Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathito bhavatā sargaḥ pratisargastathaiva ca |
vaṃśānuvaṃśacaritaṃ purāṇānāmanukramaḥ || 1 ||
[Analyze grammar]

manvantarapramāṇaṃ ca brahmāṃḍasya ca vistaraḥ |
jyotiścakrasvarūpaṃ ca yathāvadanuvarṇitam |
śrotumicchāmahe tvattaḥ sāṃprataṃ tīrthavistaram || 2 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni pāpaghnāni śubhāni ca |
tāni sūtaja kārtsnyena yathāvadvaktumarhasi || 3 ||
[Analyze grammar]

sūta uvāca |
idaṃ pṛṣṭaṃ purā devyā kailāsaśikharottame |
nānādhātuvicitrāṃge nānāratnasamanvite || 4 ||
[Analyze grammar]

nānādrumalatākīrṇe nānāpuṣpopaśobhite |
yakṣavidyādharākīrṇe hyapsarogaṇasevite || 5 ||
[Analyze grammar]

tatra brahamā ca viṣṇuśca skandanandigaṇeśvarāḥ |
caṃdrādityau grahaiḥ sārdhaṃ nakṣatradhruvamaṇḍalam || 6 ||
[Analyze grammar]

vāyuśca varuṇaścaiva kubero dhanadastathā |
īśānaścāgniriṃdraśca yamo nirṛtireva ca || 7 ||
[Analyze grammar]

saritaḥ sāgarāḥ sarve parvatā uragāstathā |
brāhmyādyā mātaraścaiva ṛṣayaśca tapodhanāḥ || 8 ||
[Analyze grammar]

mūrtimaṃti ca tīrthāni kṣetrāṇyāyatanāni ca |
dānavāsuradaityāśca piśācā bhūtarākṣasāḥ || 10 ||
[Analyze grammar]

tatra siṃhāsanaṃ divyaṃ śatayojanavistṛtam || 11 ||
[Analyze grammar]

lakṣāyutasahasraiśca rudrakoṭibhirāvṛtam |
tanmadhye sarvatobhadraṃ siṃhadvāraiḥ sutoraṇaiḥ || 12 ||
[Analyze grammar]

svacchamauktikasaṃkāśaṃ prākāraśikharāvṛtam |
nandīśvaramahākāladvārapālagaṇairvṛtam || 13 ||
[Analyze grammar]

kiṃkiṇījālamukharaiḥ satyatākairalaṃkṛtam |
vitānacchatrakhaṃḍaiśca muktādāmapralaṃbitaiḥ || 14 ||
[Analyze grammar]

ghaṃṭācāmaraśobhāḍhayairdarpaṇaiścopaśobhitam |
kalaśairdvāravinyastaratnapallavasaṃyutaiḥ || 15 ||
[Analyze grammar]

citritaṃ citraśāstrajñai ratnacūrṇaiḥ samu्jvalaiḥ |
svastikaiḥ patravalyādyairliṃgodbhavalatādibhiḥ || 16 ||
[Analyze grammar]

śatasiṃhāsanākīrṇaṃ vedikābhiśca śobhitam |
āsīnai rudravṛndaiśca rudrakanyākadambakaiḥ || 17 ||
[Analyze grammar]

lakṣapatradalāḍhyaiśca śvetapadmaiśca bhūṣitam |
apsarobhiḥ samākīrṇaṃ puṣpaprakaravistṛtam || 18 ||
[Analyze grammar]

dhūpitaṃ dhūpavarttībhiḥ kuṃkumodakasecitam |
vaṃśavīṇāmṛdaṃgaiśca gomukhairmukhavādanaiḥ || 19 ||
[Analyze grammar]

śaṃkhabherīninādena dundubhidhvanitena ca |
garjadbhirgaṇavṛndaiśca meghasvanitanisvanaiḥ || 20 ||
[Analyze grammar]

gaṇānāṃ stotraśabdena sāmavedaraveṇa ca |
prekṣaṇīyairmahānādairgeyahuṅkāraśobhitam || 21 ||
[Analyze grammar]

vṛṣanarditaśabdena gajavājiraveṇa ca |
kāṃcīnūpuraśabdena samākīrṇadigaṃtaram || 22 ||
[Analyze grammar]

sarvasaṃpatkaraṃ śrīmacchaṃkarasyaiva maṃdiram |
vaṃśa vīṇāmṛdaṃgaiśca nāditaṃ tatra tatra ha |
ṛgvedo mūrtimāṃścaiva śakranīlasamadyutiḥ || 23 ||
[Analyze grammar]

divyagandhānuliptāṃgo divyābharaṇabhūṣitaḥ |
saṃsthitaḥ pūrvatastasya dīpyamānaḥ svatejasā || 24 ||
[Analyze grammar]

uttareṇa yajurvedaḥ śuddhasphaṭikasannibhaḥ |
divyakuṇḍaladhārī ca mahākāyo mahābhujaḥ || 25 ||
[Analyze grammar]

sthitaḥ paścima digbhāge sāmavedaḥ sanātanaḥ |
raktāṃbaradharaḥ śrīmānpaprarāgasamaprabhaḥ || 26 ||
[Analyze grammar]

sragdāmadhārī citraśca gītabhūṣaṇabhūṣitaḥ |
athavāṃ'janavacchayāmaḥ sthito dakṣiṇatastathā || 27 ||
[Analyze grammar]

piṃgākṣo lohitagrīvo harikeśo mahātanuḥ |
itihāsaṣaḍaṃgāni purāṇānyakhilāni ca || 28 ||
[Analyze grammar]

vedopaniṣadaśchando mīmāṃsāraṇyakaṃ tathā |
svāhākāravaṣaṭkārau rahasyāni tathaiva ca || 29 ||
[Analyze grammar]

etaiḥ samanvitaiścaiva tatra brahmā svayaṃ sthitaḥ |
śaktirūpadharairmantrairyogaiśvaryasamanvitaiḥ || 30 ||
[Analyze grammar]

sahasrapatrakamalairaṃkitaiḥ surapūjitaiḥ |
pūjitairgaṇarudraiśca brahmaviṣviṃdravaṃditaiḥ || 31 ||
[Analyze grammar]

cāmarākṣepavyajanairvījitaiśca samantataḥ |
śobhitaśca sadā śrīmāṃścaṃdrakoṭisamaprabhaḥ || 32 ||
[Analyze grammar]

jñānāmṛtasutṛptātmā yogaiśvaryaprasādakaḥ |
yogīṃdramānasāṃbhoja rājahaṃso dvijottamaḥ || 33 ||
[Analyze grammar]

ajñānatimiradhvaṃsī ṣaṭtriṃśattattvabhūṣaṇaḥ |
sarvasaukhyapradātā ca tatrāste caṃdraśekharaḥ || 34 ||
[Analyze grammar]

tasyotsaṃgagatā devī taptakāṃcanasaprabhā |
pūjito yoginīvṛndaiḥ sādhakaiḥ surakinnaraiḥ || 35 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇā sarvābharaṇabhūṣitā |
yogasiddhipradā nityaṃ mokṣābhyudayadāyinīm || 36 ||
[Analyze grammar]

saubhāgyakadalīkandamūlabījaṃ ca pārvatī |
devasya mukhamālokya vismitā cārulocanā || 37 ||
[Analyze grammar]

ānaṃdabhāvaṃ saṃjñāya ānandāsrāvilekṣaṇam |
uvāca devī madhuraṃ kṛtāṃjalipuṭā satī || 38 ||
[Analyze grammar]

devyuvāca |
janmakoṭisahasrāṇi janmakoṭiśatāni ca |
śodhitastvaṃ jagannātha mayā prāṇanaciṃtayā || 39 ||
[Analyze grammar]

arddhāṃga saṃsthayā vāpi tvadvaktradhyānakāmyayā |
tathāpi te jagannātha nāṃto labdhvo maheśvara || 40 ||
[Analyze grammar]

anantarūpiṇe tubhyaṃ devadeva namo'stu te |
namo vedarahasyāya namo vedaiḥ stutāya ca || 41 ||
[Analyze grammar]

śmaśānaratinityāya namo gaganacāriṇe |
jyeṣṭhasāmarahasyāya śatarudrapriyāya ca || 42 ||
[Analyze grammar]

namo vṛṣakṛtāṃkāya yajurvedadharāya ca |
brahmāṃḍakoṭisaṃlagnamāline gaganātmane || 43 ||
[Analyze grammar]

maṇicitritakandāya namaḥ sarvārthasiddhaye |
namo vedasvarūpāya dvija siddhipriyāya ca || 44 ||
[Analyze grammar]

puṃstrīvikārarūpāya namaścaṃdrārddhadhāriṇe |
namognaye sahomāya ādityavaruṇāya ca || 45 ||
[Analyze grammar]

pṛthivyai cāṃtarikṣāya vāyave dīkṣitāya ca |
saṃyogāya viyogāya dhātre kartre'pahāriṇe || 46 ||
[Analyze grammar]

pradīptaśūlahastāya brahmadaṇḍadharāya ca |
namaḥ patīnāṃ pataye mahatāṃ pataye namaḥ || 47 ||
[Analyze grammar]

namaḥ kālāgnirudrāya saptalokanivāsine |
tvaṃ gatiḥ sarvabhūtānāṃ bhūtānāṃ pataye namaḥ || 48 ||
[Analyze grammar]

namaste bhagavanrudra namaste bhagavañchiva |
namaste parataḥ śreṣṭha namaste parataḥ para || 49 ||
[Analyze grammar]

jihvācāpalyabhāvena khedito'si mayā prabho |
tatkṣantavyaṃ maheśāna jñānadivya namo'stu te || 50 ||
[Analyze grammar]

īśvara uvāca |
mamotsaṃgasthitā devi kiṃ tvaṃ sāsrāvilekṣaṇā |
adyāpi kimapūrṇaṃ te tatsarvaṃ karavāṇyaham || 51 ||
[Analyze grammar]

varaṃ bravīhi bhadraṃ te stavenānena suvrate |
dadāmi te na saṃdehaḥ śokaṃ tyaja maheśvari || 52 ||
[Analyze grammar]

niṣkale sakale devi sthūle sūkṣme carācare |
na tatpaśyāmi deveśi yattvayā rahitaṃ bhavet || 53 ||
[Analyze grammar]

ahaṃ te hṛdaye gauri tvaṃ ca me hṛdi saṃsthitā |
ahaṃ bhrātā ca putraśca baṃdhurbhartā tathaiva ca || 54 ||
[Analyze grammar]

tvaṃ tu me bhaginī bhāryā duhitā bāṃdhavī snuṣā |
ahaṃ yajñapatiryajvā tvaṃ ca śraddhā sadakṣiṇā || 55 ||
[Analyze grammar]

oṃkāro'haṃ vaṣaṭkāraḥ sāmāhamṛgyajustathā |
ahamagniśca hotā ca yajamānastathaiva ca || 56 ||
[Analyze grammar]

adhvaryurahamudgātā brahmāhaṃ brahmavittathā |
tvaṃ tu devyaraṇī caiva patnī tu parikīrtyase || 57 ||
[Analyze grammar]

svāhā svadhā ca suśroṇi tvayi sarvaṃ pratiṣṭhitam |
ahamiṣṭo mahāyajñaḥ pūrvo yajñastvamucyase || 58 ||
[Analyze grammar]

puruṣo'haṃ varārohe prakṛtistvaṃ nigadyase |
ahaṃ viṣṇurmahāvīryastvaṃ lakṣmīrlokabhāvinī || 59 ||
[Analyze grammar]

ahamindro mahātejāḥ prācī tvaṃ parameśvarī |
prajāpatīnāṃ rūpeṇa sarvamāhaṃ vyavasthitaḥ || 60 ||
[Analyze grammar]

teṣāṃ yā nāyikāstāstvaṃ rūpaistaistairavasthitā |
divaso'haṃ mahādevi rajanī tvaṃ nigadyase || 61 ||
[Analyze grammar]

nimeṣo'haṃ muhūrtaśca tvaṃ kalā siddhireva ca |
ahaṃ tejo'dhikaḥ sūryastvaṃ tu saṃdhyā prakīrttyase || 62 ||
[Analyze grammar]

ahaṃ bījadharaḥ śreṣṭhastvaṃ tu kṣetraṃ varānane |
ahaṃ vanaspatiḥ plakṣastvaṃ vanaspatirucyase || 63 ||
[Analyze grammar]

śeṣarūpadharo nitye phaṇāmaṇivibhūṣitaḥ |
revatī tvaṃ viśālākṣi madavibhramalocanā || 64 ||
[Analyze grammar]

mokṣo'haṃ sarvaduḥkhānāṃ tvaṃ tu devi parā gatiḥ |
apāṃ patirahaṃ bhadre tvaṃ tu devi saridvarā || 65 ||
[Analyze grammar]

vaḍavāgnirahaṃ bhadre tvaṃ tu dīptiḥ prakīrtitā |
prajāpatirahaṃ karttā tvaṃ prajā prakṛtistathā || 66 ||
[Analyze grammar]

nāgānāmadhipaścāhaṃ pātālatalavāsinām |
tvaṃ nāgī nāgarājo'haṃ sahasraphaṇabhūṣitaḥ || 67 ||
[Analyze grammar]

niśākaravaraścāhaṃ śreṣṭhā tvaṃ rajanīkarī |
kāmo'haṃ kāmado devi tvaṃ ratiḥ smṛtireva ca || 68 ||
[Analyze grammar]

durvāsāścāpyahaṃ bhadre tvaṃ kṣamā samacāriṇī |
lobhamohatapaścāhaṃ tvaṃ tṛṣṇā tāmasī smṛtā || 69 ||
[Analyze grammar]

kakudmānvṛṣabhaścāhaṃ yogamātā tapasvinī |
vāyurapyahamavyaktastvaṃ gatirmanasūdanī || 70 ||
[Analyze grammar]

ahaṃ mocayitā lobhe nirmamā tvaṃ yaśasvini |
nayo'haṃ sarvakāryeṣu nītistvaṃ kamalekṣaṇā || 71 ||
[Analyze grammar]

ahamannaṃ ca bhoktā ca oṣadhī tvaṃ nigadyase |
ahamagniśca dhūmaśca tvamūṣmā jvālameva ca || 72 ||
[Analyze grammar]

ahaṃ saṃvarttako meghastvaṃ ca dhārā hyanekaśaḥ |
ahaṃ munīnāṃ rūpeṇa tvaṃ tatpatnī prakīrtitā || 73 ||
[Analyze grammar]

ahaṃ saṃsārakarttā vai tvaṃ tu sṛṣṭirvarānane |
ahaṃ śukrāsthiromāṇi tvaṃ majjā balameva ca || 74 ||
[Analyze grammar]

parjanyo'haṃ mahābhāge tvaṃ vṛṣṭiḥ parameśvari |
ahaṃ saṃvatsaro devi tvamṛtuḥ parikīrttitā || 75 ||
[Analyze grammar]

ahaṃ kṛtayugo devi tvaṃ tu tretā nigadyase |
yugo'haṃ dvāparaḥ śrīmāṃstvaṃ kaliḥ parameśvari || 76 ||
[Analyze grammar]

ākāśaścāpyahaṃ bhadre pṛthivī tvamihocyase |
ahamadṛśyamūrtiśca dṛśyamūrtistvamucyase || 77 ||
[Analyze grammar]

varado'haṃ varārohe maṃtrastvamiti cocyase |
ahaṃ draṣṭā ca śrotā ca tvaṃ dṛśyā śrutireva ca || 78 ||
[Analyze grammar]

ahaṃ vaktā ramayitā tvaṃ vācyā parameśvari |
ahaṃ śrotā ca gātā ca tvaṃ gītirgeyameva ca || 79 ||
[Analyze grammar]

ahaṃ trātā ca gandhaśca tvaṃ tu nighrāṇameva ca |
ahaṃ sparśayitā kartā sparśyastvaṃ sṛṣṭameva ca || 80 ||
[Analyze grammar]

ahaṃ sarvamidaṃ bhūtaṃ tvaṃ tu devi na saṃśayaḥ |
sraṣṭā'haṃ tava deveśi tvaṃ sṛjasyakhilaṃ jagat || 81 ||
[Analyze grammar]

tvayā mayā ca deveśi otaprotamidaṃ jagat |
ekadhā daśadhā caiva tathā śatasahasradhā || 82 ||
[Analyze grammar]

aiśvaryeṇa tu saṃyuktau sarvaprāṇi vyavasthitau |
ahaṃ tvaṃ ca viśālākṣi satataṃ saṃpratiṣṭhitau || 83 ||
[Analyze grammar]

krīḍāmi krīḍayā devi tvayā sārddhaṃ varānane |
tvaṃ dhṛtirdhāriṇī lakṣmīḥ kāṃtā matprakṛtirdhruvam || 84 ||
[Analyze grammar]

ratiḥ smṛtiḥ kāmacārī mama cāṃganivāsinī |
devi kiṃ bahunoktena prāṇebhyo'pi garīyasī || 85 ||
[Analyze grammar]

varaṃ varaya devaśi yatkiṃcinmanasi sthitam |
tatte dadāmi tuṣṭo'haṃ yadyapi syātsudurllabham || 86 ||
[Analyze grammar]

devyuvāca |
dhanyāhaṃ kṛtapuṇyāhaṃ tapaḥ sucaritaṃ mayā |
yattvayā'haṃ jagannātha harṣadṛṣṭyā'valokitā || 87 ||
[Analyze grammar]

yadi tuṣṭo'si me deva varaṃ dātuṃ mamecchasi |
tanme kathaya deveśa sāṃprataṃ tīrthavistaram || 88 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni pāpaghnāni śivāni ca |
tāni deveśa kārtsnyena yathāvadvaktumarhasi || 89 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu devi pravakṣyāmi tīrthamāhātmyamuttamam |
sarvapāpaharaṃ nṛṇāṃ puṇyaṃ devarṣisatkṛtam || 90 ||
[Analyze grammar]

tīrthānāṃ darśanaṃ śreṣṭhaṃ snānaṃ caiva sureśvari |
śravaṇaṃ ca praśaṃsaṃti sadaiva ṛṣisattamāḥ || 91 ||
[Analyze grammar]

pṛthivyāṃ naimiṣaṃ tīrthamaṃtarikṣe ca puṣkaram |
kedāraṃ ca prayāgaṃ ca vipāśā cormilā tathā || 92 ||
[Analyze grammar]

karṇaveṇā mahādevī caṃdrabhāgā sarasvatī |
gaṃgāsāgarasaṃbhedastathā vārāṇasī śubhā || 93 ||
[Analyze grammar]

arghatīrthaṃ samākhyātaṃ gaṃgādvāraṃ tathaiva ca |
himasthānaṃ mahātīrthaṃ tathā māyāpurī śubhā || 94 ||
[Analyze grammar]

śatabhadrā mahābhāgā sindhuścaiva mahā nadī |
airāvatī ca kapilā śoṇaścaiva mahānadaḥ || 95 ||
[Analyze grammar]

payodhiḥ kauśikī tadvattathā godāvarī śubhā |
devakhātaṃ gayā caiva tathā dvārāvatī śubhā || 96 ||
[Analyze grammar]

prabhāsaṃ ca mahātīrthaṃ sarvapātakanāśanam || 97 ||
[Analyze grammar]

evamādīni tīrthāni yāni saṃti mahītale |
tāni dṛṣṭvā tu deveśi punarjanma na vindate || 98 ||
[Analyze grammar]

tisraḥ koṭyo'rdhakoṭī ca tīrthānāmiha bhūtale |
saṃjātāni pavitrāṇi sarvapāpaharāṇi ca || 99 ||
[Analyze grammar]

gaṃtavyāni mahādevi svadharmasya vivṛddhaye |
aśakyāni śivānyevaṃ gaṃtuṃ caiva sureśvari |
manasā tāni sarvāṇi gaṃtavyāni samāhitaiḥ || 100 ||
[Analyze grammar]

|devyuvāca |
bhagavanprāṇinaḥ sarve sarvopadravasaṃkulāḥ |
alpāyuṣaḥ sadā baddhā vyāmohairmaṃdirodbhavaiḥ || 101 ||
[Analyze grammar]

tretāyāṃ dvāpare caiva kiṃ nu vai dāruṇe kalau |
tasmātteṣāṃ hitārthāya tattīrthaṃ tvaṃ prakīrtaya |
yena dṛṣṭena sarveṣāṃ tīrthānāṃ labhyate phalam || 102 ||
[Analyze grammar]

evamuktastu pārvatyā prahasya parameśvaraḥ |
uvāca parayā prītyā vācā madhurayā prabhuḥ || 103 ||
[Analyze grammar]

īśvara uvāca |
tvameva hi carāḥ prāṇāḥ sarvasya jagatoraṇiḥ |
tvayā virahito devi muhūrtamapi notsahe || 104 ||
[Analyze grammar]

śivasya ca tathā śakteraṃtaraṃ nāsti pārvati |
na tadasti mahādevi yanna jānāsi śobhane || 105 ||
[Analyze grammar]

tvayā vinā'haṃ na kvāsmi na tvaṃ devi mayā vinā |
caṃdracaṃdrikayoryadvadagneruṣṇatvameva hi || 106 ||
[Analyze grammar]

tava devi mamāpīha nāsti caivāṃtaraṃ priye |
sarvaṃ caiva sureśāni yathāvatkathayāmyaham || 107 ||
[Analyze grammar]

rahasyānāṃ rahasyaṃ tu gopanīyaṃ prayatnataḥ |
nāstikāya na dātavyaṃ na ca pāparatāya ca || 108 ||
[Analyze grammar]

dātavyaṃ bhakti yuktāya svaśiṣyāya sutāya vā |
pūrvameva mayā khyātaṃ sārātsārataraṃ priye || 109 ||
[Analyze grammar]

tīrthopaniṣadaḥ khyātā liṃgopaniṣadastathā |
yogopaniṣado devi pūrvaṃ vai kathitāstava || 110 ||
[Analyze grammar]

pārvatyuvāca |
leśenāpi na siddhyaṃti kāṃkṣamāṇāḥ paraṃ padam |
yonīrbhramaṃto dṛśyaṃte narā nāstikavṛttayaḥ || 111 ||
[Analyze grammar]

tīrthavratāni sevante pratyayo naiva jāyate |
mohitaṃ tu jagatpūrvaṃ mithyājñānena śaṃkara || 112 ||
[Analyze grammar]

kiṃ te phalaṃ suraśreṣṭha jagadvyāmohane kṛte || 113 ||
[Analyze grammar]

sārātsārataraṃ nātha tava prāṇapriyaṃ hi yat |
tanme kathaya deveśa priyāhaṃ yadi te prabho || 114 ||
[Analyze grammar]

ityuktaḥ sa tayā devyā śrīkaṃṭhaḥ suranāyakaḥ |
prahasyovāca bhagavāngaṃbhīrārthamidaṃ vacaḥ || 115 ||
[Analyze grammar]

īśvara uvāca |
śṛṇuṣvāvahitā bhūtvā pṛṣṭo'haṃ yastvayā'dhunā |
niṣphalaṃ tatpravakṣyāmi vastutattvaṃ yathāsthitam || 116 ||
[Analyze grammar]

pūrvamuktāni tīrthāni yāni te surasuṃdari |
tisraḥ koṭyo'rddhakoṭī ca brahmāṃḍe sacarācare || 117 ||
[Analyze grammar]

teṣāṃ ca gopitaṃ tīrthaṃ prabhāsaṃ caiva suvrate || 118 ||
[Analyze grammar]

evamuktaṃ mahādevi prabhāsaṃ kṣetramuttamam |
dṛṣṭvā saṃskārarahitāḥ kalau pāpena mohitāḥ || 119 ||
[Analyze grammar]

rājasāstāmasāścaiva pāpopahatacetasaḥ |
paradāraparadravyaparahiṃsāratā narāḥ || 120 ||
[Analyze grammar]

udvegaṃ ca paraṃ yāṃti pratapyaṃti yatastataḥ |
ātmasaṃbhāvitā mūḍhā mithyājñānena mohitāḥ |
varṇāśramaviruddhaṃ tu tīrthe ku्rvanti ye'dhamāḥ || 121 ||
[Analyze grammar]

tīrthayātrāṃ prakurvaṃti daṃbhena kapaṭena ca |
tīrthe mṛtā na sidhyaṃti te narā varavarṇini || 122 ||
[Analyze grammar]

etadarthaṃ mayā devi tīrthāni vividhāni ca |
liṃgāni caiva suśroṇi gopitāni prayatnataḥ |
na siddhidāni deveśi kalau kalmaṣakāriṇām || 123 ||
[Analyze grammar]

ye narāstu jitakrodhā jitalobhā jiteṃdriyāḥ |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścādambhamatsarāḥ || 124 ||
[Analyze grammar]

madbhāvabhāvitā devi tīrthaṃ sevaṃti suvratāḥ |
teṣāṃ caiva hitārthāya kathayāmi yaśaśvini || 125 ||
[Analyze grammar]

prabhāsamiti vikhyātaṃ kṣetraṃ trailokyavaṃditam |
tatkṣetraṃ naiva jānaṃti mama māyāvimohitāḥ || 126 ||
[Analyze grammar]

parohaṃ tvekacittaiśca bahujanmabhirarcitaḥ |
te vidaṃti paraṃ kṣetraṃ prabhāsaṃ pāpanāśanam || 127 ||
[Analyze grammar]

madbhāvabhāvitā devi mama vrataniṣeviṇaḥ |
teṣāṃ prabhāsikaṃ kṣetraṃ viditaṃ nātra saṃśayaḥ || 128 ||
[Analyze grammar]

yamaiśca niyamairyuktā ahaṃkāravivarjjitāḥ |
teṣāmarthe vadiṣyāmi tava praśnaṃ sudurllabham |
brahmaviṣṇvindradevānāṃ purāṇaṃ kathitaṃ mayā || 129 ||
[Analyze grammar]

so'haṃ devi vadiṣyāmi karṇaṃ dehi varānane |
pṛthivyāmapi sarveṣāṃ tīrthānāṃ surasuṃdari || 130 ||
[Analyze grammar]

ekaṃ me vallabhaṃ tatra prabhāsaṃ kṣetramuttamam |
tasmiṃścaiva mahākṣetre tīrthaiḥ somena pūjitaḥ |
varāṃstasmai pradāyātha sadaikāṃte sthito hyaham || 131 ||
[Analyze grammar]

tena guhyaṃ kṛtaṃ sthānaṃ tava devi prakāśitam |
tatra me yogayuktasya divyaṃ liṃgaṃ babhūva ha || 132 ||
[Analyze grammar]

divyatejassamā yuktaṃ vahnimekhalamaṃḍitam |
lakṣamātrasthitaṃ śāṃtaṃ durnirīkṣyaṃ tu mānavaiḥ || 133 ||
[Analyze grammar]

icchājñānakriyākhyāśca tisro vai śaktayaśca yāḥ |
tasmālliṃgātsamutpannā jagatkartṛtvahetave || 134 ||
[Analyze grammar]

tasmiṃlliṃge layaṃ yāti jagadetaccarācaram |
punastenaiva saṃbhūtaṃ dṛśyate sacarācaram || 135 ||
[Analyze grammar]

guhyaṃ caiva tu saṃbhūtaṃ na kaścidveda tatparam |
janmābhyāsena talliṃgaṃ jñāyate bhuvi mānavaiḥ || 136 ||
[Analyze grammar]

kṣetraṃ prabhāsikaṃ proktaṃ kṣetrajño'haṃ na saṃśayaḥ |
tatra someśanāmāhamasminkṣetraṃ varānane || 137 ||
[Analyze grammar]

mamāṃśasaṃbhavā ye ca asminkṣetre samudbhavāḥ |
teṣāṃ tu viditaṃ liṃgaṃ pūrvakalpe tu bhairavam || 138 ||
[Analyze grammar]

anyairapi yugairdevi idaṃ liṃgaṃ sudurlabham |
ghore kaliyuge pāpe viśeṣeṇa ca durlabham || 139 ||
[Analyze grammar]

anyannidarśanaṃ tatra tatpravakṣyāmi pārvati || 140 ||
[Analyze grammar]

kalau yuge mahāghore hetuvādaratā narāḥ |
vadiṣyaṃti mahāpāpāḥ sarve pākhaṇḍasaṃsthitāḥ || 141 ||
[Analyze grammar]

mithyā caitatkṛtaṃ sarvaṃ mūrkhaiścāpi prakīrtitam |
kva kṣetraṃ kva prabhāvaśca kutra vai santi devatāḥ || 142 ||
[Analyze grammar]

sarvaṃ cāpi tathālīkaṃ mūḍhaiścāpi prakīrtitam || 143 ||
[Analyze grammar]

evaṃ mūrkhā vadiṣyaṃti prahasiṣyanti cāpare |
nārakā nāstikā lokāḥ pāpopahatacetasaḥ |
siddhiṃ naiva prayāsyaṃti saṃprāpte tu kalau yuge || 144 ||
[Analyze grammar]

tīrthe caiva mṛtā ye tu śivanindāparāyaṇāḥ |
tiryagyoniprasūtāśca dṛśyante sarvayoniṣu || 145 ||
[Analyze grammar]

etasmātkāraṇāddevi tīrthe caiva suduḥkhitāḥ |
dṛśyante yugamāhātmyātsatyaśaucavivarjitāḥ || 146 ||
[Analyze grammar]

idaṃ hi kāraṇaṃ proktaṃ kṣetrāṇāṃ caiva gopane |
etatte kathitaṃ sarvaṃ siddhiryena sudurllabhā || 147 ||
[Analyze grammar]

yugeyuge tu tīrthāni kīrtitāni sureśvari |
teṣāṃ me vallabhaṃ devi prabhāsaṃ kṣetrameva ca || 148 ||
[Analyze grammar]

ityetatkathitaṃ devi rahasyaṃ pāpanāśanam |
kṣetrabījaṃ mahādevi kimanyatparipṛcchasi || 149 ||
[Analyze grammar]

idaṃ mahāpātakanāśanaṃ ye śroṣyaṃti vai kṣetramahāprabhāvam |
te cāpi yāsyanti mama prabhāvāttriviṣṭapaṃ puṇyajanādhivāsam || 150 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsa khaṇḍe prabhāsakṣetramāhātmye devīpraśnavarṇanaṃ nāma tṛtīyo'dhyāyaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 3

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: