāgalajjā ca na te kāryeha sundari |
phalaṃ purākṛtasyaitadbhoktavyaṃ tanmayāpi hi || 66 ||
[Analyze grammar]

mātarmamopari kuru putrasnehaṃ yaśasvini |
bālasya hi parityāgā nmātā doṣeṇa lipyate || 57 ||
[Analyze grammar]

bālenābhihitā sā tu dhyātvā devaṃ janārddanam |
kṛtāṃjaliruvācedaṃ kathyatāṃ me suniścitam || 68 ||
[Analyze grammar]

na vijānāmyahaṃ tathyaṃ kasyāyaṃ vīryasaṃbhavaḥ |
tasmātkathaya deveśa mama te niścitaṃ vacaḥ || 69 ||
[Analyze grammar]

āhokte mātaraṃ kṛṣṇaḥ subhadrāṃ vai janārddanaḥ |
dadhīcestana yaścāyaṃ bhartuste kṣetrasaṃbhavaḥ || 70 ||
[Analyze grammar]

tasyotpattiṃ viditvaivaṃ subhadrā hṛṣṭamānasā |
bālamaṃke samāropya arodīdārtayā girā || 71 ||
[Analyze grammar]

āha bālaka utpannaḥ śokasya vada kāraṇam |
athoktaḥ stanyarahitaṃ kathaṃ te jīvitaṃ dhṛtam || 72 ||
[Analyze grammar]

yasmāccaturvidhā sṛṣṭirjīvānāṃ brahmaṇā kṛtā |
jarāyujāṃḍajodbhijja svedajāśca tathā smṛtāḥ || 73 ||
[Analyze grammar]

narastrīnapuṃsakākhyāśca jātibhedā jarāyujāḥ |
catuṣpadāśca paśavo grāmyāścāraṇyajāstathā || 74 ||
[Analyze grammar]

aṇḍajāḥ pakṣiṇaḥ sarve mīnāḥ kūrmasarīsṛpāḥ |
svedajā matkuṇā yūkā daṃśāśca maśakāstathā || 75 ||
[Analyze grammar]

udbhijjāḥ sthāvarāḥ proktāstṛṇagulmalatā dayaḥ |
anye'pyevaṃ yathāyogamaṃtarbhūtāḥ sahasraśaḥ || 76 ||
[Analyze grammar]

aṇḍajāḥ pakṣapātena jīvaṃti śiśavo bhuvi |
ūṣmaṇā svedajāḥ sarve udbhijjāḥ salilena hi || 77 ||
[Analyze grammar]

samudāyena bhūtānāṃ pañcānāmudbhijaṃ bhuvi |
jarāyujāśca stanyena vinā jīvitumakṣamāḥ || 78 ||
[Analyze grammar]

vinā tena kathaṃ putra tvayā prāṇā vidhāritāḥ |
tāṃ tathā jananīṃ prāha sa ca bāṣpāvilekṣaṇām || 79 ||
[Analyze grammar]

aśvatthaphalaniryāsapānātprāṇā mayā dhṛtāḥ |
gauṇaṃ tadā tayā tasya pippalādeti kalpi tam || 80 ||
[Analyze grammar]

nāma tena jagatyasminnityaṃ khyātaṃ mahātmanaḥ |
tatrasthairmunibhistasya kṛtāḥ sarvairyathākramam || 81 ||
[Analyze grammar]

saṃskārāḥ pippalādasya vedoktā veda pāragaiḥ |
ṣaḍaṃgopāṃgasaṃyuktā vedāstena samuddhṛtāḥ |
tadāśramanivāsibhyo munibhyaśca supuṣkalāḥ || 82 ||
[Analyze grammar]

punastatra sthitaścāsau dṛṣṭvā munikumārakān |
svapitraṃkagatānprāha jananīṃ tāṃ śucismitām || 83 ||
[Analyze grammar]

pitā me kutra bhadraṃ te subhadre kathaya sphuṭam |
tadekāṃtasthito yena bālakrīḍāṃ karomyaham || 84 ||
[Analyze grammar]

evaṃ sā jananī tena yadā pṛṣṭā tapasvinī |
tadā roditumārabdhā nottaraṃ kiñcidabravīt || 85 ||
[Analyze grammar]

rudantīṃ tāṃ samālokya kuddho'sau munidārakaḥ |
kimasau kutsitaḥ kaścidyena nākhyāsi taṃ mama || 86 ||
[Analyze grammar]

ityukte sutamāhaivaṃ vibudhaiste pitā hataḥ |
kopaṃ tyajasva bhadraṃ te dadhīciḥ kathito mayā || 87 ||
[Analyze grammar]

kopavahnipradīptātmā prāha tāṃ jananīṃ punaḥ |
kimapakṛtaṃ surāṇāṃ matpitrā kathayasva tat || 88 ||
[Analyze grammar]

subhadrovāca |
śastrāṇāṃ kāraṇānmūḍhairhato'sau munipuṃgavaḥ || pra |
yacchannapi cānyāni tadākārāṇi suvrata || 89 ||
[Analyze grammar]

śrutvaitadvacanaṃ so'pi munirugratapāstadā |
pitā me yo hato devaisteṣāṃ kṛtyāṃ mahābalām || 90 ||
[Analyze grammar]

utthāpya pātayiṣyāmi mūrddhni prāṇāpahārikām |
pitāmahamahaṃ muktvā naiva hanyo bhavedyadi || 91 ||
[Analyze grammar]

anyānpramathayiṣyāmi kṛtyāśastreṇa saṃgatān |
śaraṇaṃ yadi yāsyaṃti gīrvāṇā madbhayāturāḥ |
tathāpi pātayiṣyāmi tenaiva saha saṃgatān || 92 ||
[Analyze grammar]

matvaivaṃ tamṛṣiṃ kuddhaṃ sarve te surasattamāḥ |
brahmāṇaṃ śaraṇaṃ prāptā bhayena mahatā'rdditāḥ || 93 ||
[Analyze grammar]

tāṃstasya śaraṇaṃ prāptāñjñātvā devaḥ kṛpānvitaḥ || |
tatraiva gatvā tvaritaṃ prāha devāñjanārddanaḥ || 94 ||
[Analyze grammar]

bhavatāṃ rakṣaṇopāyaściṃtito'tra mayā'dhunā |
tena tāṃ mohayiṣyāmi kṛtyāṃ haṃtumupasthitām || 95 ||
[Analyze grammar]

atrāṃtare pippalādaḥ piturvairamanusmaran |
haṃtuṃ surānvyavasitaḥ praviveśa himācalam || 96 ||
[Analyze grammar]

śrutvā tadapriyaṃ vākyaṃ māturvaktrādvinirgatam |
pippalādaḥ punaryātastasmātsthānāddhimācalam || 97 ||
[Analyze grammar]

svargasopānavatpuṃsāṃ sthalībhūtamivāṃbaram |
śeṣasyābhogasaṃkāśaṃ prāpto'sau tuhināca lam || 98 ||
[Analyze grammar]

pratijñāṃ kurute yatra sthitaḥ sthāṇurivācalaḥ |
haṃtāro ye mama pitustānhaniṣyāmi cāraṇāt || 99 ||
[Analyze grammar]

kṛtyāśastreṇa sakalānamara tvena garvitān |
tasminsthitaḥ prakupitaḥ śivāyatanasaṃsadi || 100 ||
[Analyze grammar]

atrasthaḥ sādhayiṣyāmi tāṃ kṛtyāṃ ciṃtayanhṛdi |
kṛtyāṃ vā sādhayiṣyāmi yāsye vā yamasādanam || 101 ||
[Analyze grammar]

nirdvandvo nirbhayo bhūtvā nirāhāro hyaharniśam |
savyena pāṇinā savyaṃ nirmathyorumahaṃ punaḥ || 102 ||
[Analyze grammar]

tasmā dutpādayiṣyāmi mahākṛtyāmiti sthitaḥ |
saṃvatsare tasya gate ūrugātrādviniḥsṛtā || 103 ||
[Analyze grammar]

vaḍavā gurubhārārttā vāḍavenānvitā tadā |
ūro rnirgatya sā tasmātsuṣuve sumahābalam || 104 ||
[Analyze grammar]

vaḍavā svodarādgarbhaṃ jvālāmālāsamākulam |
vimucya tamṛṣestasya puro garbhaṃ samujjavalam || 105 ||
[Analyze grammar]

punargatā kvāpi tadā na jñātā muninā hi sā |
vaḍavānalo narastasyāḥ sa garbho niḥsṛtastadā || 106 ||
[Analyze grammar]

kalpāṃta iva bhūtānāṃ kālāgniriva varcasā |
vidyutpuñjapratīkāśaṃ taṃ dṛṣṭvā purataḥ sthitam || 107 ||
[Analyze grammar]

sa cāpi vismito'tyaṃtaṃ kimetaditi ciṃtayan |
tatastena puraḥsthena vāḍavena ca vahninā || 108 ||
[Analyze grammar]

ṛṣiḥ proktaḥ pippalādaḥ sādhito'haṃ tvayā balāt |
idānīṃ te mayā kāryaṃ karttavyaṃ yatsamāhitam || 109 ||
[Analyze grammar]

kariṣyāmīha tatsarvama sādhyamapi sādhyatām |
svoruṃ nirmathya janito yena saṃvatsarādaham |
tātoruṇā vihīno'pi kariṣye tvatsamīhitam || 110 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya muniḥ kopasamanvitaḥ |
provāca vibudhānsarvānmaddattānbhakṣaya svayam || 111 ||
[Analyze grammar]

piturvadhātkrodhakṛtāvadhānaṃ matvā surā raudramatīva ghoram |
sametya sarve puruṣaṃ purāṇaṃ samāśritāste sahasā sabhāryāḥ || 112 ||
[Analyze grammar]

sa tānsamāśvāsya surānvariṣṭhaṃ kopānalaṃ tatra yayau prahṛṣṭaḥ |
dṛṣṭvā ca taṃ vai ravipuṃjakāśamuvāca viṣṇurvacanaṃ variṣṭham || 113 ||
[Analyze grammar]

ahaṃ sureśāna tavaiva pārśvaṃ visarjito jātabhayaiśca devaiḥ |
mattaḥ śṛṇu tvaṃ vacanaṃ hi pathyaṃ yaccāraṇānāṃ bhavato'pi pathyam || 114 ||
[Analyze grammar]

jñātaṃ balaṃ te vibudhairaciṃtyaṃ vināśanaṃ cātmavatāṃ hyavaśyam |
evaṃ sthite kuru vākyaṃ surāṇāmekaikamaddhi prativāsaraṃ tvam || 115 ||
[Analyze grammar]

mukhyānāṃ koṭayastriṃśatsurāṇāṃ balaśālinām |
kathaṃ tu bhakṣaṇaṃ teṣāṃ yugapattvaṃ kariṣyasi || 116 ||
[Analyze grammar]

tasmādekaikaśasteṣāṃ karttavyaṃ bhakṣaṇaṃ tvayā |
naikena bhavatā śakyā vidhātuṃ bhakṣaṇakriyā || 117 ||
[Analyze grammar]

tathā ca pāṃḍurogitvaṃ hutabhukprāptavānpurā |
atibhakṣaṇaṃ na yuktaṃ tasmātkuru matiṃ mama || 118 ||
[Analyze grammar]

tathā ca yugapatteṣu bhakṣiteṣu punastvayā |
pratyahaṃ bhakṣaṇopāyaściṃtitavyo bubhukṣayā || 119 ||
[Analyze grammar]

saphalaiva pratijñā te nānṛtaṃ munibhāṣitam |
evaṃ kṛte'pi te sarvaṃ bhaviṣyati samīhitam || 12 ||
[Analyze grammar]

tatkariṣyāyahaṃ sarvamāhaivaṃ sa janārdanaḥ |
ekaikaśaḥ sa vibudhānbhakṣayiṣyati vāḍavaḥ || 121 ||
[Analyze grammar]

tataḥ surāḥ sureśānaṃ taṃ viṣṇumamitaujasam |
praṇamyāhuryathāyuktaṃ śobhanaṃ bhavatā kṛtam || 122 ||
[Analyze grammar]

bhūyo'dya punarevāsya doṣasyopaśamakriyām |
kartuṃ tvameva śakto'si nānyastrātā divauka sām || 123 ||
[Analyze grammar]

tataḥ pītāṃbaradharaḥ śaṃkhacakragadādharaḥ |
yuṣmadbhayaṃ hariṣyāmi tatsurānāha mādhavaḥ || 124 ||
[Analyze grammar]

śrutvaitadvibudhāḥ sarve harṣeṇotphulla locanāḥ || 125 ||
[Analyze grammar]

tatastānvibudhāndṛṣṭvā provāca sa tu vāḍavaḥ |
kimidānīṃ mayā kāryaṃ bhavatāṃ kathyatāṃ hi tat || 126 ||
[Analyze grammar]

atrāntare viśva tanurmahaujā vimohayaṃstaṃ jvalanaṃ svabuddhyā |
provāca pūrvaṃ vihitā yadāpastā bhakṣayasveti mahānubhāvaḥ || 127 ||
[Analyze grammar]

etadvyavasitaṃ viṣṇoryaḥ śṛṇoti samāhitaḥ |
so'ticārabhayānmukto jñānaṃ muktimavāpnuyāt || 128 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye vaḍavānalavaṃcanavṛttāntavarṇanaṃnāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: