Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

devyuvāca |
atyadbhutaṃ mahādeva māhātmyaṃ kathitaṃ mama |
apūrvaṃ devadeveśa kadācinna śrutaṃ mayā || 1 ||
[Analyze grammar]

brahmāṃḍe yāni liṃgāni kīrtitāni tvayā mama |
teṣāṃ prabhāvenādhikyaṃ someśe tatkathaṃ vada || 2 ||
[Analyze grammar]

kiṃ prabhāvo mahādeva kṣetrasya ca sureśvara |
tanme brūhi sureśāna yāthātathyaṃ mamāgrataḥ || 3 ||
[Analyze grammar]

īśvara uvāca |
ataḥ paraṃ pravakṣyāmi rahasyaṃ paramaṃ tava |
prabhāsakṣetramāhātmyaṃ someśasya varānane || 4 ||
[Analyze grammar]

tīrthānāṃ paramaṃ tīrthaṃ vratānāṃ paramaṃ vratam |
jāpyānāṃ paramaṃ jāpyaṃ dhyānānāṃ dhyānamuttamam || 5 ||
[Analyze grammar]

yogānāṃ paramo yogo rahasyaṃ paramaṃ mahat |
tattehaṃ saṃpravakṣyāmi śṛṇu hyekamanā priye || 6 ||
[Analyze grammar]

someśaṃ paramaṃ sthānaṃ paṃcavaktrasamanvitam |
etalliṃgaṃ na muṃcāmi satyaṃsatyaṃ mayoditam || 7 ||
[Analyze grammar]

yacca tatparamaṃ devi dhruvamakṣayamavyayam |
someśaṃ tadvijānīhi mā vikalpamanā bhava || 8 ||
[Analyze grammar]

nirbhayaṃ nirmalaṃ nityaṃ nirapekṣaṃ nirāśrayam |
niraṃjanaṃ niṣprapaṃcaṃ niḥsaṃgaṃ nirupadravam || 9 ||
[Analyze grammar]

talliṃgamiti jānīhi prabhāse saṃvyavasthitam |
apavargamavijñeyaṃ manoramyamanāmayam || 10 ||
[Analyze grammar]

nityaṃ ca kāraṇaṃ devaṃ makhaghnaṃ sarvatomukham |
śivaṃ sarvātmakaṃ sūkṣmamanādyaṃ yacca daivatam || 11 ||
[Analyze grammar]

ātmopalabdhivijñeyaṃ cittaciṃtāvivarjitam |
gamāgamavinirmuktaṃ bahiraṃtaśca kevalam || 12 ||
[Analyze grammar]

ātmopalabdhiviṣayaṃ stutigocaravarjitam |
niṣkalaṃ vimalātmānaṃ prakaṭaṃ jñānadīpakam || 13 ||
[Analyze grammar]

talliṃgamiti jānīhi prabhāse surasuṃdari |
nirāvakāśarahitaṃ śabdaṃ śabdāṃtagocaram || 14 ||
[Analyze grammar]

niṣkalaṃ vimalaṃ devaṃ devadevaṃ surātmakam |
hetupramāṇarahitaṃ kalpanābhāvavarjitam || 15 ||
[Analyze grammar]

cittāvalokaviṣayaṃ bahiraṃtarasaṃsthitam |
prabhāse taṃ vijānīhi praṇavaṃ liṃgarūpiṇam || 16 ||
[Analyze grammar]

aniṣpaṃdaṃ mahātmānaṃ nirānaṃdāvalokanam |
lokāvalokamārgasthaṃ viśuddhajñānakevalam || 17 ||
[Analyze grammar]

vidyāviśeṣamārgasthamanekākārasaṃjñitam |
svabhāvabhāvanāgrāhyaṃ bhāvātītamalakṣaṇam || 18 ||
[Analyze grammar]

vākprapaṃcādirahitaṃ niṣprapañcātmakaṃ śivam |
jñānajñeyāvalokasthaṃ hetvābhāsavivarjitam || 19 ||
[Analyze grammar]

anāhataṃ śabdagataṃ śabdādigaṇasaṃbhavam |
evaṃ someśvaraṃ viddhi prabhāse liṃgarūpiṇam || 20 ||
[Analyze grammar]

śabdabrahmagataṃ śāntaṃ sa śabdāṃtagamāspadam |
sarvātirikta viṣayaṃ sarvadhyānapade sthitam || 21 ||
[Analyze grammar]

anādimacyutaṃ divyaṃ pramāṇātīta gocaram |
adhaścordhvaṃ gataṃ nityaṃ jīvākhyaṃ dehasaṃsthitam || 22 ||
[Analyze grammar]

hṛdādidvādaśāṃtasthaṃ prāṇāpānodayāstagam |
agrāhyamindriyātmānaṃ niṣkalaṃkātmakaṃ vibhum || 23 ||
[Analyze grammar]

svarādivyaṃjanātītaṃ varṇādiparivarjitam |
vācāmavācyaviṣayamahaṃkārārddharūpiṇam || 24 ||
[Analyze grammar]

apratarkyamanuccāryaṃ kalanākālavarjitam |
niḥśabdaṃ niścalaṃ saumyaṃ dehātītaṃ parātparam || 25 ||
[Analyze grammar]

bhūtāvagraharahitaṃ bhāvābhāvavivarjitam |
avijñeyaṃ paraṃ sūkṣmaṃ pañcapañcādisaṃbhavam || 26 ||
[Analyze grammar]

aprameyamanaṃtākhyamakṣayaṃ kāmarūpiṇam |
prabhavaṃ sarvabhūtānāṃ bījāṃkurasamudbhavam || 27 ||
[Analyze grammar]

vyāpakaṃ sarvakāmākhyamakṣaraṃ paramaṃ mahat |
sthūlasūkṣmavibhāgasthaṃ vyaktāvyaktaṃ sanātanam || 28 ||
[Analyze grammar]

kalpakalpāntarahitamanādinidhanaṃ mahat |
mahābhūtaṃ mahākāyaṃ śivaṃ nirvāṇabhairavam || 29 ||
[Analyze grammar]

evaṃ sadāśivaṃ viddhi prabhāse liṃgarūpiṇam |
yogakriyā vinirmuktaṃ mṛtyuṃjayamanādimat || 30 ||
[Analyze grammar]

sarvopasargarahitaṃ sarvatovyāpakaṃ śivam |
avyaktaṃ parato nityaṃ kevalaṃ dvaitavarjitam || 31 ||
[Analyze grammar]

ananyatejasākrāṃtaṃ prabhāsakṣetravāsinam |
bhūrisvayaṃprabhaprakhyaṃ sarvatejo'dhikaṃ haram || 32 ||
[Analyze grammar]

śaraṇyaṃdevamīśānamoṃkāraṃ śivarūpiṇam |
devadevaṃ mahādevaṃ paṃcavaktraṃ vṛṣadhvajam || 33 ||
[Analyze grammar]

nirmalaṃ mānasātītaṃ bhāvagrāhyamanūpamam |
sadā śāṃtaṃ virūpākṣaṃ śūlahastaṃ jaṭādharam || 34 ||
[Analyze grammar]

hṛtpadmakośamadhyasthaṃ śūnyarūpaṃ nirañjanam |
evaṃ sadāśivaṃ viddhi prabhāse liṅgarūpiṇam || 35 ||
[Analyze grammar]

yo'sau parātparo devo haṃsākhyaḥ parikīrtitaḥ |
nādākhyaḥ suvrate devi so'sminsthāne sthitaḥ svayam || 36 ||
[Analyze grammar]

etadādisvarūpaṃ ca mayā yogabalena tu |
vijñātaṃ devi gaditaṃ divyamātmānamātmanā || 37 ||
[Analyze grammar]

ṛgvedasthastu pūrvāhṇe madhyāhne yajuṣi sthitaḥ |
aparāhṇe tu sāmastho hyatharvastho niśāgame || 38 ||
[Analyze grammar]

vedāhametaṃ puruṣaṃ mahāṃtamādityavarṇaṃ tamasaḥ parastāt |
tameva viditvā na bhavettu mṛtyurnānyaḥ paṃthā vidyate vai janānām || 39 ||
[Analyze grammar]

itīritaste tu mahāprabhāvaḥ someśaliṃgasya kṛtaikadeśaḥ |
vṛtaṃ na cābdairbahubhiḥ sahasrairvaktuṃ ca kenāpi mukhairna śakyam || 40 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro'pīdaṃ paṭhedyadi |
nirmuktaḥ sarvapāpebhyaḥ sarvānkāmānavāpnuyāt || 41 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye śrīsomeśvaramahimavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: