Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ityevamukte vipreṃdrā śaṃkareṇa mahātmanā |
punaḥ papraccha sā devī harṣasaṃpūrṇamānasā || 1 ||
[Analyze grammar]

devyuvāca |
devadeva jagannātha sarvaprāṇahitāya vai |
prabhāsakṣetramāhātmyaṃ vistarādvada me prabho || 2 ||
[Analyze grammar]

īśvara uvāca |
anyaddṛṣṭāṃtarūpaṃ te kathayāmi yaśasvini |
yena sṛṣṭaṃ mahādevi kṣetrametanmama priyam || 3 ||
[Analyze grammar]

yā gatirdhyāyatāṃ nityaṃ niḥsaṃgānāṃ ca yoginām |
saivaṃ saṃtyajatāṃ prāṇānprabhāse tu parā gatiḥ || 4 ||
[Analyze grammar]

anekakalpasthāyī ca mārkaṃḍeyo mahātapāḥ |
so'pi devaṃ virūpākṣaṃ prabhāse tu sadā'rcati || 5 ||
[Analyze grammar]

aṭitvā sarvatīrthāni prabhāsaṃ naiva muṃcati |
durvāsāśca mahātejā liṃgasyārādhanodyataḥ |
na muṃcati kṣaṇaṃ devi tatkṣetraṃ śaśimaulinaḥ || 6 ||
[Analyze grammar]

bharadvājo marīciśca muniścoddālakastathā |
kratuścaiva vasiṣṭhaśca kaśyapo bhṛgureva ca || 7 ||
[Analyze grammar]

dakṣaścaiva tu sāvarṇiryamaścāṃgirasastathā |
śuko vibhāṃḍakaścaiva ṛṣyaśṛṃgo'tha gobhilaḥ || 8 ||
[Analyze grammar]

gautamaśca ṛcīkaśca agastyaḥ śaunako mahān |
nārado jamadagniśca viśvāmitro'tha lomaśaḥ || 9 ||
[Analyze grammar]

anye ca ṛṣayaścaiva divyā devarṣayastathā |
na muṃcaṃti mahākṣetraṃ liṃgasyārādhanodyatāḥ || 10 ||
[Analyze grammar]

ahaṃ tatraiva tiṣṭhāmi liṃgārādhanatatparaḥ |
na muṃcāmi mahākṣetraṃ satyaṃsatyaṃ varānane || 11 ||
[Analyze grammar]

sarvatīrthāni deveśi mayā dṛṣṭāni bhūtale |
prabhāsena samaṃ kṣetraṃ naiva dṛṣṭaṃ kadācana || 12 ||
[Analyze grammar]

devi ṣaṣṭisahasrāṇi yājñavalkyapuraskṛtāḥ |
japaṃ kurvaṃti rudrāṇāṃ candrabhāgāṃ vyavasthitāḥ || 13 ||
[Analyze grammar]

catvāriṃśatsahasrāṇi ṛṣīṇāmūrddhvaretasām |
devikātaṭamāśritya japaṃti śatarudriyam || 14 ||
[Analyze grammar]

koṭayaścaiva paṃcāśanmunīnāmūrddhvaretasām |
umāpatiṃ samāsādya liṃgaṃ tatraiva saṃsthitam || 15 ||
[Analyze grammar]

rudrāṇāṃ koṭi jāpyaṃ tu kṛtaṃ tatraiva taiḥ purā |
koṭistatraiva saṃsiddhāstasmiṃlliṃge na saṃśayaḥ || 16 ||
[Analyze grammar]

śataṃ caiva sahasrāṇāṃ deveśaṃ śaśibhūṣaṇam |
pūjayaṃti mahāsiddhā mama kṣetraniṣeviṇaḥ || 17 ||
[Analyze grammar]

vedāṃteṣu ca yatproktaṃ phalaṃ caiva maharṣibhiḥ |
tatphalaṃ sakalaṃ tatra caṃdrabhūṣaṇadarśanāt || 18 ||
[Analyze grammar]

agnitīrthe ṛṣīṇāṃ tu koṭiḥ sāgrā sthitā śubhe |
rudreśvare smṛtaṃ lakṣaṃ kaṃparddīśe tathaiva ca || 19 ||
[Analyze grammar]

ratneśvare sahasraṃ tu ṛṣīṇāmūrddhvaretasām |
arkasthale mahāpuṇye koṭiḥ sāgrā sthitā śubhe || 20 ||
[Analyze grammar]

ṣaṣṭiścaiva sahasrāṇi tatra siddheśvare sthitāḥ |
sapta caiva sahasrāṇi mārkaṃḍeye tu saṃsthitāḥ || 21 ||
[Analyze grammar]

sarasvatyāṃ brahmakuṇḍe'saṃkhyātā munayaḥ smṛtāḥ |
daśārbudasahasrāṇi koṭitritayameva ca || 22 ||
[Analyze grammar]

ṛṣayastatra tiṣṭhaṃti yatra prācī sarasvatī |
brahmahatyā gatā yatra śaṃkarasya ca tatkṣaṇāt || 23 ||
[Analyze grammar]

kāyaḥ suvarṇatāṃ prāpa kapālaṃ patitaṃ karāt |
jñātvaivaṃ śaṃkinā pūrvaṃ kṛtaṃ tatra mahātapaḥ || 24 ||
[Analyze grammar]

tuṣṭaḥ śrīśaṃkaro devo liṃga vāsavareṇa tu |
koṭiyajñaphalaṃ snāne prācyāṃ liṃgasya pūjane || 25 ||
[Analyze grammar]

piṃḍe gayāśataguṇamamāsomayute dine |
bhūtāyāṃ piṃḍadastatra kulakoṭiṃ samuddharet || 26 ||
[Analyze grammar]

ye cātra malanāśāya nimaṅkṣyaṃti ca mānavāḥ |
daśagodānajaṃ puṇyaṃ teṣāmapi bhaviṣyati || 27 ||
[Analyze grammar]

pādena vā krīḍamānā jalaṃ lipsaṃti ye narā |
teṣāmapi śrāddhaphalaṃ vidhivatsaṃbhaviṣyati |
tatra liṃgāni pūjyāni śūlabhedādikāni tu || 28 ||
[Analyze grammar]

evaṃ vikalpya liṃgāni aśvamedha phalāni tu |
darśanenāpi sarveṣāṃ sparśāddhi dviguṇaṃ phalam || 29 ||
[Analyze grammar]

evaṃ tuṣṭo jagannāthaḥ sthitaḥ prācīvane dhruvam |
mano'pi ye kariṣyaṃti snānadāneṣu kā kathā || 3 ||
[Analyze grammar]

teṣāṃ tuṣṭo jagannāthaḥ śaṃkaro nīlalohitaḥ |
triṃśatkoṭigaṇastatra prācīṃ rakṣaṃti sarvataḥ || 31 ||
[Analyze grammar]

mahāpāpasamācāraḥ pāpiṣṭho vā'ti kilbiṣī |
ghuṇākṣaramiva prāṇānprācyāṃ muktvā śivaṃ vrajet || 32 ||
[Analyze grammar]

dadhikaṃbaladānaṃ tu tatra deyaṃ dvijottame |
kathitaṃ pāpaśamanaṃ sārātsārataraṃ dhruvam || 33 ||
[Analyze grammar]

adhunā saṃpravakṣyāmi hiraṇyāśca mahodayam |
durvāsasā tapastaptaṃ tatra sūryaḥ pratiṣṭhitaḥ || 34 ||
[Analyze grammar]

koṭirekā tu tatraiva ṛṣīṇāmūrddhvaretasām |
caturviṃśatitattvānāmadhiko balarūpadhṛk || 35 ||
[Analyze grammar]

yatra tiṣṭhati deveśi bhṛgukoṭisamanvitaḥ |
anyatra brāhmaṇānāṃ tu koṭyā yacca phalaṃ labhet || 36 ||
[Analyze grammar]

brahmasthāne tathaikena bhojitena tu tatphalam |
evaṃ jñātvā mahādevi tatra tiṣṭhāmi nirvṛtaḥ |
koṭirbhirdevaṛṣibhirdevaiḥ saha samāvṛtaḥ |
tīrthāni tatra tiṣṭhaṃti aṃtarbhūtāni vai kalau || 38 ||
[Analyze grammar]

tatra kṣetre mahāramye yatra someśvaraḥ sthitaḥ |
mama devi gaṇau dvau tu vibhramaḥ saṃbhramaḥ paraḥ || 39 ||
[Analyze grammar]

tau cātra kṣetrasaṃsthānāṃ lokānāṃ bhramavibhramaiḥ |
yojayaṃti sadā cittaṃ vikalpānaikyasaṃkulam || 40 ||
[Analyze grammar]

vināyakopasargāśca daśa doṣāstathā pare |
evaṃ kṣetraṃ tu rakṣaṃti pāpināṃ duṣṭacetasām || 41 ||
[Analyze grammar]

daṃḍapāṇiṃ tu ye bhaktyā paśyaṃtīha narottamāḥ |
na teṣāṃ jāyate vighnaṃ tatra kṣetranivāsinām || 42 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vai varṇasaṃkarāḥ |
akāmā vā sakāmā vā prabhāse ye mṛtāḥ śubhe || 43 ||
[Analyze grammar]

caṃdrārddhamaulinaḥ sarve lalāṭākṣā vṛṣadhvajāḥ |
śive mama pure divye jāyaṃte tatra mānavāḥ || 44 ||
[Analyze grammar]

yastatra vasate vipraḥ saṃyatātmā samāhitaḥ |
trikālamapi bhuṃjāno vāyubhakṣasamo bhavet || 45 ||
[Analyze grammar]

meroḥ śakyā guṇā vaktuṃ dvīpānāṃ ca guṇāstathā |
samudrāṇāṃ ca sarveṣāṃ śakyā vaktuṃ guṇāḥ priye || 46 ||
[Analyze grammar]

ādidevasya deveśi maheśasya mahāprabhoḥ |
śakyā naiva guṇā vaktuṃ varṣākoṭiśatairapi || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye kṣetrastharṣidevagaṇavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: