Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

īśvara uvāca |
atha daityāvatārāṇāṃ kramo hi kathyate punaḥ |
hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau || 1 ||
[Analyze grammar]

tathā śata sahasrāṇi yāni kāni dvisaptatim |
aśītiṃ ca sahasrāṇi trailokyasyeśvaro'bhavat || 2 ||
[Analyze grammar]

sautye'hanyatirātrasya kaśyapasyāśvamedhike || 3 ||
[Analyze grammar]

upakṣiptā sanaṃ yattu hoturarthe hiraṇmayam |
niṣasāda sa garto 'tra hiraṇyakaśipustataḥ || 4 ||
[Analyze grammar]

śatavarṣasahasrāṇāṃ tapaścakre suduścaram |
daśavarṣasahasrāṇi dityā garbhe sthitaḥ purā || 5 ||
[Analyze grammar]

hiṇayakaśipordaityaiḥ śloko gītaḥ purātanaḥ |
rājā hiraṇyakaśipuryāṃ yāmāśāṃ nirīkṣate || 6 ||
[Analyze grammar]

tasyāṃ tasyāṃ diśi surā namaścakruḥ saharṣibhiḥ || 1 ||
[Analyze grammar]

paryāye tasya rājābhūdbalirvarṣārbudaṃ punaḥ || 7 ||
[Analyze grammar]

ṣaṣṭiṃ caiva sahasrāṇi triṃśacca niyutāni ca |
bale rājyādhikārastu yāva tkālaṃ babhūva ha || 8 ||
[Analyze grammar]

prahlādo nigṛhīto'bhūttāvatkālaṃ tathā suraiḥ || 1 ||
[Analyze grammar]

iṃdrādayaste vikhyātā asurāñjaghnurojasā || 9 ||
[Analyze grammar]

daityasaṃsthamidaṃ sarvamā sīddaśayugaṃ kila |
asapatnaṃ tataḥ sarvamaṣṭādaśayugaṃ punaḥ || 10 ||
[Analyze grammar]

trailokyamidamavyagraṃ maheṃdreṇa tu pālitam |
tretāyuge tu daśame kārttavīryo mahābalaḥ || 11 ||
[Analyze grammar]

paṃcāśītisahasrāṇi varṣāṇāṃ vai narādhipaḥ |
sa saptaratnavānsamrāṭ cakravartī babhūva ha || 12 ||
[Analyze grammar]

dvīpeṣu saptasu sa vai khaḍgī carmī śarāsanī |
rathī rājā sānucaro yogāccaurānapaśyata || 13 ||
[Analyze grammar]

praṇaṣṭadravyatā yasya smaraṇānna bhavennṛṇām |
caturyuge tvatikrāṃte manau hyekādaśe prabhau || 14 ||
[Analyze grammar]

arddhāvaśiṣṭe tasmiṃstu dvāpare saṃpravartite |
mānavasya nariṣyaṃto hyāsītputro madaḥ kila || 15 ||
[Analyze grammar]

navamastasya dāyādastṛṇabiṃduriti smṛtaḥ |
tretāyugamukhe rājā tṛtīye saṃbabhūva ha || 16 ||
[Analyze grammar]

tasya kanyā tvilavilā rūpe ṇāpratimā'bhavat |
pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat || 17 ||
[Analyze grammar]

ṛṣirailavilo yasyāṃ viśravāḥ samapadyata |
tasya patnyaśca tisrastu paulastyakulamaṃḍanāḥ || 18 ||
[Analyze grammar]

bṛhaspateḥ śubhā kanyā nāmnā vai vedavarṇinī |
puṣpotkaṭā ca vīkā ca ubhe mālyavataḥ sute || 19 ||
[Analyze grammar]

kekasī mālinaḥ kanyā tasyāṃ devi śṛṇu prajāḥ |
jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve varavarṇinī || 20 ||
[Analyze grammar]

aṣṭadaṃ haricchmaśruṃ śaṃkukarṇaṃ vilohitam |
śvapādaṃ hrasvabāhuṃ ca piṃgalaṃ śucibhūṣaṇam || 21 ||
[Analyze grammar]

tripādaṃ tu mahākāyaṃ sthūlaśīrṣaṃ mahāhanum |
evaṃvidhaṃ sutaṃ dṛṣṭvā virūpaṃ rūpatastadā || 22 ||
[Analyze grammar]

tadā dṛṣṭvābravīttaṃ tu kubero'yamiti svayam |
kutsāyāṃ kvitiśabdoyaṃ śarīraṃ veramucyate || 23 ||
[Analyze grammar]

kuberaḥ kuśarīratvānnāmnā tena ca soṃkitaḥ |
tasya bhāryyā'bhavadvṛddhiḥ putrastu nalakūbaraḥ || 24 ||
[Analyze grammar]

kaikasyajanayatputraṃ rāvaṇaṃ rākṣasādhipam |
śaṃkukarṇaṃ daśagrīvaṃ pigalaṃ raktamūrddhajam || 25 ||
[Analyze grammar]

vasupādaṃ viṃśadbhujaṃ mahākāyaṃ mahābalam |
kālāṃjananibhaṃ caiva daṃṣṭriṇaṃ raktalocanam || 26 ||
[Analyze grammar]

rākṣasenaujasā yuktaṃ rūpeṇa ca balena ca |
nisargāddāruṇaḥ krūro rāvaṇādrāvaṇaḥ smṛtaḥ || 27 ||
[Analyze grammar]

hiraṇyakaśipustvāsītsa rājā pūrvajanmani |
caturyugāni rājā tu tathā daśa sa rākṣasaḥ || 28 ||
[Analyze grammar]

paṃca koṭīstu varṣāṇāṃ saṃkhyatāḥ saṃkhyāyā priye |
niyutānyekaṣaṣṭiṃ ca saṃkhyāvadbhirudāhṛtam || 29 ||
[Analyze grammar]

ṣaṣṭiṃ caiva sahasrāṇi varṣāṇāṃ sa hi rāvaṇaḥ |
devatānāmṛṣīṇāṃ ca ghoraṃ kṛtvā prajāgaram || 30 ||
[Analyze grammar]

tretāyuge caturviṃśe rāvaṇastapasaḥ kṣayāt |
rāmaṃ dāśarathiṃ prāpya sagaṇaḥ kṣayameyivān || 31 ||
[Analyze grammar]

yo'sau devi daśagrīvaḥ saṃbabhūvārimarddanaḥ |
damaghoṣasya rājarṣeḥ putro vikhyātapauruṣaḥ || 32 ||
[Analyze grammar]

śrutaśravāyāṃ caidyastu śiśupālo babhūva ha |
rāvaṇaṃ kuṃbhakarṇaṃ ca kanyāṃ śūrpaṇakhāṃ tathā || 33 ||
[Analyze grammar]

vibhīṣaṇaṃ caturthaṃ ca kaikasyajanayatsutān |
manoharaḥ prahastaśca mahāpārśvaḥ kharastathā || 34 ||
[Analyze grammar]

puṣpotkaṭāyāste putrāḥ kanyā kumbhīnasī tathā |
triśirā dūṣaṇaścaiva vidyujjihvaśca rākṣasaḥ |
kanyaikā śyāmikā nāma vīkāyāḥ prasavaḥ smṛtaḥ || 35 ||
[Analyze grammar]

ityete krūrakarmāṇaḥ paulastyā rākṣasā nava |
vibhīṣaṇo viśuddhātmā daśamaḥ parikīrtitaḥ || 36 ||
[Analyze grammar]

pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ |
bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā || 37 ||
[Analyze grammar]

anapatyaḥ kratustvasminsmṛto vaivasvateṃtare |
atreḥ patnyo daśaivāsansundaryaśca pativratāḥ || 38 ||
[Analyze grammar]

bhadrāśvasya ghṛtācyaṃtā jajñire daśa cāpsarāḥ || 39 ||
[Analyze grammar]

bhadrā śūdrā ca madrā ca naladā jaladā tathā |
urṇā pūrṇā ca deveśi yā ca gopucchalā smṛtā || 40 ||
[Analyze grammar]

tathā tāmarasā nāma daśamī raktakoṭikā |
etāsāṃ ca mahādevi khyāto bharttā prabhākaraḥ || 41 ||
[Analyze grammar]

svarbhānunā hate sūrye patitesmindivo mahīm |
tamo'bhibhūte lokesminprabhā yena pravarttitā || || 42 ||
[Analyze grammar]

svasti testviti caivoktaḥ patanniha divākaraḥ |
brahmarṣervacanāttasya na papāta yataḥ prabhuḥ || 43 ||
[Analyze grammar]

tataḥ prabhākaretyuktaḥ prabhurevaṃ maharṣibhiḥ |
bhadrāyāṃ janayāmām somaṃ putraṃ yaśasvinam || 44 ||
[Analyze grammar]

tviṣimāndharmaputrastu somo devo varastu saḥ |
śītaraśmiḥ samutpannaḥ kṛttikāsu niśācaraḥ || 45 ||
[Analyze grammar]

pitā somasya vai devi jajñe'trirbhagavānṛṣiḥ |
tatrātriḥ sarvalokeśaṃ bhṛtvā sve nayane sthitaḥ || 46 ||
[Analyze grammar]

karmaṇā manasā vācā śubhānyeva samā carat |
kāṣṭhakuḍyaśilābhūta ūrddhvabāhurmahādyutiḥ || 47 ||
[Analyze grammar]

sudustaraṃ nāma tapastena taptaṃ mahatpurā |
trīṇi varṣasahasrāṇi divyāni surasuṃdari || 48 ||
[Analyze grammar]

tasyorddhvaretasastatra sthitasyānimiṣasya ha |
somatvaṃ vapurāpede mahābuddhestu vai śubhe || 49 ||
[Analyze grammar]

ūrddhvamācakrame tasya somasaṃbhāvitātmanaḥ |
netrābhyāṃ somaḥ susrāva daśadhā dyotayandiśaḥ || 50 ||
[Analyze grammar]

tadgarbhaṃ vidhinā dṛṣṭā diśodaśa dadhustadā |
sametya dhārayāmāsurna ca dhartumaśaknuvan || 51 ||
[Analyze grammar]

sa tābhyaḥ sahasaiveha digbhyo garbhaśca śāśvataḥ || papāta bhāvayaṃllokāñchītāṃśuḥ sarvabhāvanaḥ || 52 ||
[Analyze grammar]

yadā na dhāraṇe śaktāstasya garbhasya tāḥ striyaḥ |
tatastābhyaḥ sa śītāṃśurnipapāta vasuṃdharām || 53 ||
[Analyze grammar]

patitaṃ somamālokya brahmā lokapitāmahaḥ |
rathamāropayāmāsa lokānāṃ hitakā myayā || 54 ||
[Analyze grammar]

sa tadaiva mayā devi dharmārthaṃ satyasaṃgaraḥ |
yukto vājisahasreṇa sitena surasuṃdari || 55 ||
[Analyze grammar]

tasminnipatite devi putretreḥ paramātma ni |
tuṣṭuvurbrahmaṇaḥ putrā mānasāḥ sapta ye śrutāḥ || 56 ||
[Analyze grammar]

tathaivāṃgirasaḥ sarve bhṛgoścaivātmajāstathā |
ṛgbhistu sāmabhiścaiva tathaivāṃgirasairapi || 57 ||
[Analyze grammar]

tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ |
āpyāyamānaṃ lokāṃstrīnbhāsayāmāsa sarvaśaḥ || 58 ||
[Analyze grammar]

sa tena rathamukhyena sāgarāṃtāṃ vasuṃdharām |
triḥsaptakṛtvotiyaśāścakārābhipradakṣiṇam || 59 ||
[Analyze grammar]

tasya yaccāpi tattejaḥ pṛthivīmanvapadyata |
oṣadhyastāḥ samutpannāste jasā'jvalayanpunaḥ || 60 ||
[Analyze grammar]

tābhirdhinotyayaṃ lokaṃ prajāścaiva caturvidhāḥ |
oṣadhyaḥ phalapākāṃtāḥ kaṇāḥ saptadaśa smṛtāḥ || 61 ||
[Analyze grammar]

vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ || 62 ||
[Analyze grammar]

priyaṃguḥ kovidāraśca koradūṣāḥ satīnakāḥ |
māṣā mudgā masūrāśca niṣpāvāḥ sakulatthakāḥ || 63 ||
[Analyze grammar]

āḍhakyaścaṇakāścaiva kaṇāḥ saptadaśa smṛtāḥ |
ityetā oṣadhīnāṃ ca grāmyāṇāṃ jātayaḥ smṛtāḥ || 64 ||
[Analyze grammar]

oṣadhyo yajñiyāścaiva grāmyā raṇyāścaturddaśa |
vrīhayaśca yavāścaiva godhūmāstvaṇavastilāḥ || 65 ||
[Analyze grammar]

priyaṃguṣaṣṭhā ityete saptamāstu kulatthakāḥ |
śyāmākāstvatha nīvārā jartilāḥ sagavedhukāḥ || 66 ||
[Analyze grammar]

ūruvindā markaṭakāstathā veṇuyavāśca ye |
grāmyāraṇyāstathā hyetā oṣadhyastu caturdaśa || 67 ||
[Analyze grammar]

tṛṇagulmalatā vīrudvallīgucchādi koṭiśaḥ |
eteṣāmadhipaścandro dhārayatyakhilaṃ jagat || 68 ||
[Analyze grammar]

jyotsnābhirbhagavānsomo jagato hitakāmyayā |
tatastasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ || 69 ||
[Analyze grammar]

bījauṣadhīnāṃ viprāṇāṃ maṃtrāṇāṃ ca varānane |
so'bhiṣikto mahātejā rājā rājye niśākaraḥ || 70 ||
[Analyze grammar]

trīṃllokānbhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ |
taṃ sinī ca kuhūścaiva dyutiḥpuṣṭiḥ prabhā vasuḥ || 71 ||
[Analyze grammar]

kīrtirdhṛtiśca lakṣmīśca nava devyaḥ siṣevire |
saptaviṃśatiriṃdostu dākṣāyaṇyo mahāvratāḥ || 72 ||
[Analyze grammar]

dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ |
sa tatprāpya mahdrājyaṃ somaḥ somavatāṃ varaḥ || 73 ||
[Analyze grammar]

samājahre rājasūyaṃ sahasraśatadakṣiṇam |
hiraṇyagarbhaścodgātā brahmā brahmatvameyivān || 74 ||
[Analyze grammar]

sadasyastasya bhagavānharirnārāyaṇaḥ prabhuḥ |
sanatkumārapramukhairādyairbrahmarṣibhirvṛtaḥ || 75 ||
[Analyze grammar]

dakṣiṇāmadadātsomastrīṃllokāṃstu varānane |
tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca vai śubhe || 76 ||
[Analyze grammar]

prāpyāvabhṛthamavyagraḥ sarvadevarṣipūjitaḥ |
atirājati rājendro daśadhā bhāvayandiśaḥ || 77 ||
[Analyze grammar]

tena tatprāpa duṣprāpyamaiśvaryyamakṛtā tmabhiḥ |
sa evaṃ varttate candraścātreya iti viśrutaḥ || 78 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye candrotpattivarṇanaṃnāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 20

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: