Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
sakārapaṃcakaṃ proktaṃ yattvayā mama śaṃkara |
kathaṃ tadatra saṃvṛttametanme saṃśayaṃ mahat || 1 ||
[Analyze grammar]

kathaṃ vātra samāyātā kutaścāpi sarasvatī |
kathaṃ sa vāḍavo jātaḥ kasminkāle kathaṃ hyabhūt |
tatsarvaṃ vistareṇedaṃ yathāvadvaktumarhasi || 2 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi yathā jātā tasminkṣetre sarasvatī |
yataścaiva samudbhūtā sarvapāpapraṇāśinī || 3 ||
[Analyze grammar]

hiraṇyā vajriṇī nyaṃkuḥ kapilā ca sarasvatī || 4 ||
[Analyze grammar]

ṛṣibhiḥ pañcabhiścātra samāhūtā yathā purā |
vāḍavenāgninā yuktā yathā jātā śṛṇuṣva tat || 5 ||
[Analyze grammar]

purā devāsure yuddhe nivṛtte somakāraṇāt |
pitāmahasya vacanāttārāṃ candraḥ samarpayat || 6 ||
[Analyze grammar]

tato yātāḥ surāḥ svargaṃ paśyanto'dhomukhā mahīm |
dadṛśuste tato devā bhūmyāṃ svargamivāparam || 7 ||
[Analyze grammar]

āśramaṃ munimukhyasya dadhīcerloka viśrutam |
sarvarttukusumopetaṃ pādapairupaśobhitam |
ketakīkuṭajodbhūta bakulāmodamoditam || 8 ||
[Analyze grammar]

evaṃvidhaṃ samāsādya tadāśramapadaṃ guru |
kautukāddraṣṭumārabdhāḥ sarve devā manoramam || 9 ||
[Analyze grammar]

te ca tīrthāśrame tasminyānānyutsṛjya saṃyatāḥ |
pravṛttāstamṛṣiṃ draṣṭuṃ prākṛtāḥ puruṣā yathā || 10 ||
[Analyze grammar]

dṛṣṭavaṃtaḥ surāḥ sarve pitāmahamivāparam |
tatasta ṛṣiṇā sarve pādyārghyādibhirarccitāḥ || 11 ||
[Analyze grammar]

yathoktamāsanaṃ bhejuḥ sarve devāḥ savāsavāḥ |
teṣāṃ madhye samutthāya śakraḥ provāca taṃ munim || 12 ||
[Analyze grammar]

āyudhāni vimucyāgre bhavāngṛhṇātvimāni hi |
tanniśamya vacaḥ prāha dadhīciḥ pākaśāsanam || 13 ||
[Analyze grammar]

muktāstrāṇi mamābhyāśe yūyaṃ yāta triviṣṭapam |
taṃ śakraḥ prāha caitāni kāryakāle hyupasthite || 14 ||
[Analyze grammar]

deyāni te punaḥ śatrūnabhijeṣyāmahe raṇe |
punaḥpunastataḥ śakraḥ saṃdiśya munisattamam || 15 ||
[Analyze grammar]

asmākameva deyāni na cānyasya tvayā mune |
bāḍhamityudite śakramuktavānmunisattamaḥ || 16 ||
[Analyze grammar]

dāsyāmi te samastāni yuddhakāle viśeṣataḥ |
nāsya mithyā bhavedvākyamiti matvā śacīpatiḥ |
muktvāstrāṇi tadabhyāśe punaḥ svargaṃ gatastadā || 17 ||
[Analyze grammar]

astrārpaṇaṃ yaḥ prayataḥ prayatnācchṛṇoti rājā bhuvi bhāvitātātmā |
so'bhyeti yuddhe vijayaṃ paraṃ hi sutāṃśca dharmārthayaśobhirāmāḥ || 18 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhā sakhaṇḍe prathame prabhāsakṣetramāhātmye vaḍavānalotpattivṛttānte dadhīcimaharṣaye sarvadevakṛtasvasvaśastrasamarpaṇavarṇanaṃnāmaikatriṃśodhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 31

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: