Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ munīndrāḥ kathite prabhāve śaṃkareṇa tu |
punaḥ papraccha sā devī kṛtāṃjalipuṭā satī || 1 ||
[Analyze grammar]

devyuvāca |
devadeva jagannātha kṣetratīrthamaya prabho |
prabhāsakṣetramāhātmyaṃ vistarātkathayasva me || 2 ||
[Analyze grammar]

kathaṃ tuṣyasi martyānāṃ kṣetre tatra vicetasām |
japtaṃ dattaṃ hutaṃ yaṣṭaṃ tapastaptaṃ kṛtaṃ ca yat |
prabhāse tu mahākṣetre kasmāttatrākṣayaṃ bhavet || 3 ||
[Analyze grammar]

jātyaṃtarasahasreṣu yatpāpaṃ pūrvasaṃcitam |
tatkathaṃ kṣayamāpnoti tanmamācakṣva śaṃkara || 4 ||
[Analyze grammar]

yadi prabhāsaṃ sarveṣāṃ tīrthānāṃ pravaraṃ matam |
kimanyairbahubhistatra karttavyaṃ tīrthavistaraiḥ || 5 ||
[Analyze grammar]

ekaṃ yadi bhavettīrthaṃ mano niḥsaṃśayaṃ bhavet |
bahutve sati tīrthānāṃ mano vicalate nṛṇām || 6 ||
[Analyze grammar]

tasmātsarvaṃ parityajya tīrthajālaṃ savistaram |
prabhāsasyaiva māhātmyaṃ kathayasva sureśvara || 7 ||
[Analyze grammar]

kṣetrapramāṇaṃ sīmāṃ ca kṣetrasāraṃ hi yatprabho |
vaktumarhasi tatsarvaṃ paraṃ kautūhalaṃ hi me || 8 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi kṣetrāṇāṃ kṣetramuttamam |
sarvakṣetreṣu yatkṣetraṃ prabhāsaṃ tu priyaṃ mama || 9 ||
[Analyze grammar]

prabhāse tu parā siddhiḥ prabhāse tu parā gatiḥ |
yatra saṃnihito nityamahaṃ bhadre nirantaram || 10 ||
[Analyze grammar]

tasya pramāṇaṃ vakṣyāmi sarvasīmāsamanvitam |
kṣetraṃ tu trividha proktaṃ tatte vakṣyāmyanukramāt || 11 ||
[Analyze grammar]

kṣetraṃ pīṭhaṃ garbhagṛhaṃ prabhāsasya prakīrtyate |
yathākramaṃ phalaṃ tasya koṭikoṭiguṇaṃ smṛtam || 12 ||
[Analyze grammar]

kṣetraṃ tu prathamaṃ proktaṃ tacca dvādaśayojanam |
pañcayojanamānena kṣetrapīṭhaṃ prakīrtitam || 13 ||
[Analyze grammar]

garbhagṛhaṃ ca gavyūtiḥ karṇikā sā mama priyā |
kṣetrasīmā pravakṣyāmi śṛṇu devi yathākramam || 14 ||
[Analyze grammar]

āyāmavyāsataścaiva ādimadhyāntasaṃsthitam |
pūrve taptodaka svāmī paścime mādhavaḥ smṛtaḥ || 15 ||
[Analyze grammar]

dakṣiṇe sāgarastadvadbhadrā nadyuttare matā |
evaṃ sīmāsamāyuktaṃ kṣetraṃ dvādaśayojanam || 16 ||
[Analyze grammar]

etatprābhāsikaṃ kṣetraṃ sarvapātakanāśanam |
tanmadhye pīṭhikā proktā pañcayojanavistṛtā || 17 ||
[Analyze grammar]

nyaṃkumanyapareṇaiva vajriṇyāḥ pūrvatastathā |
māheśvaryā dakṣiṇataḥ samudrottaratastathā || 18 ||
[Analyze grammar]

āyāmavyāsataścaiva pañcayojanavistaram |
pīṭhametatsamākhyātamatho garbhagṛhaṃ śṛṇu || 19 ||
[Analyze grammar]

dakṣiṇottarato yāvatsamudrā tkauraveśvarī |
pūrvapaścimato yāvadgomukhāccāśvamedhikam |
etadgarbhagṛhaṃ proktaṃ kailāsānmama vallabham || 20 ||
[Analyze grammar]

atrāntare tu deveśi yāni tīrthāni bhūtale |
vāpīkūpataḍāgāni devatāyatanāni ca || 21 ||
[Analyze grammar]

sarāṃsi saritaścaiva palvalāni hradāstathā |
tāni medhyāni sarvāṇi sarvapāpaharāṇi ca || 22 ||
[Analyze grammar]

yatra tatra naraḥ snātvā svargaloke mahīyate |
kṣetrasya prathamo bhāgo medhyo māheśvaraḥ smṛtaḥ || 23 ||
[Analyze grammar]

dvitīyo vaiṣṇavo bhāgo brahmabhāgastṛtīyakaḥ |
tīrthānāṃ koṭirekā tu brāhme bhāge vyavasthitā || 24 ||
[Analyze grammar]

vaiṣṇave koṭirekā tu tīrthānāṃ varavarṇini |
sārddhakoṭistu saṃproktā rudrabhāge ca madhyataḥ || 25 ||
[Analyze grammar]

evaṃ devi samākhyātaṃ tatkṣetraṃ hi tridaivatam |
guhyādguhyataraṃ kṣetraṃ mama priyataraṃ śubhe || 26 ||
[Analyze grammar]

tisraḥ koṭyo'rddhakoṭiśca kṣetre proktā vibhāgataḥ |
yātrā tu trividhā jñeyā tāṃ śṛṇuṣva varānane || 27 ||
[Analyze grammar]

raudrī tu prathamā yātrā vaiṣṇavī ca dvitīyikā |
brāhmī tṛtīyā saṃkhyātā sarvapātakanāśinī || 28 ||
[Analyze grammar]

brāhme vibhāge saṃproktā icchāśaktirvarānane |
kriyā ca vaiṣṇave bhāge dvitīye tu prakīrtitā || 29 ||
[Analyze grammar]

raudre bhāge tṛtīye tu jñānaśaktirvarānane |
yadi pāpo yadi śaṭho yadi naiṣkṛtiko naraḥ || 30 ||
[Analyze grammar]

nirmuktaḥ sarvapāpebhyo madhyabhāge vasettu yaḥ |
himavaṃtaṃ parityajya parvataṃ gaṃdhamādanam || 31 ||
[Analyze grammar]

kailāsaṃ niṣadhaṃ caiva merupṛṣṭhaṃ mahādyutim |
ramyaṃ triśikharaṃ caiva mānasaṃ ca mahāgirim || 32 ||
[Analyze grammar]

devodyānāni ramyāṇi naṃdanaṃ vanameva ca |
svargasthānāni ramyāṇi tīrthānyāyatanāni ca |
tāni sarvāṇi saṃtyajya prabhāse tu ratirmama || 33 ||
[Analyze grammar]

yastatra vasate devi saṃyatātmā samāhitaḥ |
trikālamapi bhuṃjāno vāyubhakṣasamo bhavet || 34 ||
[Analyze grammar]

vighnairāloḍyamāno'pi yaḥ prabhāsaṃ na muṃcati |
sa muṃcati jarāṃ mṛtyuṃ janmacakramaśāśvatam || 35 ||
[Analyze grammar]

janmāṃtaraśatairdevi yogo vā yadi labhyate |
mokṣasya ca sahasreṇa janmanāṃ labhyate na ca || 36 ||
[Analyze grammar]

prabhāse tu mahādevi ye sthitā kṛtaniścayāḥ |
ekena janmanā teṣāṃ mokṣo naivātra saṃśayaḥ || 37 ||
[Analyze grammar]

prabhāse tu sthitā ye vai brāhmaṇāḥ saṃśitavratāḥ |
mṛtyuṃjayena saṃyuktaṃ japaṃti śatarudriyam || 38 ||
[Analyze grammar]

kālāgnirudrasāṃnidhye dakṣiṇāṃ diśamāśritāḥ |
jñānaṃ cotpadyate tatra ṣaṇmāsābhyaṃtareṇa tu || 39 ||
[Analyze grammar]

śivastu procyate vedo nāmaparyāyavācakaiḥ |
tasya cātmasvarūpaṃ tu śatarudraṃ prakīrtitam || 40 ||
[Analyze grammar]

kalpeṣu vedāśca punaḥpunarāvartakāḥ smṛtāḥ |
maṃtrāścaiva tathā devi muktvā tu śatarudriyam || 41 ||
[Analyze grammar]

īḍyaṃ caiva tu maṃtreṇa māmeva hi yajaṃti ye |
prabhāsakṣetramāsādya te muktā nātra saṃśayaḥ || 42 ||
[Analyze grammar]

samaṃtro'maṃtrako vāpi yastatra vasate naraḥ |
so'pi yāṃ gatimāpnoti yajñairdānairna sādhyate || 43 ||
[Analyze grammar]

asmikṣetre svayaṃbhūśca sthitaḥ sākṣānmaheśvaraḥ |
rudrāṇāṃ koṭayaścaiva prabhāse saṃvyavasthitāḥ || 44 ||
[Analyze grammar]

dhyāyamānāstathoṃkāraṃ sthitāḥ someśadakṣiṇe || 45 ||
[Analyze grammar]

brahmāṃḍodaramadhye tu yāni tīrthāni suvrate |
someśvaraṃ gamiṣyaṃti vaiśākhasya caturdaśī || 46 ||
[Analyze grammar]

manobuddhirahaṃkāraḥ kāmakrodhau tathā'pare |
ete rakṣaṃti satataṃ someśaṃ pāpanāśanam || 47 ||
[Analyze grammar]

na sā gatiḥ kurukṣetre gaṃgādvāre tripuṣkare |
yā gatirvihitā puṃsāṃ prabhāsakṣetravāsinām || 48 ||
[Analyze grammar]

tiryagyonigatāḥ sattvā ye prabhāse kṛtālayāḥ |
kālena nidhanaṃ prāptāstepi yāṃti parāṃ gatim || 49 ||
[Analyze grammar]

tadguhyaṃ devadevasya tattīrthaṃ tattapovanam |
tatra brahmādayo devā nārāyaṇapurogamāḥ || 50 ||
[Analyze grammar]

yoginaśca tathā sāṃkhyā bhagavaṃtaṃ sanātanam |
upāsate prabhāsaṃ tu madbhaktā matparāyaṇāḥ || 51 ||
[Analyze grammar]

aṣṭau māsānvihāraḥ syādyatīnāṃ saṃyatātmanām |
eke ca caturo māsānaṣṭau vā niyataṃ vaset || 52 ||
[Analyze grammar]

prabhāse tu praviṣṭānāṃ vihārastu na vidyate |
atra yogaśca mokṣaśca prāpyate durlabho naraiḥ || 53 ||
[Analyze grammar]

tasmātprabhāsaṃ saṃtyajya nānyadgacchettapovanam |
prabhāsaṃ ye na sevaṃte mūḍhāste tamasā vṛtāḥ || 54 ||
[Analyze grammar]

viṇmūtraretasāṃ madhye saṃbhavaṃti punaḥpunaḥ |
kāmaḥ krodhastathā lobho daṃbhaḥ staṃbho'tha matsaraḥ || 55 ||
[Analyze grammar]

nidrā taṃdrā tathā'lasyaṃ paiśunyamiti te daśa |
ete rakṣaṃti satataṃ someśaṃ tīrthanāyakam || 56 ||
[Analyze grammar]

na prabhāse mṛtaḥ kaścinnarakaṃ yāti kilbiṣī |
yāvajjīvaṃ naro yastu vasate kṛtaniścayaḥ || 57 ||
[Analyze grammar]

agnihotraiśca saṃnyāsairāśramaiśca supālitaiḥ |
tridaṃḍairekadaṃḍaiśca śaivaiḥ pāśupatairapi || 58 ||
[Analyze grammar]

etairanyaiśca yatibhiḥ prāpyate yatphalaṃ śubham |
tatsarvaṃ labhyate devi śrīsomeśvarayātrayā || 59 ||
[Analyze grammar]

eko hyarcayate liṃgaṃ tapasyati tathāparaḥ |
tayormadhye tu śreṣṭho yaḥ someśaṃ ca prapūjayet || 6 ||
[Analyze grammar]

yattadyoge ca sāṃkhye ca siddhāṃte paṃcarātrike |
anyaiśca śāstrairvijñeyaṃ prabhāse saṃvyavasthitam || 61 ||
[Analyze grammar]

liṃge caiva sthitaṃ sarvaṃ jagadetaccarācaram |
tasmālliṃge sadā devaḥ pūjanīyaḥ prayatnataḥ || 62 ||
[Analyze grammar]

mamaiva sā parā mūrtiḥ śrīsomeśākhyayā sthitā |
tena caiṣā tmanātmānamārādhanaparo hyaham || 63 ||
[Analyze grammar]

anekajanmasāhasrairbhramamāṇastu janmabhiḥ |
kastāṃ prāpnoti vai muktiṃ vinā someśapūjanāt || 64 ||
[Analyze grammar]

yatkiñcidaśubhaṃ karma kṛtaṃ mānuṣabuddhinā |
tatsarvaṃ vilayaṃ yāti śrīsomeśvarapūjanāt || 65 ||
[Analyze grammar]

anekajanmakoṭībhirjaṃtubhiryatkṛtaṃ hyagham |
tatsarvaṃ nāśamāyāti śrīsomeśvarapūjanāt || 66 ||
[Analyze grammar]

tīrthāni yāni loke'sminsevyaṃte pāpamokṣibhiḥ |
tāni sarvāṇi śuddhyarthaṃ prabhāse saṃviśaṃti hi || 67 ||
[Analyze grammar]

yo'sau kālāgnirudrastu procyate vedavādibhiḥ |
so'yaṃ bhairavanāmnā tu prabhāse saṃvyavasthitaḥ || 68 ||
[Analyze grammar]

janānāṃ duṣkṛtaṃ sarvaṃ kṣetramadhye vyavasthitaḥ |
bhairavaṃ rūpamāsthāya nāśayāmi sureśvari || 69 ||
[Analyze grammar]

jagatsarvaṃ caritvā tu sthito'haṃ sacarācaram |
tena bhairavanāmāhaṃ prabhāse saṃvyavasthitaḥ || 70 ||
[Analyze grammar]

agninā yatra taptaṃ tu divyābdānāṃ caturyugam |
meghavāhanakalpe tu tatra liṃgaṃ babhūva ha || 71 ||
[Analyze grammar]

agnimīḍeti vedoktaprabhāvaḥ surasuṃdari |
kālāgnirudranāmā ca devaiḥ sarvairudāhṛtam || 72 ||
[Analyze grammar]

agnīśāneti deveśi nāmatritayamucyate |
kalpekalpe tu nāmāni kathituṃ naiva śakyate |
asaṃkhyatvācca kalpānāṃ brahmaṇā ca varānane || 73 ||
[Analyze grammar]

evaṃ caiva rahasyaṃ ca mahāgopyaṃ varānane |
snehānmahatyā bhaktyā ca mayā te parikīrtitam || 74 ||
[Analyze grammar]

ekatastu jagatsarvaṃ karma kāṃḍe pratiṣṭhitam |
yajñadānatapohomaiḥ svādhyāyaiḥ pitṛtarpaṇaiḥ || 75 ||
[Analyze grammar]

upavāsairvrataiḥ kṛtsnaiścāṃdrāyaṇaśataistathā |
ṣaḍrātraiśca trirātraiśca tīrthādigamanaiḥ paraiḥ || 76 ||
[Analyze grammar]

āśramairvividhākārairyatibhirbrahmacāribhiḥ |
vānaprasthairgṛhasthaiśca vedakarmaparāyaṇaiḥ || 77 ||
[Analyze grammar]

anyaiśca vividhākārairlokamārgasthitaiḥ śubhaiḥ |
na tatpadaṃ paraṃ devi śakyaṃ vīkṣayituṃ kvacit || 78 ||
[Analyze grammar]

yāvanna cārcayeddevi someśaṃ liṃganāyakam |
līlayā vāpi tairdraṣṭuṃ tatpadaṃ durlabhaṃ param || 79 ||
[Analyze grammar]

pūjito yairjagannāthaḥ someśaḥ kila bhairavaḥ |
tiryagyonigatā ye tu paśupakṣipipīlikāḥ || 80 ||
[Analyze grammar]

antarjjalagatā ye tu kṛmikīṭapataṃgakāḥ |
sthāvarā jaṃgamāścānye manuṣyāḥ paśavaḥ striyaḥ || 8 || |
bālā vṛddhāstathā ṣaṇḍhāḥ śvānagarddabhavāyasāḥ |
caṃḍālāḥ puṣkasāḥ śūdrā mlecchā ye'nye viyonijāḥ || 82 ||
[Analyze grammar]

mūrkhāstu paṇḍitāścāpi ye cānye kutsitā bhuvi |
te sarve muktimāyāṃti prabhāse ye mṛtāḥ śubhe || 83 ||
[Analyze grammar]

kālānalasya rudrasya kālarājena cāgninā |
dagdhāste jantavaḥ sarve prabhāse ye mṛtāḥ śubhe || 84 ||
[Analyze grammar]

durllabhaṃ tu mama kṣetraṃ prabhāsaṃ devi pāpinām |
na tatra labhate mṛtyuṃ pāpātmā lokavaṃdite || 85 ||
[Analyze grammar]

mayā dakṣiṇabhāge ca vighneśaḥ saṃpratiṣṭhitaḥ |
uttare daṇḍapāṇistu kṣetrametacca rakṣati || 86 ||
[Analyze grammar]

tathānye gaṇapāḥ sarve madājñāvaśavartinaḥ |
kṣetraṃ rakṣaṃti deveśi teṣāṃ nāmāni me śṛṇu || 87 ||
[Analyze grammar]

mahābalastu caṇḍīśo ghaṃṭākarṇastu gomukhaḥ |
vināyako mahānādaḥ kākavaktraḥ śubhekṣaṇaḥ |
ekākṣo dundubhiścaṃḍastālajaṃghastathaiva ca || 88 ||
[Analyze grammar]

bhūmidaṃḍaśca caṃḍaśca śaṃkukarṇaśca vaidhṛtiḥ |
tālacaṇḍo mahātejā vikaṭāsyo hayānanaḥ || 989 ||
[Analyze grammar]

hastivaktraḥ śvānavaktro biḍālavadanastathā |
siṃhavyāghramukhāścānye vīrabhadrādayastathā || 90 ||
[Analyze grammar]

vināyakaṃ puraskṛtya deva devaṃ kaparddinam |
ekādaśa tathā koṭyo niyutāni trayodaśa || 91 ||
[Analyze grammar]

arbudaṃ ca gaṇānāṃ ca prabhāsaṃ kṣetramāśritāḥ |
dvāridvāri pracaṃḍāste śūlamudgarapāṇayaḥ || 92 ||
[Analyze grammar]

prabhāsakṣetraṃ rakṣaṃti devadevasya vai gṛham |
na kaścidduṣṭabuddhyā tu praviśediti saṃsthitiḥ || 93 ||
[Analyze grammar]

śatakoṭigaṇaiścāpi pūrvadvāri tu saṃvṛtaḥ |
aṭṭahāso gaṇo nāma prabhāsaṃ tatra rakṣati || 94 ||
[Analyze grammar]

kālākṣo bhīṣaṇaścaṃḍo vṛto'ṣṭādaśakoṭibhiḥ |
ghaṃṭākarṇagaṇo nāma dakṣiṇaṃ dvāramāśritaḥ || 95 ||
[Analyze grammar]

paścimadvāramāśritya sthitavānviṣṭaro gaṇaḥ |
daṇḍapāṇiḥ sthitastatra devadevasya cottare || 96 ||
[Analyze grammar]

yogakṣemaṃ vahannityaṃ prabhāse bhāvitātmanām |
bhīṣaṇākṣastathaiśānyāmāgneyyāṃ chāgavaktrakaḥ || 97 ||
[Analyze grammar]

nairṛtyāṃ caṃḍanādastu vāyavyāṃ bhairavānanaḥ |
nandī caiva mahākālo daṇḍapāṇirvināyakaḥ || 98 ||
[Analyze grammar]

eteṅgarakṣakā madhye śatakoṭigaṇairvṛtāḥ |
evaṃ rakṣaṃti bahavo hyasaṃkhyeyā gaṇeśvarāḥ || 99 ||
[Analyze grammar]

kalikalmaṣasaṃbhūtyā yeṣāṃ copahatā matiḥ |
na teṣāṃ tadbhavedgamyaṃ sthānamardhendumaulinaḥ || 100 ||
[Analyze grammar]

gaṃdharvaiḥ kinnarairyakṣairapsarobhistathoragaiḥ |
siddhaiḥ saṃpūjya deveśaṃ someśaṃ pāpanāśanam || 101 ||
[Analyze grammar]

antardhānaṃ gatairnityaṃ prabhāsaṃ tu niṣevyate |
saptalokeṣu ye santi siddhāḥ pātālavāsinaḥ |
pradakṣiṇaṃ te kurvaṃti someśaṃ kālabhairavam || 102 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni puṇyānyāyatanāni ca |
lākuliṃ bhārabhūtiṃ ca āṣāḍhiṃ daṇḍameva ca || 103 ||
[Analyze grammar]

puṣkaraṃ naimiṣaṃ caiva amareśaṃ tathāparam || |
bhairavaṃ madhyamaṃ kālaṃ kedāraṃ kaṇavīrakam || 104 ||
[Analyze grammar]

haricaṃdrastu śaileśastathā vastrāṃtikeśvaraḥ |
aṭṭahāsaṃ mahendraṃ ca śrīśailaṃ ca gayā tathā || 105 ||
[Analyze grammar]

etāni sarvatīrthāni devaṃ someśvaraṃ prabhum |
pradakṣiṇaṃ prakurvaṃti tatra liṃgaṃ stuvaṃti ca || 106 ||
[Analyze grammar]

brahmā janārdanaścānye ye devā jagati sthitāḥ |
agniliṃgasamīpasthāḥ saṃdhyākāle stuvaṃti ca || 107 ||
[Analyze grammar]

ṣaṣṭikoṭisahasrāṇi ṣaṣṭikoṭiśatāni ca |
sarve someśvaraṃ yāṃti māghakṛṣṇacaturddaśīm || 108 ||
[Analyze grammar]

tasminkāle ca yo dadyātsomeśe ghṛtakambalam || 109 ||
[Analyze grammar]

ghṛtaṃ rasaṃ tilāndugdhaṃ jalaṃ caṃdrādhivāsitam |
ekatra kṛtvā kāśmīramityetadghṛtakaṃbalam || 110 ||
[Analyze grammar]

śivarātryāṃ tu karttavyametadgopyaṃ mama priyam |
evaṃ kṛte ca yatpuṇyaṃ gadituṃ tanna śakyate || 111 ||
[Analyze grammar]

tatra dakṣiṇabhāge tu svayaṃ bhūtavināyakam |
prathamaṃ pūjayeddevi yadīcchetsiddhimātmanaḥ || 112 ||
[Analyze grammar]

ūṣarāṇāṃ ca sarveṣāṃ prabhāsakṣetramūṣaram |
pīṭhānāṃ caiva pīṭhaṃ ca kṣetrāṇāṃ kṣetramuttamam |
sandehānāṃ ca sarveṣāmayaṃ saṃdeha uttamaḥ || 113 ||
[Analyze grammar]

ye kecidyoginaḥ saṃti śatakoṭipravistarāḥ |
teṣāṃ kṣetre prabhāse tu ratirnnānyatra kutracit || 114 ||
[Analyze grammar]

liṃgādīśānabhāge tu saṃsthitā surasundari || 115 ||
[Analyze grammar]

mayā yā kathitā tubhyamumā nāma kalā śubhā |
sā satī procyate devi dakṣasya duhitā purā || 116 ||
[Analyze grammar]

dakṣakopāccharīraṃ tu saṃtyajya paramā kalā |
himavaṃtagṛhe jātā umānāmnā ca viśrutā || 117 ||
[Analyze grammar]

tena devi tvayā sārddhaṃ tatrasthā varadāḥ smṛtāḥ |
navakoṭyastu cāmuṃḍāstasminkṣetre sthitāḥ svayam || 118 ||
[Analyze grammar]

caitre māsi sitāṣṭamyāṃ tatra tvāṃ yadi pūjayet |
eka viṃśatijanmāni dāridryaṃ tasya no bhavet || 119 ||
[Analyze grammar]

amā somena saṃyuktā kadācidyadi labhyate |
tasyāṃ someśvaraṃ dṛṣṭvā koṭiyajñaphalaṃ labhet || 120 ||
[Analyze grammar]

etatkṣetraṃ mahāguhyaṃ sarvapātakanāśanam |
rudrāṇāṃ koṭayo yatra ekādaśa samāsate || 121 ||
[Analyze grammar]

dvādaśātra dineśānāṃ vasavo'ṣṭau samāgatāḥ |
gandharvayakṣarakṣāṃsi asaṃkhyātā gaṇeśvarāḥ || 122 ||
[Analyze grammar]

umāpi tatra pārśvasthā sarvadevaistu saṃstutā |
nandī ca gaṇanātho yo devadevasya śūlinaḥ || 123 ||
[Analyze grammar]

mahākālasya ye cānye gaṇapāḥ saṃti pārśvagāḥ |
gaṃgā ca yamunā caiva tathā devī sarasvatī || 124 ||
[Analyze grammar]

anyāśca saritaḥ puṇyā nadāścaiva hradāstathā |
samudrāḥ parvatāḥ kūpā vanaspataya eva ca || 125 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ caiva prabhāse tu samāgatam |
anye caiva gaṇāstatra prabhāse saṃvyavasthitāḥ || 126 ||
[Analyze grammar]

na mayā kathitāḥ sarva uddeśena kvacitkvacit |
bhaktyā paramayā yukto devadevi vināyakam |
tṛtīyaṃ pūjayettatra vāṃchetkṣetraphalaṃ yadi || 127 ||
[Analyze grammar]

dvādaśaivaṃ tathā cāṣṭau catvāriṃśacca koṭayaḥ |
nadīnāmagnitīrthasya dvāre tiṣṭhaṃti bhāmini || 128 ||
[Analyze grammar]

nirmālyalaṃghanaṃ kiṃcidajñātādyadi vai kṛtam |
tatsarvaṃ vilayaṃ yāti agnitīrthasya darśanāt || 129 ||
[Analyze grammar]

devi kiṃ bahunoktena kṣetrametanmahāprabham |
na te varṇayituṃ śakyaṃ kalpakoṭiśatairapi || 13 ||
[Analyze grammar]

ye cāṃtarikṣe bhuvi ye ca devāstīrthāni vai yāni digaṃtareṣu |
kṣetraṃ prabhāsaṃ pravaraṃ hi teṣāṃ someśvaraṃ devi tathā variṣṭham || 131 ||
[Analyze grammar]

ye cāṃḍajāścodbhijāścaiva jīvāḥ sasvedajāścaiva jarāyujāśca |
devi prabhāse tu gatāsavo'tha muktiṃ paraṃ yāṃti na saṃśayo'tra || 132 ||
[Analyze grammar]

iti nigaditametaddevadevasya citraṃ caritamidamaciṃtyaṃ devi te śaṃkarasya |
kalikaluṣavidāraṃ sarvaloko'pi yāyādyadi paṭhati śṛṇoti stauti nityaṃ ya ittham || 133 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṃḍe prathame prabhāsakṣetramāhātmye kṣetrapramāṇavarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: