Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ tatra tadā devī śrutvā māhātmyamuttamam |
harṣotkaṃṭhitayā vācā punaḥ papraccha śaṃkaram || 1 ||
[Analyze grammar]

devyuvāca |
devadeva jagannātha bhaktānugrahakāraka |
samastajñānasaṃpanna namaste'stu maheśvara || 2 ||
[Analyze grammar]

namo'stu vai tripuraprahartre mahātmane tārakamardanāya |
namo'stu te kṣīrasamudra dāyine śiśormunīndrasya samāhitasya || 3 ||
[Analyze grammar]

namo'stu te sarvajagadvidhātre sarvatra sarvātmaka sarvakartre |
namo bhavāyāstu namo'bhavāya namo'stu te sarvagatāya nityam || 4 ||
[Analyze grammar]

īśvara uvāca |
kiṃ devi pṛcchase'dyāpi sarvaṃ te kathitaṃ mayā |
saṃdigdhamasti kiṃciccetpunaḥ pṛcchasva bhāmini || 5 ||
[Analyze grammar]

devyuvāca |
someśvareti yannāma kasminkāle babhūva tat |
kiṃ nāmāgre'bhavalliṃgaṃ nāma kiṃ bhavitā'dhunā || 6 ||
[Analyze grammar]

evaṃ yasya prabhāvo vai noktaḥ pūrvaṃ tvayā vibho |
anyeṣāṃ tīrthadevānāṃ māhātmyaṃ varṇitaṃ tvayā |
na tvīdṛśaṃ tu kathitaṃ śrīsomeśasya yādṛśam || 7 ||
[Analyze grammar]

īśvara uvāca |
pūrvamevāhamevāsaṃ sparśaliṃgasvarūpavān |
na ca māṃ tattvato veda janaḥ kaścidiheśvari || 8 ||
[Analyze grammar]

mahākalpe tu sañjāte brahmaṇaḥ prati saṃcare |
nāmabhāvaṃ bhavedanyaddevi liṃge punaḥpunaḥ || 9 ||
[Analyze grammar]

atītaṃ brahmaṇāṃ ṣaṭkaṃ saptamo'yaṃ prajāpatiḥ |
varttate yo'dhunā devi śatānanda iti śrutaḥ || 1 ||
[Analyze grammar]

asminbrahmaṇi deveśi saṃjāte hyaṣṭavārṣike |
tadā kālātsamārabhya someśa iti viśrutaḥ || 11 ||
[Analyze grammar]

atīteṣu ca deveśi brahmasuptalayādanu |
babhūvuryāni nāmāni tāni tvaṃ śṛṇu pārvati || 12 ||
[Analyze grammar]

ādyo viraṃcināmāsīdyadā brahmā pitāmahaḥ |
mṛtyuñjayastadā nāma somanāthasya kīrtitam || 13 ||
[Analyze grammar]

dvitīyo'bhūdyadā brahmā padmabhūriti viśrutaḥ |
tadā kālāgnirudreti nāma proktaṃ śubheṃ'bike || 14 ||
[Analyze grammar]

tṛtīyo'bhūdyadā brahmā svayaṃbhūriti viśrutaḥ |
amṛteśeti devasya tadā nāma prakīrtitam || 15 ||
[Analyze grammar]

caturtho'bhūdyathā brahmā parameṣṭhīti viśrutaḥ |
anāmayeti devasya tadā nāma smṛtaṃ śubhe || 16 ||
[Analyze grammar]

paṃcamo'bhūdyadā brahmā surajyeṣṭha iti smṛtaḥ |
kṛttivāseti devasya nāma proktaṃ tadāmbike || 17 ||
[Analyze grammar]

ṣaṣṭhaścābhūdyadā brahmā hemagarbha iti śrutaḥ |
tadā bhairavanātheti nāma devasya kīrtitam || 18 ||
[Analyze grammar]

ayaṃ yo varttate brahmā śatānaṃda iti smṛtaḥ |
somanātheti devasya vartate nāma sāṃpratam || 19 ||
[Analyze grammar]

ataḥ paraṃ caturvaktro brahmā yo bhavitā yadā |
prāṇanātheti devasya tadā nāma bhaviṣyati || 20 ||
[Analyze grammar]

atītā ye vidhātāro bhaviṣyaṃti ca ye'dhunā |
tāvattadvarttate nāma yāvadanyoṣṭavārṣikaḥ |
saṃdhyāsaṃdhyāṃśabhedena viṣṇvanaṃtasanātanāḥ || 21 ||
[Analyze grammar]

evaṃ nāmāni devasya saṃkṣepātkīrtitāni me |
vistarātkathituṃ naiva śakyaṃte kālagauravāt || 22 ||
[Analyze grammar]

devyuvāca |
āścaryaṃ devadeveśa yattvayā kathitaṃ prabho |
pūrvoktāni ca nāmāni na smaraṃti ca me katham || 23 ||
[Analyze grammar]

etadvistarato brūhi kāraṇaṃ ca jagatpate |
sarvabhūtahitārthāya mamānugrahakāmyayā || 24 ||
[Analyze grammar]

īśvara uvāca |
kalpekalpe mahādevi avatāraṃ karoṣi yat |
tena te smaraṇaṃ nāsti prabhāvātprakṛteḥ priye || 25 ||
[Analyze grammar]

tattvāvaraṇamadhye tu tatrādyā tvaṃ pratiṣṭhitā |
sā'vatīryāṃḍamadhye tu mayā sārddhaṃ varānane || 26 ||
[Analyze grammar]

anugrahārthaṃ lokānāṃ prādurbhūtā punaḥpunaḥ |
ādye kalpe jaganmātā jagadyonirdvitīyake || 27 ||
[Analyze grammar]

tṛtīye śāṃbhavīnāma caturthe viśvarūpiṇī |
pañcame naṃdinīnāma ṣaṣṭhe caiva gaṇāṃbikā || 28 ||
[Analyze grammar]

vibhūtiḥ saptame kalpe subhūtiścāṣṭame tadā |
ānandā navame kalpe daśame vāmalocanā || 29 ||
[Analyze grammar]

ekādaśe varārohā dvādaśe ca sumaṅgalā |
kalpe trayodaśe caiva mahāmāyā hyudāhṛtā || 30 ||
[Analyze grammar]

tataścaturdaśe kalpe'nantānāma prakīrtitā |
bhūtamātā paṃcadaśe ṣoḍaśe cottamā smṛtā || 31 ||
[Analyze grammar]

tataḥ saptadaśe kalpe pitṛkalpe tu viśrutā |
dakṣasya duhitā jātā satīnāmnī mahāprabhā || 32 ||
[Analyze grammar]

apamānāttu dakṣasya svāṃ tanūmatyajatpunaḥ |
umāṃ kalāṃ tu candrasya purāpūrya ca saṃsthitā || 33 ||
[Analyze grammar]

tataḥ pravṛtte vārāhe kalpe tvaṃ surasundari |
punarhimavatārādhya duhitā tvamataḥ kṛtā || 34 ||
[Analyze grammar]

tato devyadbhutaṃ taptvā tapaḥ paramaduścaram |
bharttāraṃ māṃ punaḥ prāpya pārvatīti nigadyase || 35 ||
[Analyze grammar]

kailāsanilayaścāhaṃ tvayā sārddhaṃ varānane |
krīḍāmi tava deveśi yāvatkalpāvasānakam || 36 ||
[Analyze grammar]

idaṃ caturguṇaṃ prāpya dvāpare viṣṇunā saha |
mahiṣasya vadhārthāya utpannā kṛṣṇapiṃgalā || 37 ||
[Analyze grammar]

kātyāyanīti durgeti vividhairnāmaparyayaiḥ |
navakoṭiprabhedena jātāsi vasudhātale || 38 ||
[Analyze grammar]

yāni te kalpanāmāni pūrvamuktāni sundari |
tāni trayodaśākalpādudaktātkathitāni me || 39 ||
[Analyze grammar]

atītāni bhaviṣyāṇi varttamānāni sundari |
evaṃ jñeyāni sarvāṇi brahmakalpāvadhi priye || 40 ||
[Analyze grammar]

devyuvāca |
somanātheti yannāma tvayā pūrvamudāhṛtam |
tatkathaṃ niścalaṃ nāma manyate tripurāṃtaka || 41 ||
[Analyze grammar]

asaṃkhyatvācca caṃdrāṇāṃ janmanāmaprabhedataḥ |
manvantare tu saṃjāte yugānāmekasaptatau || 42 ||
[Analyze grammar]

caṃdrasūryādayo devāḥ saṃhriyaṃte punaḥpunaḥ |
saptarṣayaḥ surāḥ śakro manustatsūnavo nṛpāḥ || 43 ||
[Analyze grammar]

ekakālaṃ ca sṛjyaṃte saṃhriyaṃte ca pūrvavat |
etanme saṃśayaṃ deva yathāvadvaktumarhasi || 44 ||
[Analyze grammar]

īśvara uvāca |
sādhu pṛṣṭaṃ tvayā devi rahasyaṃ pāpanāśanam |
yanna kasyacidākhyātaṃ tatte vakṣyāmyaśeṣataḥ || 45 ||
[Analyze grammar]

ayaṃ yo varttate brahmā śatānanda iti śrutaḥ |
tasya caivāṣṭame varṣe manuryaḥ prathamo bhavet || 46 ||
[Analyze grammar]

tasminmanvantare devi yaścādau rohiṇīpatiḥ |
samudragarbhātsaṃjātaḥ salakṣmīkaustubhādibhiḥ || 47 ||
[Analyze grammar]

tena cārādhitaṃ liṃgaṃ kālabhairavanāmataḥ |
mahatā tapasā pūrvaṃ yugāni ca caturddaśe || 48 ||
[Analyze grammar]

tasyādbhutaṃ tapo dṛṣṭvā tuṣṭo'haṃ tasya sundari |
varaṃ vṛṇīṣveti mayā sa ca prokto niśākaraḥ || 49 ||
[Analyze grammar]

sahovāca tadā devi bhaktyā saṃstutya māṃ śubhe || 50 ||
[Analyze grammar]

caṃdra uvāca |
yadi prasanno deveśa varārho yadi vā'pyaham |
somanātheti taṃ nāma bhūyādbrahmāvadhi prabho || 51 ||
[Analyze grammar]

ye kecidbhavitāro'nye manvante śītaraśmayaḥ |
teṣāṃ bhavatu deveśa devo'yaṃ kuladevatā || 52 ||
[Analyze grammar]

ārādhayaṃtu te sarve kṣetre'sminsaṃsthitā vibho |
svakīyāyuḥpramāṇena brahmaṇaḥ pralayādanu || 53 ||
[Analyze grammar]

somanātheti te nāma brahmāṃḍe sacarācare |
khyātiṃ prayātu deveśa tejoliṃga namo'stu te || 54 ||
[Analyze grammar]

īśvara uvāca |
evamastvityahaṃ procya punarliṃge layaṃ gataḥ |
etatte kāraṇaṃ devi proktaṃ sarvamaśeṣataḥ || 55 ||
[Analyze grammar]

niḥsandigdhaṃ tu saṃkṣepātpurā pṛṣṭaṃ yatastvayā |
uddeśamātraṃ kathitaṃ śrīsomeśaguṇānprati |
samudrasyeva ratnānāmacintyastasya vistaraḥ || 56 ||
[Analyze grammar]

mohanaṃ tadabhaktānāṃ bhaktānāṃ buddhivarddhanam |
mūḍhāste naiva paśyaṃti svarūpaṃ mama mohitāḥ || 57 ||
[Analyze grammar]

devyuvāca |
īdṛśaṃ yasya māhātmyaṃ tejoliṃgasya śaṃkara |
kutra tiṣṭhati talliṃgaṃ kṣetre tasminsureśvara || 58 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi prayatnena śrutvā caivāvadhāraya |
prabhāsaṃ paramaṃ devi kṣetrametanmama priyam || 59 ||
[Analyze grammar]

devānāmapi saṃsthānaṃ tacca dvādaśayojanam |
paṃcayojanamānena pīṭhaṃ tatra prakīrttitam || 60 ||
[Analyze grammar]

tanmadhye madgṛhaṃ devi tacca gavyūtimātrakam |
samudrasyottare devi devikāmukhasaṃjñitam || 61 ||
[Analyze grammar]

vajriṇyāḥ pūrvataścaiva yāvannyaṃkumatī nadī |
catuṣṭayaṃ ca vistārādāyāmātpaṃcayojanam || 62 ||
[Analyze grammar]

kṣetrapīṭhamiti proktamato garbhagṛhaṃ śṛṇu |
samudrātkauravī yāvaddakṣiṇottaramānataḥ |
pūrvapaścimato jñeyaṃ gomukhādā'śvamedhakam || 63 ||
[Analyze grammar]

etanmama gṛhaṃ devi na tyajāmi kadācana |
tasya madhye sthitaṃ liṃgaṃ yatra tatte prakīrtitam || 64 ||
[Analyze grammar]

vāruṇīṃ diśamāśritya sāgarasya ca sannidhau |
kṛtasmarasyāparato dhanvantaraśatatraye || 65 ||
[Analyze grammar]

liṃgaṃ mahāprabhāvaṃ tuṃ svayaṃbhūtaṃ vyavasthitam |
tatra saṃnihito devaḥ śaṃkaraḥ parameśvaraḥ || 66 ||
[Analyze grammar]

etasminnantare devi someśasya samīpataḥ |
caturddaśe vibhāge tu dhanuṣāṃ ca śatadvayam || 67 ||
[Analyze grammar]

samaṃtānmaṃḍalākārā karṇikā sā mama priyā |
tasyāṃ ye prāṇinaḥ sarve mṛtāḥ kālena pārvati || 68 ||
[Analyze grammar]

kṛmikīṭapataṃgādyā jīvā uttama madhyamāḥ |
nirddhūtakalmaṣāḥ sarve yāṃti lokaṃ mamāpi te || 69 ||
[Analyze grammar]

uttaraṃ dakṣiṇaṃ cāpi ayanaṃ na vicārayet |
sarvasteṣāṃ śubhaḥ kālo ye mṛtāḥ kṣetramadhyataḥ || 70 ||
[Analyze grammar]

ādināthena śarveṇa sarvaprāṇihitāya vai |
ādyatattvānyathānīya kṣetrametanmahāprabham |
prabhāsitaṃ mahādevi yatra siddhyaṃti mānavāḥ || 71 ||
[Analyze grammar]

hanyamāno'pi yo vidvānvasedvighnaśatairapi |
kṛtapratijño deveśi yāvajjīvaṃ sureśvari || 72 ||
[Analyze grammar]

sa gacchetparamaṃ sthānaṃ yatra gatvā na śocati |
tasya kṣetrasya māhātmyātsthāṇoścādbhutakarmaṇaḥ || 73 ||
[Analyze grammar]

kṛtvā pāpasahasrāṇi paścātsantāpameti vai |
prabhāse tu viyujyeta na soṃ'takapurīṃ vrajet || 74 ||
[Analyze grammar]

jñātvā kaliyugaṃ ghoraṃ hāhābhūtamacetanam |
niyuktastatra deveśi rakṣārthaṃ vighnanāyakaḥ || 75 ||
[Analyze grammar]

ye tu brāhmaṇavidviṣṭāḥ śivabhaktivitaṃḍakāḥ |
brahmaghnāśca kṛtaghnāśca tathā naiṣkṛtikāśca ye || 76 ||
[Analyze grammar]

lokadviṣṭā gurudviṣṭāstīrthāyatanakaṇṭakāḥ |
sarvapāparatāścaiva ye cānye tu vikutsitāḥ || 77 ||
[Analyze grammar]

rakṣaṇārthaṃ ha vai teṣāṃ niyukto vighnanāyakaḥ |
kālāgnirudrapārśve tu rudratulyaparākramaḥ || 78 ||
[Analyze grammar]

kṣetraṃ rakṣati deveśi pāpiṣṭhānāṃ niyāmakaḥ |
mriyaṃte yadi brahmaghnāstathā pātakino narāḥ || 79 ||
[Analyze grammar]

kṣetre cāsminvarārohe teṣāṃ devi gatiṃ śṛṇu |
daśavarṣasahasrāṇi divyāni kamalekṣaṇe || 80 ||
[Analyze grammar]

dāsī putrāśca jāyante tadaṃte brahmarākṣasāḥ |
tataḥ pāpakṣaye devi punaryāṃti viyonitām || 51 ||
[Analyze grammar]

tasmātsarvaprayatnena pāpaṃ tatra na kārayet |
anyatrā'vartitaṃ pāpaṃ kṣetre cāsminvinaśyati || 82 ||
[Analyze grammar]

asminpunaḥ kṛtaṃ pāpaṃ paiśācanarakāvaham |
bhaktānukaṃpī bhagavāṃstiryagyonigateṣvapi || 83 ||
[Analyze grammar]

dadāti paramaṃ sthānaṃ na tu brahmadviṣāṃ priye |
ye ca dhyānaṃ samāsādya yuktātmānaḥ samāhitāḥ || 84 ||
[Analyze grammar]

saṃniyamyendriyagrāmaṃ japaṃti śatarudriyam |
prabhāse tu sthitā devi te kṛtārthā na saṃśayaḥ || 85 ||
[Analyze grammar]

yadi gacchennaraḥ kaścitprabhāsaṃ kṣetramuttamam |
tamupāyaṃ prakurvīta nirgacchenna punaryathā || 86 ||
[Analyze grammar]

etadgopyaṃ varārohe na deyaṃ yasya kasyacit |
gopanīyamidaṃ śāstraṃ yathā prāṇāḥ svakāḥ priye || 87 ||
[Analyze grammar]

yenedaṃ vihitaṃ śāstraṃ prabhāsakṣetradīpakam |
sa śivaścaiva vijñeyo mānuṣīṃ prakṛtiṃ sthitaḥ || 88 ||
[Analyze grammar]

tasyavigrahasaṃstho'haṃ sadā tiṣṭhāmi pārvati |
vaṃditaḥ pūjito dhyāto yathāhaṃ nātra saṃśayaḥ || 89 ||
[Analyze grammar]

kalau ca durllabhaṃ devi prabhāsakṣetramuttamam |
idānīṃ tava snehena viśeṣaṃ kathayāmi vai |
satyaṃsatyaṃ punaḥ satyaṃ triḥsatyaṃ surasundari || 90 ||
[Analyze grammar]

yāni liṃgāni bhūrloke someśasteṣu me priyaḥ |
asmiṃlliṃge guṇā ye tu te devi viditā mama || 91 ||
[Analyze grammar]

ahameva vijānāmi nānyo veda kathaṃcana |
anyeṣu caiva liṃgeṣu ahaṃ pūjyaḥ surāsuraiḥ || 92 ||
[Analyze grammar]

liṃgaṃ cemaṃ punardevi pūjayāmo vayaṃ svayam || 93 ||
[Analyze grammar]

yasminkāle na vai brahmā na bhūmirna divākaraḥ |
sarvaṃ caiva jagannātha tasminkāle yaśasvini || 94 ||
[Analyze grammar]

imaṃ liṃgaṃ paraṃ caiva brahmaṇaḥ pralaye tadā |
bhāvinīṃ vṛttimāsthāya idaṃ sthānaṃ tu rakṣati || 95 ||
[Analyze grammar]

daśakoṭyastu liṃgānāṃ gaṃgādvārādvarānane |
āgatya tāni madhyāhne liṃge'sminyāṃti saṃlayam || 96 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni gaganasthāni yāni tu |
snānārthamasya liṃgasya samāgacchaṃti sarvadā || 97 ||
[Analyze grammar]

dhanyāstu khalu te marttyāḥ prabhāse saṃvyavasthitāḥ |
someśvaraṃ ye drakṣyaṃti saṃsārabhayamocanam || 98 ||
[Analyze grammar]

devi someśvaraṃ liṃgaṃ ye smariṣyaṃti bhāvitāḥ |
sarvapāpakṣayasteṣāṃ bhaviṣyati na saṃśayaḥ || 99 ||
[Analyze grammar]

etatsmṛtaṃ priyatamaṃ mama devi nityaṃ kṣetraṃ pavitramṛṣisiddhagaṇābhiramyam |
asminmṛtāḥ sakalajīvamṛto'pi devi svargātparaṃ samupayāṃti na saṃśayo'tra || 100 ||
[Analyze grammar]

yaṃ devā na vijānaṃti brahmaviṣṇupurogamāḥ |
na sāṃkhyena na yogena naiva pāśupatena ca || 101 ||
[Analyze grammar]

kaivalyaṃ niṣkalaṃ yattadasmiṃlliṃge tu labhyate |
tāvadbhramaṃti saṃsāre devādyāstu yaśasvini || 102 ||
[Analyze grammar]

yāvatsomeśvaraṃ devaṃ na viṃdaṃti trilocanam |
kṣetraṃ prabhāsamityuktaṃ kṣetrajño'haṃ na saṃśayaḥ || 103 ||
[Analyze grammar]

etaṃ tavoktaṃ nanu bodhanāya someśvarasyaiva mahāprabhāvam |
ye vai paṭhiṣyaṃti narā nitāṃtaṃ yāsyaṃti te tatpadamiṃdumauleḥ || 104 ||
[Analyze grammar]

someśvaraṃ devavaraṃ manuṣyā ye bhaktimaṃtaḥ śaraṇaṃ prapannāḥ |
te ghorarūpe ca bhayāvahe ca saṃsāracakre na punarbhramaṃti || 105 ||
[Analyze grammar]

ye dakṣiṇā mūrttimupāśritāḥ syurjapaṃti nityaṃ śatarudriyaṃ dvijāḥ |
te'sminbhave naiva punarbhavaṃti saṃsārapāraṃ paramaṃ gatā vai || 106 ||
[Analyze grammar]

uddeśamātraṃ kathito mayā te śrīsomanāthasya kṛtaikadeśaḥ |
abdairanekairbahubhiryugairvā na śakyamekena mukhena vaktum || 107 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye śrīsomanāthaprādurbhāvavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: