Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
tataḥ śāṃtamanā bhūtvā caṃdramā vismayānvitaḥ |
śaṃbhubhaktyā parītātmā prabhāsakṣetramāsthitaḥ || 1 ||
[Analyze grammar]

pūrvoktaṃ yattu devena sa tathā kṛtavānvibhuḥ |
gatvā sāgaramadhye tu gṛhītvā liṃgamuttamam || 2 ||
[Analyze grammar]

viśvakarmmāṇamāhūya sahitaṃ paricārakaiḥ |
ādideśa svayaṃ somastvaṣṭāraṃ devaśilpinam || 3 ||
[Analyze grammar]

caṃdra uvāca |
viśvakarmannidaṃ liṃgaṃ mama dattaṃ tu śaṃbhunā |
gṛhāṇa tvaṃ mahābāho yuktasthāne niveśaya || 4 ||
[Analyze grammar]

rakṣasva tāvadgantāsmi svakīyaṃ bhavanaṃ vibho |
yajñārthamānayiṣyāmi yajñopakaraṇāni ca || 5 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā ca tadā caṃdraścaṃdra lokaṃ jagāma ha |
gatvā tatra mahādevi caṃdralokaṃmahāprabham || 6 ||
[Analyze grammar]

koṭiyojanavistīrṇaṃ sadāmṛtamayaṃ śubham |
tatrāhūya mahādevi pratīhāraṃ sumedhasam || 7 ||
[Analyze grammar]

maṃtriṇaṃ hemagarbhāṃgaṃ bṛhaspatisamaṃ dhiyā |
yajñopaskarasaṃbhāraṃ sarvamādāya satvarāḥ || 8 ||
[Analyze grammar]

prabhāsakṣetraṃ gacchaṃtu mamādeśaparāyaṇāḥ |
sāgnibhirbrāhmaṇaiḥ sārddhaṃ gacchaṃtu kṣetramuttamam || 9 ||
[Analyze grammar]

śīghraṃ saṃpādyatāṃ sarvaṃ yathā yajñaḥ pravartate |
sarveṣāmeva viprāṇāṃ caṃdralokanivāsinām || 10 ||
[Analyze grammar]

pṛthakpṛthagvimānaṃ tu deyaṃ teṣāṃ mahādhanam |
gavāṃ ca daśalakṣāṇāṃ savatsānāṃ payomucām || 11 ||
[Analyze grammar]

hemabhārairbhūṣitānāṃ kāmadhenūpamatviṣām |
aśvānāṃ śyāmakarṇānāṃ sapādaṃ lakṣameva ca || 12 ||
[Analyze grammar]

daṃtināmayutaṃ caiva ghaṃṭābharaṇaśobhitam |
sahasrāṇi ca catvāri rathānāṃ vātaraṃhasām || 13 ||
[Analyze grammar]

lakṣaṃ tu karabhāṇāṃ ca maṇimāṇikyasaṃyutam |
sainyānāṃ koṭirekā tu caturaṃgabalānvitā || 14 ||
[Analyze grammar]

agniśaucāni vastrāṇi brāhmaṇārthaṃ tathaiva ca |
vibhūṣaṇāni divyāni ṛtvigarthaṃ śubhāni ca || 15 ||
[Analyze grammar]

nānābhakṣyāṇi bhojyāni pānāni vividhāni ca |
lakṣaṃ karmakarāṇāṃ tu dāsīnāṃ lakṣameva ca || 16 ||
[Analyze grammar]

dāruvaṃśāvadhi proktaṃ yatkiṃcitsvaṃ madājñayā |
anyadyadbrāhmaṇā brūyustatsarvaṃ tatra nīyatām || 17 ||
[Analyze grammar]

devānāṃ dānavānāṃ tu yakṣagaṃdharvarakṣa sām |
saptadvīpakṣitīśānāṃ saptapātālavāsinām || 18 ||
[Analyze grammar]

nānānṛpasahasrāṇāṃ ghoṣaṇā kriyatāṃ muhuḥ |
sarveṣāṃ ghoṣaṇā kāryā prabhāsāgamanaṃ prati || 19 ||
[Analyze grammar]

ityuktvā maṃtriṇaṃ tatra caṃdramāstvarayā'nvitaḥ |
brahmalokaṃ sa gatavānyajñārthaṃ brahmaṇoṃtikam || 20 ||
[Analyze grammar]

so'pi caṃdramaso maṃtrī hemagarbho mahāprabhaḥ |
somājñāṃ śirasā kṛtvā yajñasaṃbhārasaṃbhṛtaḥ || 21 ||
[Analyze grammar]

prabhāsaṃ kṣetramāgatya yajñārthaṃ yatnavānabhūt |
tathaiva cāhvayāṃcakre bhūrbhuvaḥsvarnivāsinaḥ || 22 ||
[Analyze grammar]

śrutvā tu ghoṣaṇāṃ sarve śīghraṃ tatra samāyayuḥ |
raviyojanaparyaṃtaṃ kṣetramālokya tatra tat || 23 ||
[Analyze grammar]

brāhmaṇāṃśca samāhūya somādhyakṣaṃ uvāca tān |
yajñāṃgaṃ sarvamānītaṃ mayā somājñayā dvijāḥ |
anaṃtaraṃ tu yatkṛtyaṃ bhavadbhistadvidhīyatām || 24 ||
[Analyze grammar]

ityuktā brāhmaṇāḥ sarve taponirdhūtakalmaṣāḥ |
tatraiva dadṛśuḥ sarve tvaṣṭāraṃ devaśilpinam || 25 ||
[Analyze grammar]

taṃ dṛṣṭvā tu dvijāḥ sarve liṃgaṃ dṛṣṭvā samīpataḥ |
kathametaditi procurviśvakarmanbravīhi naḥ |
kasmādatra sthitastvaṃ vai śilpikoṭisamanvitaḥ || 26 ||
[Analyze grammar]

viśvakarmmovāca |
ahaṃ somaniyuktastu yukto'smi liṃgarakṣaṇe |
tadājñāpālane yatnaḥ kriyate'to mayā dvijāḥ || 27 ||
[Analyze grammar]

īśvara uvāca |
evaṃ śrutvā yadā viprā jñātvā sarvaṃ tu kāraṇam |
caritā yajñakāryārthaṃ tataścakrurupa kramam || 28 ||
[Analyze grammar]

tatra yojanaparyaṃtaṃ devānāṃ yajanaṃ śubham |
taddevayajanaṃ kṛtvā patnīśālāṃ ca cakrire || 29 ||
[Analyze grammar]

havirddhānaṃ sadaścaiva uttarā vedireva ca |
brahmaṇaḥ sadanāgnīdhrītyevaṃ sthānāni cakrire || 30 ||
[Analyze grammar]

tatra yojanaparyaṃtaṃ yajñayūpāṃśca maṃḍapān |
viśvakarmā cakārāśu kuṃḍāni vividhāni ca || 31 ||
[Analyze grammar]

sahasrasaṃkhyayā tatra kuṇḍānāṃ maṃḍapāvadhi |
tatra te brāhmaṇāḥ sarve pratiṣṭhāyajñakovidāḥ || 32 ||
[Analyze grammar]

nānābharaṇaratnaiśca brāhmaṇāḥ samalaṃkṛtāḥ |
cakruḥ sarve yathanyāyaṃ śāstraṃ dṛṣṭvā punaḥpunaḥ || 33 ||
[Analyze grammar]

vṛkṣāṃstathauṣadhīrdivyā samitpuṣpakuśādikān |
homadravyādikaṃ sarva mājyaṃ prājyaṃ navaṃ payaḥ || 34 ||
[Analyze grammar]

tathānyadapi yatkiṃcidyajñopakaraṇaṃ smṛtam |
varddhanīkalaśādyaṃ ca sarvaṃ hemamayaṃ śubham || 35 ||
[Analyze grammar]

cakruḥ sarvaṃ yathānyāyaṃ pratiṣṭhāmakhamādṛtāḥ |
tatra vipragaṇo hṛṣṭo bhakṣyabhojyāditarpitaḥ || 36 ||
[Analyze grammar]

vedadhvanitanirghoṣairdivaṃ bhūmiṃ ca saṃspṛśan |
suśubhe maṃḍapastatra patākābhiralaṃkṛtaḥ || 37 ||
[Analyze grammar]

divyasiṃhāsanopeto muktādāmapariṣkṛtaḥ |
divyacandanamālābhiḥ kalpapallavatoraṇaiḥ || 38 ||
[Analyze grammar]

divyagandha sugandhādyaiḥ svargasthānamivābhavat |
caturdaśavidhastatra bhūtagrāmaḥ samāgataḥ || 39 ||
[Analyze grammar]

sthāvaraḥ sarpajātiśca pakṣijātistathaiva ca |
mṛgasaṃjñaścaturthaśca paśvākhyaḥ pañcamaḥ smṛtaḥ || 40 ||
[Analyze grammar]

ṣaṣṭhaśca mānuṣaḥ proktaḥ paiśācaḥ saptamaḥ smṛtaḥ |
aṣṭamo rākṣasaḥ prokto navamo yajña eva ca || 41 ||
[Analyze grammar]

gāṃdharvaśākrasaumyāśca prājāpatyastathaiva ca |
brāhmaśceti samākhyātaścaturdaśavidho gaṇaḥ || 42 ||
[Analyze grammar]

viśvedevāstathā sādhyā maruto vasavastathā |
lokapālāstathāṣṭau ca nakṣatrāṇi grahaiḥ saha || 43 ||
[Analyze grammar]

brahmāṇḍe devatā yāśca tāḥ sarvāstatra cāgatāḥ |
hṛṣṭāḥ prabhāsake kṣetre prārabdhe yajñakarmmaṇi || 44 ||
[Analyze grammar]

ghṛtakṣīravahā nadyo dadhipāyasakardamāḥ |
pakvānnānāṃ phalānāṃ ca rāśayaḥ parvatopamāḥ || 45 ||
[Analyze grammar]

dṛśyante vividhākārāstasminyajñamahotsave |
jagu statraiva gandharvā nanṛtuścāpsarogaṇāḥ || 46 ||
[Analyze grammar]

bhakṣyabhojyaiśca vividhaiḥ kāmapānādibhistathā |
tṛptā devāśca munayo bhūtagrāmāścaturdaśa || 47 ||
[Analyze grammar]

evaṃ saṃbhārasahitaṃ yajñāṃgaṃ sarvameva hi |
praguṇīkṛtya sacivo muktvā tatraiva rakṣakān |
somasyāhvānanārthaṃ ca brahmalokaṃ jagāma ha || 48 ||
[Analyze grammar]

īśvara uvāca |
sa dṛṣṭvā brahmaṇaḥ pārśve sthitaṃ somamahāprabham |
praṇamya daṇḍavadbhūmau somaṃ brahmāṇameva ca || 49 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā uvāca natakaṃdharaḥ |
hemagarbha uvāca |
bhagavanbhavadādeśādyajñāṃgaṃ sarvameva hi || 50 ||
[Analyze grammar]

tatra prābhāsike kṣetre mayā te praguṇīkṛtam |
tatra brahmarṣayaḥ sarve tathā rājarṣayo'pare || 51 ||
[Analyze grammar]

tvanmārgaprekṣakāḥ sarve santiṣṭhante samākulāḥ |
anantaraṃ tu yatkṛtyaṃ tadbhavānkartumarhati || 52 ||
[Analyze grammar]

īśvara uvāca |
ityuktastu tadā candraḥ samudrasya sutena vai |
prahasyovāca brahmāṇaṃ candramā lokasākṣiṇam || 53 ||
[Analyze grammar]

bhagavansarvadeveśa mamānugrahakāmyayā |
pratiṣṭhāyajñakāmasya mamātithyaṃ kuru prabho || 54 ||
[Analyze grammar]

adya me saphalaṃ janma saphalaṃ ca tapaḥ prabho |
devatvamadya me brahmaṃstvatprasādādbhaviṣyati || 55 ||
[Analyze grammar]

mayā ca tapasogreṇa prāptaṃ liṃgamumāpateḥ |
tatpratiṣṭhāvidhiṃ sarvaṃ tadbhavānkarttumarhati || 56 ||
[Analyze grammar]

brahmovāca |
avaśyaṃ tava karttāsmi pratiṣṭhāṃ śaṃkarātmikām |
tvadārādhanaliṃge tu someśe'tiviśeṣataḥ || 57 ||
[Analyze grammar]

ye kecidbhavitāro vā atītā ye niśākarāḥ |
teṣāṃ somānvayānāṃ ca sarveṣāmādyadaivatam || 58 ||
[Analyze grammar]

yo'sau someśvaro deva ādau bhairavanāmabhṛt |
manvantarāntare'tīte pratiṣṭhe'haṃ punaḥpunaḥ || 59 ||
[Analyze grammar]

yadā prābhāsikaṃ kṣetre gato'haṃ cāṣṭavārṣikaḥ |
āhūtaḥ pūrvamindreṇa bhairavasya pratiṣṭhite || 60 ||
[Analyze grammar]

tatprabhṛtyeva me nāma bālarūpī nigadyate |
anyeṣu sarvatīrtheṣu vṛddharūpī vasāmyaham || 61 ||
[Analyze grammar]

prabhāse tu punaścaṃdra bālyāprabhṛti saṃvase |
brahmāṇḍe yāni tīrthāni brāhmaṇāsteṣu ye smṛtāḥ || 62 ||
[Analyze grammar]

teṣāmādyo niśānātha prabhāse'haṃ vyavasthitaḥ |
kalpekalpe niśānātha mama nāmāṃtaraṃ bhavet || 63 ||
[Analyze grammar]

svayaṃbhūḥ prathame nāma dvitīye padmabhūḥ smṛtaḥ |
tṛtīye viśvakartteti bālarūpī turīyake || 64 ||
[Analyze grammar]

eṣāmeva parīvarto nāmnāṃ bhāvi punaḥpunaḥ |
parārddhadvayaparyaṃtaṃ prabhāse saṃsthitasya me || 65 ||
[Analyze grammar]

ādisomena tatraiva śaṃbhornetrodbhavena vai |
prabhāse tu tapastaptvā pratyakṣīkṛtaīśvaraḥ || 66 ||
[Analyze grammar]

tato dadau varaṃ tuṣṭaḥ pūrvacandrasya śūladhṛk |
yasmādārādhito'haṃ te soma bhaktyā cirantanam || 67 ||
[Analyze grammar]

tasmātsomeśanāmaivamasmiṃlliṃge bhaviṣyati |
yāvadbrahmā śatānandaḥ prakṛtau na pralīyate || 68 ||
[Analyze grammar]

ye kecidbhavitāro vai rātrināthā niśākarāḥ |
te madārādhanaṃ cātra kariṣyaṃti punaḥpunaḥ || 69 ||
[Analyze grammar]

ityuktvā bhagavāñchaṃbhustatraivāṃtaradhīyata |
tasminkāle mayā soma ādyaṃ liṃgaṃ pratiṣṭhitam || 7 ||
[Analyze grammar]

tadāprabhṛti somānāṃ lakṣāṇāṃ dvitayaṃ gatam |
sahasradvitayaṃ caiva śataṃ caikaṃ ṣaḍuttaram || 71 ||
[Analyze grammar]

saptamastvaṃ mahāvāho varttase soma sāṃpratam |
etāvantyeva liṃgāni pratiṣṭhāṃ prāpitāni me || 72 ||
[Analyze grammar]

eṣa evādhunā so'haṃ tadārādhanajaṃ phalam |
pratiṣṭhātāsmi bhadraṃ te soma kṛtya mamaiva tat || 73 ||
[Analyze grammar]

īśvara uvāca |
ityuktvā bhagavānbrahmā vedavidyāsamanvitaḥ |
sarvadevamayo devaiḥ sahitastīrthasaṃyutaḥ || 74 ||
[Analyze grammar]

sanatkumārapramukhai ryogīndrairṛṣibhiḥ saha |
bṛhaspatiṃ samāhūya puraskṛtya purodhasam || 75 ||
[Analyze grammar]

haṃsayānaṃ samāruhya koṭibrahmarṣibhiḥ saha |
āgataḥ somarājena tadā brahmā jagatpatiḥ || 76 ||
[Analyze grammar]

prābhāsike mahātīrthe yatra dāruvanaṃ smṛtam |
ṛṣitoyā nadī yatra mahāpātakanāśinī || 77 ||
[Analyze grammar]

asmiṃstīrthe prabhāse tu brahmabhāgaḥ sa ucyate |
tridaivatamidaṃ kṣetraṃ mayā te kathitaṃ priye || 78 ||
[Analyze grammar]

tatrāgatva caturvaktro brāhmabhāge'tinirmale |
munīnākārayāmāsa unnata sthānavāsinaḥ || 79 ||
[Analyze grammar]

āyāṃtaṃ vedhasaṃ dṛṣṭvā devarṣigurusaṃyutam |
te sarve pūjayāmāsuḥ saṃstavairvedasaṃmitaiḥ || 80 ||
[Analyze grammar]

athovāca dvijānsarvānbrahmā lokapitāmahaḥ |
ciramārādhya somena someśaṃ pāpanāśanam || 81 ||
[Analyze grammar]

tasminprasanne somena labdhaṃ liṅgamanuttamam |
pratiṣṭhārthaṃ tu devasya āyātā dvijasattamāḥ || 82 ||
[Analyze grammar]

yathā mayā sadā kāryā pratiṣṭhā śaṃkarātmikā |
bhavadbhiḥ parikāryā sā mama bhāgasamāśrayaiḥ || 83 ||
[Analyze grammar]

yataḥ kopena bhavatāṃ liṃgaṃ prapatitaṃ bhuvi |
pratiṣṭhā tasya kartavyā yuṣmābhirvai na saṃśayaḥ || 84 ||
[Analyze grammar]

īśvara uvāca |
gṛhītvā'tha munīnsarvānbrahmā lokapitā mahaḥ |
ānītaḥ somarājena tadā brahmā jagatpatiḥ || 85 ||
[Analyze grammar]

prābhāsike mahātīrthe sāvitryā sahitaḥ prabhuḥ |
kārayāmāsa kuṇḍānāṃ maṇḍapānāṃ śataṃśatam || 86 ||
[Analyze grammar]

ekaike maṇḍape tatra cakre saptadaśartvijaḥ |
guruṇā prerito brahmā tatra devapurodhasā || 87 ||
[Analyze grammar]

pārśve sthitastadā brahmā vidhānairveda bhāṣitaiḥ |
dīkṣayāmāsa somaṃ tu rohiṇyā sahitaṃ vibhum || 88 ||
[Analyze grammar]

patnīṃ ca rohiṇīṃ kṛtvā sarvalakṣaṇasaṃyutām |
mṛgacarmadharāṃ devīṃ kṣaumavastrāvaguṃṭhitā m || 89 ||
[Analyze grammar]

patnīśālāṃ samānītā ṛtvigbhirvedapāragaiḥ |
caṃdramā dīkṣayā yukta ṛṣigaṃdharvasaṃstutaḥ || 90 ||
[Analyze grammar]

auduṃbareṇa daṃḍena saṃvṛto mṛgacarmaṇā |
atīva tejasā yuktaḥ śuśubhe sadasi sthitaḥ || 91 ||
[Analyze grammar]

tato brahmā mahādevi sarvalokapitāmahaḥ |
ṛtvijāṃ varaṇaṃ cakre vedoktavidhinā tadā || 92 ||
[Analyze grammar]

gururhotā vṛtastatra vasiṣṭho'dhvaryureva ca |
tatrodgātā marīcistu brahmatve nāradaḥ kṛtaḥ || 93 ||
[Analyze grammar]

sanatkumārasaṃyuktāḥ sadasyāstatra vai kṛtāḥ |
vastrairābharaṇairyuktā mukuṭairaṃgulīyakaiḥ || 94 ||
[Analyze grammar]

bhūṣitā bhūṣaṇaughena tasminyajñe tadartvijaḥ |
caturṣu tajjñāścatvāra evaṃ te ṣoḍaśartvijaḥ || 95 ||
[Analyze grammar]

prastotā kaśyapastatra pratihartā tu gālavaḥ |
subrahmaṇyastathā gargaḥ sadasyaḥ pulahaḥ kṛtaḥ || 96 ||
[Analyze grammar]

hotā śukraḥ samākhyāto neṣṭā kratha udāhṛtaḥ |
maitrāvaruṇo durvāsā brāhmaṇācchaṃsī kauśikaḥ || 97 ||
[Analyze grammar]

acchāvākaśca śākalyo grāvasthaḥ kratureva ca |
prasthātā pratipūrvo yaḥ śālaṃkāyana eva ca || 98 ||
[Analyze grammar]

agnīdhraśca manustatra unnetā tvaṃgirāḥ kṛtaḥ |
evamādyānmaṇḍapeṣu kṛtvā tānṛtvijaḥ prabhuḥ || 99 ||
[Analyze grammar]

anyeṣu maṇḍapeṣveva pratyekamṛtvijaḥ kṛtāḥ |
maṇḍapānāṃ śateṣveva kṛtvā kuṇḍānyakalpayat || 100 ||
[Analyze grammar]

ekaiko maṇḍapastatra viṃśahastapramāṇataḥ |
astreṇāśodhya bhūmiṃ tu paṃcagavyena prokṣya ca || 101 ||
[Analyze grammar]

carmaṇā cāvaguṃṭhyaiva ālikhyāstreṇa pārvati |
ullikhya prokṣaṇaṃ kṛtvā khātaṃ kṛtvā vidhānataḥ || 102 ||
[Analyze grammar]

aṣṭau kuṃḍāni saṃkalpya tathaikamaṇḍape priye |
lepanaṃ maṇḍape kṛtvā vajrākaraṇameva ca || 103 ||
[Analyze grammar]

caturasrakārmukaṃ ca vartulaṃ kamalākṛti |
pūrvāṃ diśaṃ samā rabhya kṛtvā tāni prayatnataḥ || 104 ||
[Analyze grammar]

catuḥkoṇasamāyuktaṃ pūrve kuṇḍaṃ niveśya tu |
bhagākṛti tathā'gneyyāṃ dakṣiṇe dhanurākṛti || 105 ||
[Analyze grammar]

nairṛtye tu trikoṇaṃ vai vartulaṃ paścimena tu |
ṣaṭkoṇaṃ caiva vāyavye padmākāraṃ tathottare || 106 ||
[Analyze grammar]

aiśānyāmaṣṭakoṇaṃ tu madhye caikaṃ vidhā nataḥ |
pratyekaṃ maṇḍapaṃ śubhraṃ stambhaiḥ ṣoḍaśabhiryutam || 107 ||
[Analyze grammar]

dhvajaiḥ satoraṇairyuktaṃ cakre brahmā vidhānataḥ |
nyagrodhaṃ pūrvato nyasya dakṣe coduṃbaraṃ tathā || 108 ||
[Analyze grammar]

aśvatthaṃ paścime caiva palāśaṃ cottare kramāt |
bāhudaṃḍapramāṇena dhvajāṃstatra niveśya vai || 109 ||
[Analyze grammar]

aindryādau pītavarṇādi patākā parikalpitāḥ |
tato brahmā hyagnikuṃḍe cāgnisthāpanamārabhat || 110 ||
[Analyze grammar]

svasthāne brāhmaṇāṃścaiva jāpye caiva nyayojayat |
śrīsūktaṃ pāvamānaṃ ca sadā caiva ca vājinam || 111 ||
[Analyze grammar]

vṛṣākapiṃ tathaindraṃ ca bahvṛcaḥ pūrvato'japan |
rudrānpuruṣasūktaṃ ca krokādhyāyaṃ ca vaikriyam || 112 ||
[Analyze grammar]

brāhmaṇaṃ paitryamaiṃdraṃ ca japeranyajuṣo yame |
devavrataṃ vāmadevyaṃ jyeṣṭhaṃ sāma rathaṃtaram || 113 ||
[Analyze grammar]

bheruṃḍāni ca sāmāni cchaṃdogaḥ paścime'japat |
atharvātharvaśirasaṃ skambhastaṃbhamatharvaṇam || 114 ||
[Analyze grammar]

nīlarudramatharvāṇamatharvā cottare'japat |
garbhādhānādikaṃ sarvaṃ tato'gnerakarodvibhuḥ || 115 ||
[Analyze grammar]

pūrṇāhutiṃ tato dattvā snānakarma tathā'rabhat |
paṃcapallavasaṃyuktaṃ mṛttikābhiḥ samanvitam || 116 ||
[Analyze grammar]

kaṣāyaiḥ paṃcagavyaiśca paṃcāmṛtaphalaistathā |
tīrthodakaiḥ sametaṃ tu maṃtraiḥ snānamathārabhat || 117 ||
[Analyze grammar]

netrāṇyutpādya devasya kṛtvā ca tilakakriyām |
pṛthivyāṃ yāni tīrthāni pātāle ca viśeṣataḥ || 118 ||
[Analyze grammar]

svarga loke ca yānyeva tatra tānyāyayustadā |
etasminnantare brahmā devānāṃ paśyatāṃ tadā || 119 ||
[Analyze grammar]

bhūmiṃ bhittvā viveśātha tatra liṃgamapaśyata |
sparśākhyaṃ taṃ tu saṃchādya madhunā darbhamūlakaiḥ || 120 ||
[Analyze grammar]

tatra brahmaśilāṃ nyasya tasyā ūrdhvaṃ mahāprabham |
liṃgaṃ pratiṣṭhayāmāsa kṛtvā niścalamā tmavān || 121 ||
[Analyze grammar]

sthitvā ca parame tattve maṃtranyāsamathākarot |
evaṃ liṃgaṃ pratiṣṭhāpya tatra brahmā jagadguruḥ |
pūjayāmāsa vidhinā vedoktairmaṃtra vistaraiḥ || 122 ||
[Analyze grammar]

mantranyāse kṛte tatra brahmaṇā lokakartṝṇā |
tatra vipragaṇo hṛṣṭo jayaśabdādimaṃgalaiḥ |
nirdhūmaścābhavadvahniḥ sūryakoṭisamaprabhaḥ || 123 ||
[Analyze grammar]

devadundubhayo neduḥ prasannāśca digīśvarāḥ |
puṣpavṛṣṭiḥ papātoccaistasminyajñamahotsave || 124 ||
[Analyze grammar]

pratiṣṭhāpya tato liṃgaṃ śrīsomeśaṃ pitāmahaḥ |
dāpayāmāsa viprebhyo bhūriśo yajñadakṣiṇām || 125 ||
[Analyze grammar]

sanatkumārapramukhairādyairbrahmarṣibhirvṛtaḥ |
dakṣiṇāmadadātsomastrīṃllokānbrahmaṇe purā || 126 ||
[Analyze grammar]

tebhyo brahmarṣimukhyebhyaḥ sadasyebhyastathaiva ca |
dadau hiraṇyaṃ ratnāni koṭiśo bhūridakṣiṇāḥ || 127 ||
[Analyze grammar]

sobhiṣikto mahātejāḥ sarvairbrahmarṣibhistataḥ |
trīṃllokānbhāvayāmāsa svabhāsā bhāsatāṃ varaḥ || 128 ||
[Analyze grammar]

taṃ sinī ca kuhūścaiva dyutiḥ puṣṭiḥ prabhā vasuḥ |
kīrttirdhṛtiśca lakṣmīśca nava devyaḥ siṣevire || 129 ||
[Analyze grammar]

prāpyāvabhṛthamavyagraḥ kṛtvā māheśvaraṃ makham |
kṛtārthaḥ paripūrṇaśca saṃbabhūva niśāpatiḥ || 130 ||
[Analyze grammar]

tatastasmai dadau rājyaṃ prājyaṃ brahmā pitāmahaḥ |
bījauṣadhīnāṃ viprāṇāmavannānāṃ ca varānane || 131 ||
[Analyze grammar]

tasminyajñe samājagmurye kecitpṛthivīśvarāḥ |
teṣāṃ rājyaṃ dhanaṃ bhogāndadau svargaṃ tathā'kṣayam || 132 ||
[Analyze grammar]

brāhmaṇānbhojayāmāsa svayamevauṣadhīpatiḥ |
dadau sarvaṃ tadā teṣāṃ prabhāsakṣetravāsinām || 133 ||
[Analyze grammar]

hiraṇyādīnyadāccaiva mahādānāni ṣoḍaśa |
yo yadarthayate tatra sāmānyaḥ prākṛto janaḥ |
nijakarmānusāreṇa sa lebhe ca tadeva hi || 134 ||
[Analyze grammar]

evaṃ samarthite yajñe sarve devāḥ savāsavāḥ |
sthāpayitvā tu liṃgāni jagmuḥ sarve yathāgatam || 136 ||
[Analyze grammar]

candramāstu punardevi brahmaṇā sahito vibhuḥ |
liṃgamārādhayāmāsa prabhāse pāpanāśane || 136 ||
[Analyze grammar]

trikālaṃ pūjayāmāsa dhūpamālyānulepanaiḥ |
taṃ praṇamya ca deveśi stauti nityaṃ niśāpatiḥ || 137 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 23

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: