Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
kasminkāle jagannātha tatra liṃgaṃ pratiṣṭhitam |
kathamārādhanaṃ cakre kṛtārtho rohiṇīpatiḥ || 1 ||
[Analyze grammar]

īśvara uvāca |
tretāyuge ca daśame manorvaivasvatasya hi |
saṃjāto rohiṇīnātho yukto durvāsasā priye || 2 ||
[Analyze grammar]

tasminkāle tadā tatra gate varṣasahasrake |
tataḥ kṛtvā tapaścāyaṃ pratyakṣīkṛtaśaṃkaraḥ || 3 ||
[Analyze grammar]

liṃgaṃ pratiṣṭhayāmāsa brahmaṇā lokakartṝṇā |
punarvarṣasahasraṃ tu pūjayāmāsa śaṃkaram || 4 ||
[Analyze grammar]

tataḥ saṃpūjya vidhinā nijakāryārthasiddhaye |
stutiṃ cakre niśānāthaḥ pratyakṣīkṛtaśaṃkaraḥ || 5 ||
[Analyze grammar]

caṃdra uvāca |
nāsti śarvasamo devo nāsti śarvasamā gatiḥ |
nāsti śarvasamo devo nāsti śarvasamā gatiḥ || 6 ||
[Analyze grammar]

yaṃ paṭhaṃti sadā sāṃkhyāścitayaṃti ca yoginaḥ |
paraṃ pradhānaṃ puruṣaṃ tasmai jñeyātmane namaḥ || 7 ||
[Analyze grammar]

utpattau ca vināśe ca kāraṇaṃ yaṃ vidurbudhāḥ |
devāsuramanuṣyāṇāṃ tasmai jñānātmane namaḥ || 8 ||
[Analyze grammar]

yamavyayamanādyaṃtaṃ yaṃ nityaṃ śāśvataṃ dhruvam |
niṣkalaṃ paramaṃ brahma tasmai yogātmane namaḥ || 9 ||
[Analyze grammar]

yaḥ pavitraṃ pavitrāṇāmādidevo maheśvaraḥ |
punāti darśanādeva tasmai tīrthātmane namaḥ || 10 ||
[Analyze grammar]

yataḥ pravarttate sarvaṃ yasminsarvaṃ vilīyate |
pālayedyo jagatsarvaṃ tasmai sarvātmane namaḥ || 11 ||
[Analyze grammar]

aniṣṭomādibhiryajñairyaṃ yajaṃti dvijātayaḥ |
saṃpūrṇadakṣiṇaireva tasmai yajñātmane namaḥ || 12 ||
[Analyze grammar]

īśvara uvāca |
evaṃ sa saṃstute yāvaddivārātrau niśākaraḥ |
abravīdbhagavānprītaḥ prahasanniva śaṃkaraḥ || 13 ||
[Analyze grammar]

śaṃkara uvāca |
parituṣṭo'smi te vatsa stotreṇānena śītago |
varaṃ varaya bhadraṃ te bhūyo yatte manogatam || 14 ||
[Analyze grammar]

caṃdra uvāca |
yadi deyo varo'smākaṃ yadi tuṣṭo'si me prabho |
sāṃnidhyaṃ kuru deveśa liṃge'sminsarvadā vibho || 15 ||
[Analyze grammar]

ye tvāṃ paśyaṃti cātrasthaṃ bhaktyā paramayā yutāḥ |
teṣāṃ tu paramā siddhistvatprasādātsureśvara || 16 ||
[Analyze grammar]

śaṃbhuruvāca |
agre tu mama sāṃnidhyamasmiṃlliṃge mahāprabho |
viśeṣato'dhunā caṃdra tava bhaktyā niraṃtaram || 17 ||
[Analyze grammar]

sthātavyamadyaprabhṛti kṣetre'sminnumayā saha |
yasmāttvayā prabhā labdhā kṣetre'sminmatprasādataḥ |
tasmātprabhāsamityevaṃ nāmāsya prabhaviṣyati || 18 ||
[Analyze grammar]

yasmātpratiṣṭhitaṃ liṃgaṃ tvayā soma śubhaṃ mama |
somanātheti me nāma tasmātkhyātiṃ gamiṣyati || 19 ||
[Analyze grammar]

yanmamāgretanaṃ nāmakhyātaṃ brahmāvasānikam |
somanātheti ca punastadeva pracariṣyati |
drakṣyaṃti hi narā ye māmatrasthaṃ bhaktitatparāḥ || 20 ||
[Analyze grammar]

śṛṇu teṣāṃ phalaṃ vatsa bhaviṣyati niśākara |
na teṣāṃ jāyate vyādhirna dāridryaṃ na durgatiḥ |
na ceṣṭena viyogaśca mama caṃdra prabhāvataḥ || 21 ||
[Analyze grammar]

yātrāṃ kurvaṃti ye bhaktyā mama darśanakāṃkṣiṇaḥ |
pade padeśvamedhasya teṣāṃ phalamudāhṛtam || 22 ||
[Analyze grammar]

kiṃ kṛtairbahubhiryajñairupavāsairniśākara |
sakṛtpaśyaṃti māṃ ye'tra te sarve lebhire phalam || 23 ||
[Analyze grammar]

ekamāsopavāsaṃ tu kurute bhaktitatparaḥ |
yāvadvarṣasahasraṃ tu ekaḥ paśyaṃti māmiha || 24 ||
[Analyze grammar]

dvābhyāmapi phalaṃ tulyaṃ nāsti kācidvicāraṇā || 25 ||
[Analyze grammar]

eko bhavedbrahmacārī yāvajjīvaṃ niśākara |
sakṛtpaśyati māmatra samaṃ tābhyāṃ phalaṃ smṛtam || 26 ||
[Analyze grammar]

eko dānāni sarvāṇi prayacchati dvijātaye |
ekaḥ paśyati māmatra samaṃ tābhyāṃ phalaṃ smṛtam || 27 ||
[Analyze grammar]

eko vratāni sarvāṇi kurute mṛgalāṃchana |
anyaḥ paśyati māmatra samaṃ tābhyāṃ phalaṃ smṛtam || 28 ||
[Analyze grammar]

ekastīrthāni kurute japajāpyāni bhūriśaḥ |
anyaḥ paśyati māmatra phalaṃ tābhyāṃ samaṃ smṛtam || 29 ||
[Analyze grammar]

eko jñānādiyogena mumukṣurjāyate dhruvam |
anyaḥ paśyati māmatra phalaṃ tābhyāṃ samaṃ smṛtam || 3 ||
[Analyze grammar]

ekastu bhṛgupātena yāti mṛtyuṃ niśākara |
anyaḥ paśyati māmatra samaṃ tābhyāṃ phalaṃ smṛtam || 31 ||
[Analyze grammar]

ekaḥ snāti sadā māghaṃ prayāge narasattamaḥ |
anyaḥ paśyati māmatra phalaṃ tābhyāṃ samaṃ smṛtam || 32 ||
[Analyze grammar]

ekaḥ piṇḍapradānaṃ ca pitṛtīrthe samācaret |
anyaḥ paśyati māmatra phalaṃ tābhyāṃ samaṃ smṛtam || 33 ||
[Analyze grammar]

gosahasraprado hyeko brāhmaṇe vedapārage |
ekaḥ paśyati māmatra phalaṃ tābhyāṃ samaṃ smṛtam || 34 ||
[Analyze grammar]

pañcāgniṃ sādhayedeko grīṣmakāle sudāruṇe |
ekaḥ paśyati māmatra phalaṃ tābhyāṃ samaṃ smṛtam || 35 ||
[Analyze grammar]

snātaḥ somagrahe candra somavāre ca bhaktitaḥ |
yo māṃ paśyati sarveṣāmeteṣāṃ labhate phalam || 36 ||
[Analyze grammar]

sarasvatī samudraśca somaḥ somagrahastathā |
darśanaṃ somanāthasya sakārāḥ pañca durllabhāḥ || 37 ||
[Analyze grammar]

nairaṃtaryeṇa ṣaṇmāsānvidhinā yaḥ prapūjayet |
puṇyaṃ tadeva saphalaṃ labhate viṣuvārcanāt || 38 ||
[Analyze grammar]

etadeva tu vijñeyaṃ grahaṇe cottarāyaṇe |
saṃkrāṃtidinacchidreṣu ṣaḍaśītimukheṣu ca || 39 ||
[Analyze grammar]

māsaiścaturbhiryatpuṇyaṃ vidhinā'pūjya śaṃkaram |
kārttikyāṃ sa labhetpuṇyaṃ caitryāṃ taddviguṇaṃ smṛtam |
puṇyametattu phālgunyāmāṣāḍhyāmevameva tu || 40 ||
[Analyze grammar]

eko dadyādgavāṃ lakṣaṃ dogdhrīṇāṃ vedapārage |
eko mamārcayelliṃgaṃ tasya puṇyaṃ tato'dhikam || 41 ||
[Analyze grammar]

māsemāse ca yo'śnīyādyāvajjīvaṃ sureśvari |
yaścārccayetsakṛlliṃgaṃ samametanna saṃśayaḥ || 42 ||
[Analyze grammar]

tapaḥśīlaguṇopete pātre vedasya pārage |
suvarṇakoṭiṃ yaddattvā tatphalaṃ kusumena tu || 43 ||
[Analyze grammar]

arkapuṣpe'pi caikasmiñchivāya vinivedite |
daśa dattvā suvarṇāni yatphalaṃ tadavāpnuyāt || 44 ||
[Analyze grammar]

arkapuṣpasahasrebhyaḥ karavīraṃ viśiṣyate |
karavīra sahasrebhyo droṇapuṣpaṃ viśiṣyate || 45 ||
[Analyze grammar]

droṇapuṣpasahasrebhyo hyapāmārgaṃ viśiṣyate |
apāmārgasahasrebhyaḥ kuśapuṣpaṃ viśiṣyate |
kuśapuṣpa sahasrebhyaḥ śamīpuṣpaṃ viśiṣyate || 46 ||
[Analyze grammar]

śamīpuṣpaṃ bṛhatyāśca kusumaṃ tulyamucyate |
karavīrasamā jñeyā jātīvijayapāṭalāḥ || 47 ||
[Analyze grammar]

śvetamaṃdāra kusumaṃ sitaṃpadmasamaṃ bhavet |
nāgacaṃpakapunnāgadhattūrakusumaṃ smṛtam || 48 ||
[Analyze grammar]

ketakījātimuktaṃ ca kandayūthīmadantikāḥ |
śirīṣasarjajaṃbūkakusumāni vivarjjayet || 49 ||
[Analyze grammar]

ākulīkusumaṃ patraṃ karaṃjendrasamudbhavam |
bibhītakāni puṣpāṇi kusumāni vivarjjayet || 50 ||
[Analyze grammar]

kanakāni kadaṃbāni rātrau deyāni śaṃkare |
devaśeṣāṇi puṣpāṇi divā rātrau ca mallikā || 51 ||
[Analyze grammar]

praharaṃ tiṣṭhate mallī karavīramaharniśam |
kīṭakeśāpaviddhāni rātrau paryuṣitāni ca || 52 ||
[Analyze grammar]

svayaṃ patitapuṣpāṇi tyajedupahatāni ca |
tulasī śatapatraṃ ca gandhārī damanastathā || 53 ||
[Analyze grammar]

sarvāsāṃ patrajātīnāṃ śreṣṭho marubakaḥ smṛtaḥ |
etaiḥ puṣpaviśeṣaistu pūjyaḥ someśvaraḥ sadā || 54 ||
[Analyze grammar]

yātrāyāḥ phalamāpnoti svargaloke mahīyate |
etāvaduktvā vacanaṃ tatraivāntaradhīyata || 55 ||
[Analyze grammar]

candramā yakṣmaṇā muktaḥ svasthānanirato'bhavat |
āhūya viśvakarmāṇaṃ prāsādaṃ paryakalpayat |
śuddhasphaṭikasaṃkāśaṃ gokṣīradhavalojjvalam || 56 ||
[Analyze grammar]

prāsādaṃ merunāmānaṃ hemaprākāratoraṇam |
caturdaśānye paritaḥ prāsādāḥ parikalpitāḥ |
teṣāṃ nāmāni vakṣyāmi pratyekaṃ tāni me śṛṇu || 57 ||
[Analyze grammar]

kesarī sarvatobhadro nadano nandiśālakaḥ |
nandīśo mandaraścaiva śrīvṛkṣo hyamṛtodbhavaḥ || 58 ||
[Analyze grammar]

himavānhemakūṭaśca kailāsaḥ pṛthivījayaḥ |
indranīlo mahānīlo bhūdharo ratnakūṭakaḥ || 59 ||
[Analyze grammar]

vaiḍūryaḥ padmarāgaśca vajrako mukuṭojjvalaḥ |
airāvato rājahaṃso garuḍo vṛṣabhastathā || 60 ||
[Analyze grammar]

meruḥ prāsādarājā ca devānāmālayo hi saḥ |
ādau pañcāṇḍako jñeyaḥ kesarīnāmataḥ sthitaḥ || 61 ||
[Analyze grammar]

caturthāṃśā ca tadvṛddhiryāvanmeruḥ prakīrtitaḥ || 62 ||
[Analyze grammar]

evaṃ pṛthakkārayitvā prāsādāṃśca caturdaśa |
brahmādīnāṃ devatānāṃ samīpasthānavāsinām || 63 ||
[Analyze grammar]

daśa cānyānbhūdharādīnvṛṣabhāntānvarānane |
ādau kaparddinaṃ kṛtvā prāsādānparyakalpayat || 64 ||
[Analyze grammar]

meruḥ prāsādarājo vai sa tu someśvare kṛtaḥ |
tretāyuge tu daśame manovairvasvatasya ca || 65 ||
[Analyze grammar]

kārayitvā maṃḍapāṃśca pratiṣṭhāpya yathāvidhi |
nadānāṃ tu śataṃ kṛtvā vāpīkūpa sahasrakam || 66 ||
[Analyze grammar]

gṛhāṇāṃ tu sahasrāṇi dīnānāthāśrayāṇi ca |
kārayitvā vidhānena viprebhyaḥ pradadau pṛthak || 67 ||
[Analyze grammar]

niveśya nagaraṃ somaḥ śrīsomeśvarasannidhau |
svakarmaṇāṃ pracārārthamathābhyarthayata dvijān || 68 ||
[Analyze grammar]

somo'smi bhavatāṃ rājā prasādātparameṣṭhinaḥ |
tathāpi vinayenaiva bhaktyāṃ vijñāpayāmi vaḥ || 69 ||
[Analyze grammar]

dhanaṃ hiraṇyaratnādi dhānyaṃ vrīhiyavādikam |
gomahiṣyādipaśavo vastrāṇi vividhāni ca || 70 ||
[Analyze grammar]

kadalīnālikerāṇi tāṃbūlīpūgamālinaḥ |
mano'bhirāmacaramā ārāmāḥ paritaḥ sthitāḥ || 71 ||
[Analyze grammar]

jaṃbūdvīpādhipāḥ sarve bhavatāmatravāsi nām |
ādeśaṃ ca kariṣyaṃti śirasyādhāya śobhanam || 72 ||
[Analyze grammar]

dvīpāṃtarādāgataiśca karpūrāgurucaṃdanaiḥ |
anyaiśca vividhairdravyaiḥ saṃpūrṇā bhavatāṃ gṛhāḥ || 73 ||
[Analyze grammar]

paṇyānāṃ śatasaṃkhyānāṃ vyavahāranidarśinaḥ |
brahmottarāṇi tanvaṃti vaṇijo lābhakāṃkṣiṇaḥ || 74 ||
[Analyze grammar]

bhavatsu bhṛtyabhāvena varttamānā hitaiṣiṇaḥ |
te cānye ca tathā paurā nāvasīdaṃti karhicit || 75 ||
[Analyze grammar]

evaṃ saṃpūrṇavibhavairbhavadbhiḥ śreyase mama |
kratukriyā vitanyaṃtāṃ vidhivadbhūridakṣiṇāḥ || 76 ||
[Analyze grammar]

brahmādīni ca sarvāṇi pravartaṃtāmaharniśam |
dīnāṃdhakṛpaṇādīnāṃ kriyatāmārtināśanam || 77 ||
[Analyze grammar]

abhyāgatānāmaucityādātithyaṃ ca vidhīyatām |
tīrthayātrāprasaṃgena sametānāṃ mahātmanām || 78 ||
[Analyze grammar]

brahmarṣīṇāmāśrameṣu dīyatāmāśrayāḥ sadā |
mayātra sthāpitaṃ liṃgaṃ sarvakālaṃ dṛḍhavratāḥ || 79 ||
[Analyze grammar]

pavitrairupacāraiśca pūjayaṃtu dvijottamāḥ |
aṣṭau pramāṇapuruṣāḥ paurāṇāṃ kāryadarśinaḥ || 80 ||
[Analyze grammar]

vyavahārānavekṣadhvaṃ smṛtyācāraviśāradāḥ |
vyavasthāṃ matkṛtāmetāṃ bhavaṃto'tra dvijottamāḥ || 81 ||
[Analyze grammar]

dhārayaṃtu mahātmāno diggajā iva medinīm |
evaṃ prabhutvamāsthāya sthāne'smiñchivaśālini || 82 ||
[Analyze grammar]

śrutismṛtipurāṇoktāndharmānācarata dvijāḥ |
niśamya somasya vaco vinītamiti te dvijāḥ || 83 ||
[Analyze grammar]

uvāca kauśikasteṣu gotrāṇāṃ prathamo dvijaḥ |
sādhūpadiṣṭamasmākaṃ dvijarājena sarvathā || 84 ||
[Analyze grammar]

sarvametatkariṣyāmaḥ kiṃtu kiṃcinniśāmaya |
niyogataḥ pūjayatāṃ śivanirmālyasevinām || 85 ||
[Analyze grammar]

pātityaṃ jāyate'smākaṃ śrutismṛtivigarhitam |
śrutismṛtī hi rudrasya yasmādājñādvayaṃ mahat || 86 ||
[Analyze grammar]

kastadullaṃghayenmūḍhaḥ prāṇaiḥ kaṃṭhaga tairapi || 87 ||
[Analyze grammar]

aṣṭamūrteḥ punarmūrttāvagnau devamukhe makhān |
kurvāṇāḥ śrutimārgeṇa prīṇayāmo'khilaṃ jagat || 88 ||
[Analyze grammar]

jagadbhagavato rūpaṃ vyaktameta tpuradviṣaḥ |
mitho vibhinnamityetadabhinnaṃ punarīśvarāt || 89 ||
[Analyze grammar]

agnau prāstāhutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ || 90 ||
[Analyze grammar]

śrutismṛtipurāṇādisadabhyāsaprasaṃginām |
tattadartheṣu puṇyārthaṃ pravṛttākhilakarmaṇām || 91 ||
[Analyze grammar]

asmākamavakāśo'pi viralo liṃga pūjane |
rudrajāpyairmahāyajñairyajānāścaivamīśvaram || 92 ||
[Analyze grammar]

yathākṣaṇaṃ yathākālaṃ liṃgaṃ vedamupāsmahe |
yattu te'bhimataṃ soma śrīsomeśvarapūjanam |
tacca saṃpādayiṣyāmaḥ saviśeṣaṃ mahāmate || 93 ||
[Analyze grammar]

yena tvadīpsitaṃ sidhyettamupāyaṃ niśāmaya |
gaurīśaṃkarasaṃvādaṃ śrutvā bhagavato mukhāt || 94 ||
[Analyze grammar]

nāradaḥ prāha naḥ pūrvaṃ kathayāmastameva te |
brahmadevadviṣaḥ pūrvaṃ śataśo daityadānavāḥ |
tapobhirugrairvividhaiḥ śaṃkaraṃ pratipedire || 95 ||
[Analyze grammar]

teṣāmatyugratapasāmananyāsaktacetasām |
prasādamīśvaraścakre kāruṇyāmṛtasāgaraḥ || 96 ||
[Analyze grammar]

sa hi tribhuvanasvāmī devadevo maheśvaraḥ |
apekṣate varaṃ dātuṃ bhaktimevānapāyinīm || 97 ||
[Analyze grammar]

dadau sa bhuvanaiśvaryyaprāyānabhimatānvarān |
teṣāṃ bhaktyaiva saṃtuṣṭo devabrahmadviṣāmapi || 98 ||
[Analyze grammar]

brahmaṇā viṣṇunā cāpi yasyāṃto nādhigamyate |
tasyātarkyaprabhāvasya ko nu vedāśayaṃ prabhoḥ || 99 ||
[Analyze grammar]

durvṛttebhyo'pi daityebhyastapobhirvaradāyinam |
papraccha svacchhṛdayā pārvatī parameśvaram || 100 ||
[Analyze grammar]

pārvatyuvāca |
bhagavanprasādaṃ te prāpya dhṛṣyaṃto bhuvanatrayam |
upadravaṃtīṃdramukhāndevānsaṃkṣobhayaṃti ca || 101 ||
[Analyze grammar]

varaṃ dadāsi kiṃ teṣāṃ tādṛśānāṃ durātmanām |
jagataḥ svastaye yeṣāṃ na manāgapi ceṣṭitam || 102 ||
[Analyze grammar]

tvayā dattavarānetāndivyānbhogopabhoginaḥ |
avadhīrya tavaiśvaryaṃ kathaṃ viṣṇurnihaṃti ca || 103 ||
[Analyze grammar]

hatānāṃ ca punasteṣāṃ kā gatiḥ syādvada prabho || 104 ||
[Analyze grammar]

īśvara uvāca |
sāttvikā rājasāścaiva tāmasāśceti vai tridhā |
bhavaṃti lokāsteṣvete tamaḥprāyā durāsadāḥ || 105 ||
[Analyze grammar]

suraiḥ saha spardhamānāstapobhirapi tāmasaiḥ |
māṃ bhajaṃte muhurmohājjagadutsādanodyatāḥ || 106 ||
[Analyze grammar]

varaṃ dadāmi yatteṣāṃ bhaktistatra tu kāraṇam |
ahaṃ hi bhaktyā sugrāhyo nātra kāryā vicāraṇā || 107 ||
[Analyze grammar]

taponurūpānāsādya varāṃste pāpakāriṇaḥ |
viṣṇunā yannihanyate tacca devi nibodha me || 108 ||
[Analyze grammar]

ahaṃ hariśca yadbhinnau guṇabhāgo'tra kāraṇam |
paramārthādabhinnau ca rahasyaṃ paramaṃ hyadaḥ || 109 ||
[Analyze grammar]

ārādhyārādhakādiśca bhedaḥ sāmānya eva nau |
tathā hyahamimāṃ gaṃgāṃ viṣṇoḥ pādāgraniḥsṛtām || 11 ||
[Analyze grammar]

vahāmi śirasā bhaktyā tvadīkṣāśaṃkito'pi san |
api viṣṇustribhuvanaṃ paritrātuṃ vyavasthayā || 111 ||
[Analyze grammar]

māmupāsya ciraṃ lebhe cakraṃ duṣṭanibarhaṇam |
tvāṃ ca tasya mahāmāyāmaprameyātmano hareḥ || 112 ||
[Analyze grammar]

ārādhayāmi tadbhaktyā trijagajanmakāraṇam |
śirasyādhāya cānyāṃ me śaktirūpāṃ tathā hariḥ || 113 ||
[Analyze grammar]

ajo'pi janmānyāsādya lokarakṣāṃ karoti vai |
haṃtuṃ hiraṇyakaśipuṃ narasiṃhavapuśca saḥ || 114 ||
[Analyze grammar]

jagajjighāṃsuḥ śamito mayā śarabha rūpiṇā |
māṃ ca bāṇaparitrāṇe triśūlodyamakāriṇam || 115 ||
[Analyze grammar]

mānuṣye'pyavatāre'sau staṃbhayitvā sa līlayā |
prabhāvaṃ mahimānaṃ ca varddhayanmāmakaṃ hariḥ |
varivasyati māṃ nityamaṃtarātmāpi me vibhuḥ || 116 ||
[Analyze grammar]

athāhaṃ paramātmānamenamādyaṃtavarjitam |
dhyānayogaiḥ samādhau ca bhāvayāmi niraṃtaram || 117 ||
[Analyze grammar]

tadevaṃ nāvayorbhedo vidyate pāramārthikaḥ |
bhedaṃ ca tāratamyaṃ ca mūḍhā eva vitanvate || 119 ||
[Analyze grammar]

vaiṣṇavaṃ rūpamāsthāya durvṛttānhanmi tānaham |
gatiṃ ca teṣāmadhunā maheśvari niśāmaya || 119 ||
[Analyze grammar]

mayi bhaktyavasāne tu hareḥ saṃdarśanena ca |
krodhadarpābhibhūtatvānna muktiṃ prāpnuvaṃti te || 120 ||
[Analyze grammar]

āvayostu prabhāvena te punarddhautakalmaṣāḥ |
brahmarṣīṇāṃ kule janma saṃprāptā muktihetukam || 121 ||
[Analyze grammar]

brahmacārivratā dūrdhvaṃ yogaṃ pāśupataṃ śritāḥ |
prācīnakarmasaṃskārātte punarmāmupāsate || 122 ||
[Analyze grammar]

bhaktiyogena cāsthāya vrataṃ pāśupatādikam |
śmaśānavāsino nagnā apare caikavāsasaḥ || 123 ||
[Analyze grammar]

bhikṣābhujo bhūtibhṛto malliṃgānyarccayaṃti te |
tathā madekāgradhiyo maddhyānaikadṛḍhavratāḥ || 124 ||
[Analyze grammar]

ye tvāmapi namasyaṃti jagatāṃ mama ceśvarīm |
dehāvasānayogena muktiṃ teṣāṃ dadāmyaham || 125 ||
[Analyze grammar]

sārūpyasālokyamayīṃ mayyāveśitacetasām |
sāyujyamuktaye nāyaṃ yogaḥ pāśupato yataḥ |
smṛtyācāreṇa munibhiḥ sa sadbhistena garhitaḥ || 126 ||
[Analyze grammar]

dvijā ūcuḥ |
tīrthayātrāprasaṃgena tāni hopagatāndvijān |
svamānamupaneṣyāmo bhaktyāvarjjitamānasān || 127 ||
[Analyze grammar]

śucibhikṣānnakaupīnakamaṇḍalvādisatkṛtāḥ |
ananyakāryyāḥ satatamihāgatya tapasvinaḥ || 128 ||
[Analyze grammar]

bhavatpradattairvividhairupahārairataṃdritāḥ |
tattvatastattvasaṃkhyāste śivadharmaikatatparāḥ || 129 ||
[Analyze grammar]

śrīsomeśvaramabhyarcya tava śreyo'bhivarddhakāḥ |
muktimaṃte gamiṣyaṃti devasyātisudurllabhām || 130 ||
[Analyze grammar]

tato'nye'tha tato'pyanye tataścānye tapodhanā |
parīkṣitāstu te'smābhirbhavitāro niśāpate || 131 ||
[Analyze grammar]

dvijā ūcuḥ |
ityāha bhagavāndevyā pṛṣṭaḥ sa ca trilocanaḥ |
tatraiva nāradaḥ sarvaṃ saṃvādaṃ śivayeritam || 132 ||
[Analyze grammar]

śrutvā naḥ kathayāmāsa kathāṃ goṣṭhīṣu pṛcchatām |
tava cāsmābhiradhunā sarvametadudīritam || 133 ||
[Analyze grammar]

evamuktastu taiḥ prītaḥ somaḥ svabhavanaṃ yayau |
tadājñayā ca tatsarvaṃ yathoktaṃ te'pi kurvate || 134 ||
[Analyze grammar]

devyuvāca |
evaṃ prabhāvo deveśaḥ someśaḥ pāpanāśanaḥ |
kenopāyena tuṣyeta vratena niyamena vā || 135 ||
[Analyze grammar]

īśvara uvāca |
kathayāmi sphuṭaṃ dharmmaṃ mānuṣāṇāṃ hitāya vai |
sa yena tuṣyate devaḥ śṛṇu tvaṃ surasundari || 136 ||
[Analyze grammar]

nityopavāsanaktāni vratāni vividhāni ca |
tīrthe dānāni sarvāṇi pātre dattānyaśeṣataḥ || 137 ||
[Analyze grammar]

tapaśca taptaṃ tenaiva snātaṃ tenaiva puṣkare |
kedāre tu jalaṃ tena gatvā pītaṃ tu niścitam || 138 ||
[Analyze grammar]

tena dṛṣṭaṃ varārohe jyotirliṃgaṃ mahāprabham |
somavāravrataṃ divyaṃ yena cīrṇaṃ tu saṃśraye || 139 ||
[Analyze grammar]

kimanyairbahubhirdānairdattaiḥ pātreṣu sundari || 140 ||
[Analyze grammar]

pūjitaṃ yena bhāvena somavāradināṣṭa kam |
tena sarvaṃ kṛtaṃ devi cīrṇaṃ tatra mahāvratam || 141 ||
[Analyze grammar]

itihāsamimaṃ pūrvaṃ kathayāmi tava priye |
yathāvṛttaṃ mahādevi somavāravrataṃ prati || 142 ||
[Analyze grammar]

īśvara uvāca |
kailāsasya maheśāni uttare ca vyavasthitā |
niṣadhopari vistīrṇā purī nāma svayaṃprabhā || 143 ||
[Analyze grammar]

nānāratnasuśobhāḍhyā nānāgandharvasaṃkulā |
sarvāvayavasaṃpūrṇā śakrasyevāmarāvatī || 144 ||
[Analyze grammar]

ghanavāhananāmā ca gandharvastatra tiṣṭhati |
bhuṃkte tatra mahābhogāndevairapi sudurlabhān || 145 ||
[Analyze grammar]

navayauvanasaṃyuktā bhāryā tasya manoharā |
prauḍhavākyā suśīlā ca pīnonnatapayodharā || 146 ||
[Analyze grammar]

tayā sārddhaṃ tu sambhogānbhuṃkte gaṃdharvanāyakaḥ |
utpannā tasya kālena putrī putrāṣṭakopari || 147 ||
[Analyze grammar]

sarvāvayavasaṃpannā sarvavijñānavedinī |
gaṃdharvasenā vikhyātā nāmnā sā parameśvari || 148 ||
[Analyze grammar]

kanyānāṃ tu sahasreṣu pravarā rūpaśālinī |
kautūhalena sā pitrā proktā krīḍasva bhāmini || 149 ||
[Analyze grammar]

udyāne ramaṇīye'tra nānādrumalatākule |
vṛkṣairanekaiḥ saṃkīrṇe phalapuṣpasamanvite || 150 ||
[Analyze grammar]

evaṃ sā ramate nityaṃ kanyāparivṛtā sadā |
evaṃ dṛṣṭvā krīḍamānā mātā bhartāramabravīt || 151 ||
[Analyze grammar]

jīvitaṃ niṣphalaṃ svāminmama te saha bāṃdhavaiḥ |
yasyedṛśī gṛhe kanyā tiṣṭhate bhartṛvarjjitā || 152 ||
[Analyze grammar]

ityuktaḥ sa tu gaṃdharvo bhāryāṃ vacanamabravīt |
anveṣayāmi bharttāraṃ putryarthe tu manoharam || 153 ||
[Analyze grammar]

ityuktvā'hvāpa yāmāsa putrīṃ tāṃ ghanavāhanaḥ |
āhūtā pitṛmātṛbhyāṃ tvaritā'gatya sundari || 154 ||
[Analyze grammar]

anukrameṇa sarveṣāṃ patitā pādayoḥ śubhā |
ādeśaṃ dehi me tāta ki nu kāryaṃ mayā'dhunā || 155 ||
[Analyze grammar]

uktaṃ ca ghanavāhena harṣitena vacastataḥ |
he putri tava yaḥ kaścidvaraḥ saṃprati rocate |
divyaṃ drakṣye tvatsadṛśaṃ gaṃdharvāṇāṃ śiromaṇim || 156 ||
[Analyze grammar]

ityuktā krodhatāmrākṣī pitaraṃ vākyamabravīt |
mama rūpasya koṭyaṃśe kiṃ kopyasti jagattraye |
tacchrutvā cādbhutaṃ vākyaṃ pitā mātā ca mohitau || 157 ||
[Analyze grammar]

sarve viṣādamāpannā bāṃdhavāśca pare janāḥ |
aśobhanamidaṃ vākyaṃ kanyayā yatprabhāṣitam |
ityuktvā tu gatāḥ sarve jananījanabāṃdhavāḥ || 158 ||
[Analyze grammar]

sā tatraiva mahodyāne ramate sakhisaṃyutā |
hiṃḍolake samārūḍhā vasaṃte māsi bhāmini || 159 ||
[Analyze grammar]

tāvaddivyavimānasthaḥ śikhaṇḍī gaṇanāyakaḥ |
gacchankhe dadṛśe kanyāṃ rūpaudāryyasamākulām || 160 ||
[Analyze grammar]

gītavādyena nṛtyena ramatīṃ dudubhisvanaiḥ |
sa mādhyāhnikasaṃdhyāyāmavatīrya vimānataḥ || 161 ||
[Analyze grammar]

krīḍamāno'psarobhistu tatrodyāne sthitastataḥ |
śuśrāva vākyaṃ kanyāyā gaṃdharvaduhitustadā || 162 ||
[Analyze grammar]

na ko'pi sadṛśo loke mama rūpeṇa dṛśyate |
devo vā dānavo vāpi koṭyaṃśe mama rūpataḥ || 163 ||
[Analyze grammar]

iti vākyaṃ tataḥ śrutvā gaṇaḥ krodhasamanvitaḥ |
śaśāpa tāṃ sucārvaṃgīṃ sāhaṃkārāṃ gaṇeśvaraḥ || 164 ||
[Analyze grammar]

gaṇa uvāca |
māṃ dṛṣṭvā yadviśālākṣi rūpasaubhāgyagarvitā |
samākṣipasi gaṃdharvāndevādyāṃścaiva garvitā || 165 ||
[Analyze grammar]

tasmātte garvasaṃyukte kuṣṭhamaṃge bhaviṣyati |
śrutvā śāpaṃ tataḥ kanyā bhayabhītā tapasvinī || 166 ||
[Analyze grammar]

sāṣṭāṃgaṃ praṇipatyāthānugrahārthamayācata |
bhagavanmama dīnāyāḥ śāpasyānugrahaṃ prabho |
prayaccha tvaṃ mahā bhāga naivaṃ kartrī punaḥ kvacit || 167 ||
[Analyze grammar]

ityuktastava kāruṇyācchikhaṇḍī gaṇanāyakaḥ |
anugrahaṃ dadau tasyā gaṃdharvaduhitustadā || 168 ||
[Analyze grammar]

śikhaṇḍyuvāca |
jātirūpeṇa saṃyukto vidyāhaṃkārasaṃpadā |
yo yena garvitaḥ prāṇī sa taṃ prāpya vinaśyati || 169 ||
[Analyze grammar]

tasmādgarvo naiva kāryo garvasyaitatphalaṃ smṛtam |
śṛṇuṣvānugrahaṃ bāle śrutvā caivāvadhāraya || 170 ||
[Analyze grammar]

himavadvanamadhyastho gośṛṃga ṛṣipuṃgavaḥ |
kariṣyatyupakāraṃ sa evamuktvā gataḥ priye || 171 ||
[Analyze grammar]

tāvatsaṃdhyā samāyātā tatkṣaṇādbhuvanāṃtare || 172 ||
[Analyze grammar]

tato gaṃdharvvatanayā bhagnotsāhā natānanā |
parityajya vanaṃ ramyamāgatā pituraṃtike || 173 ||
[Analyze grammar]

kathayāmāsa tatsarvaṃ kāraṇaṃ kuṣṭhasaṃbhavam |
tacchrutvā śokasaṃtaptau pitarau vigataprabhau || 174 ||
[Analyze grammar]

himavaṃtaṃ giriṃ prāptau tvaritau sutayā saha |
gośṛṃgasya ṛṣestatra dadṛśāte tathāśramam || 175 ||
[Analyze grammar]

tatra madhyasthitaṃ dṛṣṭvā gośṛṃgamṛṣipuṃgavam |
praṇamya daṇḍavadbhūmau stutvā stotrairanekadhā || 176 ||
[Analyze grammar]

upaviṣṭogratastasya praṇipatya punaḥpunaḥ |
provāca vacanaṃ tatra pūrvavṛttaṃ yathā'bhavat || 177 ||
[Analyze grammar]

kathite caiva vṛttāṃte punaḥ papraccha kāraṇam |
pṛṣṭe tu kāraṇe tatra gaṃdharvaḥ proktavāṃstadā || 178 ||
[Analyze grammar]

gaṃdharva uvāca |
duhiturme śarīraṃ tu vyādhikuṣṭhenapīḍitam |
yenopaśamanaṃ yāti tattvaṃ karttumihārhasi || 179 ||
[Analyze grammar]

prasādaṃ kuru viprarṣe mama dīnasya sāṃpratam |
yathā kuṣṭhaṃ śamaṃ yāti mama putryāstu kāraṇam || 180 ||
[Analyze grammar]

gośṛṃga uvāca |
bhārate tu mahātejāstiṣṭhatyudadhisannidhau |
devaḥ someśvaronāma sarvadevanamaskṛtaḥ || 181 ||
[Analyze grammar]

kṣaṇaṃ kṛtvā hi saṃpūjya ekāhāreṇa mānavaiḥ |
sarvavyādhivināśāya sarvakāryārthasiddhaye || 182 ||
[Analyze grammar]

somavāravrateneśaṃ samārādhaya śaṃkaram |
evaṃ kṛte vyādhināśastava putryā bhaviṣyati || 183 ||
[Analyze grammar]

īśvara uvāca |
iti tadvacanaṃ śrutvā maharṣerbhāvitātmanaḥ |
tatra gaṃtuṃ manaścakre someśārādhanaṃ prati || 184 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye śrīsomeśvara varṇane somavāravratamāhātmyavarṇanaṃnāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: