Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathāyā lakṣaṇaṃ brūhi guṇadoṣānsavistarān |
ārṣeyapauruṣeyāṇāṃ kāvyacihnaparīkṣaṇam |
kathaṃ jñeyaṃ mahābuddhe śrotumicchāmahe vayam || 1 ||
[Analyze grammar]

sūta uvāca |
atha saṃkṣepato vakṣye purāṇānāmanukramam |
lakṣaṇaṃ caiva saṃkhyāṃ ca uktabhedāṃstathaiva ca || 2 ||
[Analyze grammar]

purā tapaścacārogramamarāṇāṃ pitāmahaḥ |
āvirbhūtāstato vedāḥ saṣaḍaṃgapadakramāḥ || 3 ||
[Analyze grammar]

tataḥ purāṇamakhilaṃ sarvaśāstramayaṃ dhruvam |
nityaśabdamayaṃ puṇyaṃ śata koṭipravistaram || 4 ||
[Analyze grammar]

nirgataṃ brahmaṇo vaktrādbrāhmaṃ vaiṣṇavameva ca |
śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam || 5 ||
[Analyze grammar]

mārkaṇḍeyamathāgneyaṃ brahmavaivartameva ca |
laiṅgaṃ tathā ca vārāhaṃ skāṃdaṃ vāmanameva ca || 6 ||
[Analyze grammar]

kaurmyaṃ mātsyaṃ gāruḍaṃ ca vāyavīyamanantaram |
aṣṭādaśaṃ samuddiṣṭaṃ sarvapātakanāśanam || 7 ||
[Analyze grammar]

ekameva purā hyāsīdbrahmāṇḍaṃ śatakoṭidhā || 8 ||
[Analyze grammar]

tato'ṣṭādaśadhā kṛtvā vedavyāso yugeyuge |
prakhyāpayati loke'sminsākṣānnārāyaṇāṃśajaḥ || 9 ||
[Analyze grammar]

anyānyupapurāṇāni muninā kathitāni tu |
tāni vaḥ kathayiṣyāmi saṃkṣepādavadhāryatām || 10 ||
[Analyze grammar]

ādyaṃ sanatkumāroktaṃ nārasiṃhamataḥ param |
tṛtīyaṃ skāndamuddiṣṭaṃ kumāreṇānubhāṣitam || 11 ||
[Analyze grammar]

caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam |
durvāsasoktamāścaryyaṃ nāradoktamataḥ param || 12 ||
[Analyze grammar]

kāpilaṃ mānavaṃ caiva tathaivośanaseritam |
brahmāṇḍaṃ vāruṇaṃ cānyatkālikāhvayameva ca || 13 ||
[Analyze grammar]

māheśvaraṃ tathā sāṃbaṃ sauraṃ sarvārthasaṃcayam || |
parāśaroktaṃ paramaṃ mārīcaṃ bhārgavāhvayam || 14 ||
[Analyze grammar]

etānyupapurāṇāni kathitāni dvijottamāḥ || 15 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
purāṇasaṃkhyāmācakṣva sūta vistaraśaḥ kramāt |
dānadharmamaśeṣajña yathāvadanupūrvaśaḥ || 16 ||
[Analyze grammar]

sūta uvāca |
idameva purāṇe'sminpurāṇapuruṣastadā |
yaduktavānsa viśvātmā manave tannibodhata || 17 ||
[Analyze grammar]

purāṇaṃ sarvaśāstrāṇāṃ brahmāṇḍaṃ prathamaṃ smṛtam |
anantaraṃ ca vaktrebhyo vedāstasya vinirgatāḥ || 18 ||
[Analyze grammar]

purāṇamekamevāsīttasminkalpāntaretathā |
trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram || 19 ||
[Analyze grammar]

vinirdagdheṣu lokeṣu kṛṣṇenānantarūpiṇā |
sāṅgāṃśca caturo vedānpurāṇanyāyavistaram || 20 ||
[Analyze grammar]

mīmāṃsāṃ dharmaśāstraṃ ca parigṛhyātmasātkṛtam |
matsyarūpeṇa ca punaḥ kalpādāvudakārṇave || 21 ||
[Analyze grammar]

aśeṣameva kathitaṃ brahmaṇe divyacakṣuṣe |
brahmā jagāda ca munīṃstrikālajñānadarśanaḥ || 22 ||
[Analyze grammar]

pravṛttiḥ sarvaśāstrāṇāṃ purāṇasyābhavattataḥ || 23 ||
[Analyze grammar]

tataḥ kālakrameṇāsau vyāsarūpadharo hariḥ |
aṣṭādaśapurāṇāni saṃkṣepsyati yugeyuge || 24 ||
[Analyze grammar]

caturlakṣapramāṇāni dvāparedvāpare sadā |
tadāṣṭādaśadhā kṛṣṇā bhūrloke'sminprabhāṣate || 25 ||
[Analyze grammar]

adyā'pi devaloke tu śatakoṭipravistaram |
tadartho'tra caturlakṣaḥ saṃkṣepeṇa niveśitaḥ || 26 ||
[Analyze grammar]

purāṇāni daśāṣṭau ca sāṃprataṃ tadihocyate |
nāmatastāni vakṣyāmi saṃkhyāṃ ca munisattamāḥ || 27 ||
[Analyze grammar]

brahmaṇā'bhihitaṃ pūrvaṃ yāvanmātraṃ marīcaye |
brāhmaṃ taddaśasāhasraṃ purāṇaṃ tadihocyate || 28 ||
[Analyze grammar]

likhitvā tacca yo dadyājjaladhenusamanvitam |
vaiśākhyāṃ paurṇamāsyāṃ ca brahmaloke mahīyate || 29 ||
[Analyze grammar]

etadeva yadā padmamabhūddhairaṇmayaṃ jagat |
tadvṛttāṃtāśrayāṃtaṃ tatpādmamityucyate budhaiḥ || 30 ||
[Analyze grammar]

pādmaṃ tatpañcapañcāśatsahasrāṇīha paṭhyate |
tatpurāṇaṃ ca yo dadyātsuvarṇakamalānvitam |
jyeṣṭhe māsi tilairyuktaṃ so'śvamedhaphalaṃ labhet || 31 ||
[Analyze grammar]

vārāhakalpavṛttāntamadhikṛtya parātparaḥ |
yatrāha dharmānakhilāṃstaduktaṃ vaiṣṇavaṃ viduḥ || 32 ||
[Analyze grammar]

caritairañcitaṃ viṣṇostalloke vaiṣṇavaṃ viduḥ |
trayoviṃśatisāhasraṃ purāṇaṃ tatprakīrtitam || 33 ||
[Analyze grammar]

tadāṣāḍhe ca yo dadyādghṛtadhenusamanvitam |
paurṇamāsyāṃ viśuddhāyāṃ saṃ padaṃ yāti vaiṣṇavam || 34 ||
[Analyze grammar]

śrutakalpaprasaṅgena dharmānvāyurathābravīt |
yatra tadvāyavīyaṃ syādrudramāhātmyasaṃyutam || 35 ||
[Analyze grammar]

caturviṃśatisāhasraṃ nānā vṛttāntasaṃyutam |
dharmārthakāmamokṣaiśca sādhuvṛttasamanvitam || 36 ||
[Analyze grammar]

śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam |
yo dadyāddadhisaṃyuktaṃ brāhmaṇāya kuṭumbine |
śivaloke sa pūtātmā kalpamekaṃ vasennaraḥ || 37 ||
[Analyze grammar]

punaḥ saṃjāyate martyo brāhmaṇo vedavittamaḥ |
vedavidyārthatattvajño vyākhyātattvārthavittamaḥ || 38 ||
[Analyze grammar]

yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ |
vṛtrāsuravadhopetaṃ tadbhāgavatamucyate || 39 ||
[Analyze grammar]

sārasvatasya kalpasya madhye ye syurnarāmarāḥ |
tadvṛttāntodbhavaṃ puṇyaṃ puṇyodvāhasamanvitam || 40 ||
[Analyze grammar]

likhitvā tacca yo dadyāddhemasiṃhasamanvitam |
paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim || 41 ||
[Analyze grammar]

aṣṭādaśasahasrāṇi purāṇaṃ tatprakīrtitam || 42 ||
[Analyze grammar]

yatrāha nārado dharmānbṛhatkalpāśrayāṃstviha |
pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate || 43 ||
[Analyze grammar]

tadiṣe pañcadaśyāṃ tu yo dadyāddhenusaṃyutam |
uttamāṃ siddhimāpnoti iha loke paratra ca |
sarvānkāmānavāpnoti nātra kāryā vicāraṇā || 44 ||
[Analyze grammar]

yatrādhikṛtya śakunīndharmādharmavicāraṇam |
purāṇaṃ navasāhasraṃ mārkaṇḍeyaṃ taducyate || 45 ||
[Analyze grammar]

parilikhya ca yo dadyātsauvarṇakarisaṃyutam |
kārtikyāṃ pauṇḍarīkasya yajñasya phalabhāgbhavet || 46 ||
[Analyze grammar]

yattadīśānakalpasya vṛttāntamadhikṛtya ca |
vaśiṣṭhāyā'gninā proktamāgneyaṃ tatpracakṣate || 47 ||
[Analyze grammar]

likhitvā tacca yo dadyāddhemapadmasamanvitam |
mārgaśīrṣe vidhānena tiladhenuyutaṃ tathā |
tacca ṣoḍaśasāhasraṃ sarvakratuphalapradam || 48 ||
[Analyze grammar]

yatrādhikṛtya māhātmyamādityasya caturmukhaḥ |
aghorakalpavṛttāntaprasaṃgena jagatpatiḥ |
manave kathayāmāsa bhūtagrāmasya lakṣaṇam || 49 ||
[Analyze grammar]

caturdaśasahasrāṇi tathā pañcaśatāni ca |
bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate || 50 ||
[Analyze grammar]

tatpauṣamāsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ |
guḍakumbhasamāyuktamagniṣṭomaphalaṃ labhet || 51 ||
[Analyze grammar]

rathaṃtarasya kalpasya vṛttāntamadhikṛtya ca |
sāvarṇinā nāradāya kṛṣṇamāhātmyasaṃyutam |
proktaṃ brahmavarāhasya caritaṃ varṇyate'tra ca || 52 ||
[Analyze grammar]

tadaṣṭādaśasāhasraṃ brahmavaivartamucyate |
purāṇaṃ brahmavaivartaṃ yo dadyādbrāhmaṇottame |
māghamāse paurṇamāsyāṃ brahmaloke mahīyate || 53 ||
[Analyze grammar]

yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ |
dharmārthakāmamokṣārthānāgneyamadhikṛtya ca || 54 ||
[Analyze grammar]

kalpaṃ tallaiṅgamityuktaṃ purāṇaṃ brahmaṇā svayam || 55 ||
[Analyze grammar]

tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati |
tiladhenusamāyuktaṃ sa yāti śivasātmyatām || 56 ||
[Analyze grammar]

mahāvarāhasya punarmāhātmyamadhikṛtya ca |
viṣṇunā'bhihitaṃ kṣoṇyai tadvārāhamihocyate || 57 ||
[Analyze grammar]

mānavasya prasaṃgena dhanyasya munisattamāḥ |
caturviṃśatsahasrāṇi tatpurāṇamihocyate || 58 ||
[Analyze grammar]

kāñcanaṃ garuḍaṃ kṛtvā tiladhenusamanvitam |
paurṇamāsyāmatho dadyādbrāhmaṇāya kuṭumbine |
vārāhasyaprasādena padamāpnoti vaiṣṇavam || 59 ||
[Analyze grammar]

yatra māheśvarāndharmānadhikṛtya ca ṣaṇmukham |
kalpe tatpuruṣe vṛtte caritairupabṛṃhitam || 6 ||
[Analyze grammar]

skāṃdaṃ nāma purāṇaṃ tadekāśīti nigadyate |
sahasrāṇi śataṃ caikamiti martyeṣu paṭhyate || 61 ||
[Analyze grammar]

parilekhya ca yo dadyāddhemaśūlasamanvitam |
śaivaṃ sa padamāpnoti makaropagame raveḥ || 62 ||
[Analyze grammar]

trivikramasya māhātmyamadhikṛtya caturmukhaḥ |
trivargamabhyadhāttattu vāmanaṃ parikīrtitam || 63 ||
[Analyze grammar]

purāṇaṃ daśasāhasraṃ kaurmakalpānugaṃ śivam || 64 ||
[Analyze grammar]

yaḥ śaradviṣuve dadyāddhemavastrasamanvitam |
kṣaumāvṛtaṃ yutaṃ dhenvā sa padaṃ yāti vaiṣṇavam || 65 ||
[Analyze grammar]

yacca dharmārthakāmānāṃ mokṣasya ca rasātale |
māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ || 66 ||
[Analyze grammar]

indradyumnaprasaṃgena ṛṣīṇāṃ śakrasannidhau |
saptadaśasahasrāṇi lakṣmīkalpānuṣaṅgikam || 67 ||
[Analyze grammar]

yo dadyādayane kaurmaṃ hemakūrmasamanvitam |
gosahasrapradānasya sa phalaṃ prāpnuyānnaraḥ || 68 ||
[Analyze grammar]

śrutīnāṃ yatra kalpādau pravṛttyarthaṃ janārdanaḥ |
matsyarūpī ca manave narasiṃhopavarṇanam || 69 ||
[Analyze grammar]

adhikṛtyābravītsaptakalpavṛttaṃ munivratāḥ || |
tanmātsyamiti jānīdhvaṃ sahasrāṇi catudarśa || 70 ||
[Analyze grammar]

viṣuve haimamatsyena dhenvā kṣaumayugānvitam |
yo dadyātpṛthivī tena dattā bhavati cākhilā || 71 ||
[Analyze grammar]

yadā vā garuḍe kalpe viśvāṇḍādgaruḍo'bhavat |
adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate || 72 ||
[Analyze grammar]

tadaṣṭādaśa caikaṃ ca sahasrāṇīha paṭhyate || |
svarṇahaṃsasamāyuktaṃ yo dadyādayane pare |
sa siddhiṃ labhate mukhyāṃ śivaloke ca saṃsthitim || 73 ||
[Analyze grammar]

brahmā brahmāṇḍamāhātmyamadhikṛtyābravītpunaḥ |
tacca dvādaśasāhasraṃ brahmāṇḍaṃ dviśatādhikam || 74 ||
[Analyze grammar]

bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ |
tadbrahmāṇḍaṃ purāṇaṃ tu brahmaṇā samudāhṛtam || 79 ||
[Analyze grammar]

yo dadyāttu vyatīpāta ūrṇāyugasamanvitam |
rājasūyasahasrasya phalamāpnoti mānavaḥ || 76 ||
[Analyze grammar]

hemadhenvāyutaṃ tacca brahmalokaphalapradam |
caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā || 77 ||
[Analyze grammar]

idaṃ lokahitārthāya saṃkṣiptaṃ dvāpare dvijāḥ || 78 ||
[Analyze grammar]

idamadyāpi deveṣu śatakoṭipravistaram |
upabhedānpravakṣyāmi loke ye saṃpratiṣṭhitāḥ || 79 ||
[Analyze grammar]

pādme purāṇe yatproktaṃ nārasiṃhopavarṇanam |
taccāṣṭādaśasāhasraṃ nārasiṃhamihocyate || 80 ||
[Analyze grammar]

nandine yatra māhātmyaṃ kārtikeyena varṇitam |
loke nandipurāṇaṃ vai khyātametaddvijottamāḥ || 81 ||
[Analyze grammar]

yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam |
procyate tatpunarloke sāṃbameva munivratāḥ || 82 ||
[Analyze grammar]

evamādityasaṃjñaṃ tu tatraiva paripaṭhyate |
aṣṭādaśabhyastu pṛthakpurāṇaṃ yacca dṛśyate |
vijānīdhvaṃ dvijaśreṣṭhāstadetebhyo vinirgatam || 83 ||
[Analyze grammar]

pañcāṅgāni purāṇasya cākhyānamitaratsmṛtam |
sargaśca pratisargaśca vaṃśo manvantarāṇi ca |
vaṃśānuvaṃśacaritaṃ purāṇaṃ pañcalakṣaṇam || 84 ||
[Analyze grammar]

brahmaviṣṇvarkarudrāṇāṃ māhātmyaṃ bhuvanasya ca |
saṃhāraśca pradṛśyeta purāṇaṃ pañcalakṣaṇam || 85 ||
[Analyze grammar]

dharmaścārthaśca kāmaśca mokṣaśca parikīrtyate |
sarveṣvapi purāṇeṣu tadvirūḍhe ca yatphalam || 86 ||
[Analyze grammar]

sātvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ |
rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ || 87 ||
[Analyze grammar]

tadvadagre ca māhātmyaṃ tāmaseṣu śivasya hi |
saṃkīrṇe ca sarasvatyāḥ pitṝṇāṃ ca nigadyate || 88 ||
[Analyze grammar]

caturbhirbhagavānviṣṇurdvābhyāṃ brahmā tathā raviḥ |
aṣṭādaśapurāṇeṣu śeṣeṣu bhagavāñchivaḥ || 89 ||
[Analyze grammar]

vedavanniścalaṃ manye purāṇaṃ vai dvijottamāḥ |
vedāḥ pratiṣṭhitāḥ sarve purāṇe nātra saṃśayaḥ || 90 ||
[Analyze grammar]

bibhetyalpaśrutādvedo māmayaṃ cālayiṣyati |
itihāsapurāṇaistu niścalo'yaṃ kṛtaḥ purā || 91 ||
[Analyze grammar]

yanna dṛṣṭaṃ hi vedeṣu na dṛṣṭaṃ smṛtiṣu dvijāḥ |
ubhayoryatra dṛṣṭaṃ ca tatpurāṇeṣu gīyate || 92 ||
[Analyze grammar]

yo veda caturo vedānsāṃgopaniṣado dvijaḥ |
purāṇaṃ naiva jānāti na ca sa syādvicakṣaṇaḥ || 93 ||
[Analyze grammar]

aṣṭādaśapurāṇāni kṛtvā satyavatīsutaḥ |
bhāratākhyānamakarodvedārthairupabṛṃhitam || 94 ||
[Analyze grammar]

lakṣeṇaikena tatproktaṃ dvāparānte mahātmanā |
vālmīkinā ca yatproktaṃ rāmopākhyānamuttamam || 95 ||
[Analyze grammar]

brahmaṇā vihitaṃ yacca śatakoṭipravistaram |
āha tannāradāyaiva tena vālmīkaye punaḥ || 96 ||
[Analyze grammar]

vālmīkinā ca loke tu dharmakāmārthasādhakam || 97 ||
[Analyze grammar]

evaṃ sapādāḥ pañcaite lakṣāḥ puṇyāḥ prakīrtitāḥ |
purātanasya kalpasya purāṇe tu vidurbudhāḥ || 98 ||
[Analyze grammar]

itihāsapurāṇāni bhidyante kāla gauravāt |
skāndaṃ tathā ca brahmāṇḍaṃ purāṇaṃ laiṅgameva ca || 99 ||
[Analyze grammar]

vārāhakalpe viprendrāsteṣāṃ bhedaḥ pravartate |
aṣṭādaśaprakāreṇa brahmāṇḍaṃ bhinnameva hi || 100 ||
[Analyze grammar]

aṣṭādaśapurāṇāni tena jātāni bhūtale |
laiṅgamekādaśavidhaṃ prabhinnaṃ dvāpare śubham || 101 ||
[Analyze grammar]

skāndaṃ tu saptadhā bhinnaṃ veda vyāsenadhīmatā |
ekāśītisahasrāṇi śataṃ caikaṃ tu saṃkhyayā || 102 ||
[Analyze grammar]

tasyā'dyo yo vibhāgastu skandamāhātmyasaṃyutaḥ |
māheśvaraḥ samākhyāto dvitīyo vaiṣṇavaḥ smṛtaḥ || 103 ||
[Analyze grammar]

tṛtīyo brahmaṇaḥ proktaḥ sṛṣṭisaṃkṣepasūcakaḥ |
kāśīmāhātmyasaṃyuktaścaturthaḥ paripaṭhyate || 104 ||
[Analyze grammar]

revāyāḥ pañcamo bhāgaḥ sojjayinyāḥ prakīrtitaḥ |
ṣaṣṭhaḥ kalpo nāgaraśca tīrthamāhātmyasūcakaḥ || 105 ||
[Analyze grammar]

saptamo yo vibhāgo'yaṃ smṛtaḥ prābhāsiko dvijāḥ |
sarve dvādaśasāhasrā vibhāgāḥ saṃprakīrtitāḥ || 106 ||
[Analyze grammar]

asminprābhāsikaḥ sarvo varṇyate kṣetravistaraḥ |
tīrthānāṃ caiva māhātmyaṃ māhātmyaṃ śaṃkarasya ca || 107 ||
[Analyze grammar]

anyeṣāṃ caiva devānāṃ māhātmyaṃ ca prakīrtyate |
iti bhedaḥ purāṇānāṃ saṃkṣepātkathito dvijāḥ || 108 ||
[Analyze grammar]

imamaṣṭādaśānāṃ tu purāṇānāmanukramam |
yaḥ paṭheddhavyakavyeṣu sa yāti bhavanaṃ hareḥ || 109 ||
[Analyze grammar]

idaṃ pavitraṃ hi yaśonidhānamidaṃ pitṝṇāmapi vallabhaṃ ca |
idaṃ ca deveṣvamṛtāya nityamidaṃ mahāpātakahṛcca puṃsām || 11 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye sasaṃkhyākāṣṭādaśamahāpurāṇopapurāṇavarṇanapūrvaka purāṇapustakadānaphalavarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 2

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: