Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
snātvā tatrāgnitīrtheṣu kaṃ devaṃ pūrvamarccayet |
nirvighnā jāyate yena yātrā nṛṇāṃ sureśvara |
tanme yātrāvidhānaṃ tu yathāvadvaktumarhasi || 1 ||
[Analyze grammar]

īśvara uvāca |
evaṃ snātvā vidhānena dattvārghyaṃ ca mahodadhau |
saṃpūjya gaṃdhapuṣpaiśca vastraiḥ puṣpāvalepanaiḥ || 2 ||
[Analyze grammar]

hiraṇmayaṃ yathāśaktyā prakṣipettatra kaṃkaṇam |
tataḥ pitṝṃstarpayitvā gaccheddevaṃ kapardinam || 3 ||
[Analyze grammar]

puṣpairdhūpaistathā gandhairvastraiḥ saṃpūjya bhaktitaḥ |
gaṇānāṃ tveti mantreṇa arghyaṃ cāsmai nivedayet || 4 ||
[Analyze grammar]

śūdrāṇāmatha deveśi maṃtraścāṣṭākṣaraḥ smṛtaḥ |
tatra someśvaraṃ gaccheddevaṃ pāpaharaṃ param || 5 ||
[Analyze grammar]

snāpayitvā vidhānena japecca śatarudriyam |
tathā rudrānsapañcāṃgāstathānyā rudrasaṃhitāḥ || 6 ||
[Analyze grammar]

snāpayetpayasā caiva dadhnā ghṛtayutena ca |
madhunekṣurasenaiva kuṃkumena vilepayet || 7 ||
[Analyze grammar]

karpūrośīramiśreṇa mṛganābhiyutena ca |
candanena sugandhena pūjyaṃ saṃpūjayettataḥ || 8 ||
[Analyze grammar]

dhūpairbahuvidhairdevaṃ dhūpayitvā yathāvidhi |
vastraiḥ saṃveṣṭayetpaścāddadyānnaivedyamuttamam || 9 ||
[Analyze grammar]

ārārtikaṃ tataḥ kṛtvā nṛtyaṃ kuryādyathecchayā |
aṣṭāṃgaṃ praṇipatyaivaṃ gītavādyādikaṃ tataḥ || 10 ||
[Analyze grammar]

dharmaśravaṇasaṃyuktaṃ kāryaṃ prekṣaṇakaṃ vibhoḥ |
tato dadyāddvijātibhyastapasvibhyaśca śaktitaḥ || 11 ||
[Analyze grammar]

dīnāṃdhakṛpaṇebhyaśca dānaṃ kārpaṭikeṣu ca |
vṛṣabhastatra dātavyaḥ pravṛtte krūrakarmaṇi |
upavāsaṃ tataḥ kuryāttasminnahani bhāmini || 12 ||
[Analyze grammar]

yasminnahani paśyeta devaṃ someśvaraṃ naraḥ |
sā tithirvarṣamekaṃ tu upoṣyā bhaktitatparaiḥ || 13 ||
[Analyze grammar]

evaṃ kṛtvā naro bhaktyā labhate janmanaḥ phalam |
tathā ca sarvatīrthānāṃ sakalaṃ labhate phalam || 14 ||
[Analyze grammar]

uddharetpitṛvargaṃ ca mātṛvargaṃ ca bhāmini |
bālye vayasi yatpāpaṃ vārdhakye yauvane'pi vā || 15 ||
[Analyze grammar]

kṣālayeccaiva tatsarvaṃ dṛṣṭvā someśvaraṃ naraḥ |
na duḥkhito na dāridro durbhago vā na jāyate || 16 ||
[Analyze grammar]

saptajanmāntareṇaiva dṛṣṭe someśvare vibhau |
dhanadhānyasamāyukte sphīte sañjāyate kule || 17 ||
[Analyze grammar]

bhaktirbhavati bhūyo'pi somanāthaṃ prati prabhum |
kṣīreṇa snapanaṃ pūrvaṃ tato dhārāsamudbhavam || 18 ||
[Analyze grammar]

prathame prathame yāme mahāsnā namataḥ param |
madhyāhne devadevasya ye prapaśyanti mānavāḥ |
saṃdhyāmārārtikaṃ bhūyo na jāyante ca mānuṣāḥ || 19 ||
[Analyze grammar]

matvā kaliyugaṃ raudraṃ bahupāpaṃ varānane |
nānyena tarate durgāṃ karmaṇā durgatiṃ naraḥ || 20 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetra māhātmye someśvaramāhātmye someśvarapūjāmāhātmyavarṇanaṃnāma triṃśodhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: