Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

vyāsa uvāca |
yaścādyaḥ puruṣaḥ purāṇa iti yaḥ saṃstūyate sarvataḥ someśaḥ surasaṃyutaḥ kṣititale yairvīkṣito hīkṣaṇaiḥ |
te tīrtvā vitatāṃtaraṃ bhavabhayaṃ bhūtyā'bhisaṃbhūṣitāḥ svargaṃ yānavaraiḥprayānti sukṛtairyajñai yathā yajvinaḥ || 1 ||
[Analyze grammar]

prasaradbindunādāya śuddhāmṛtamayātmane |
ṣaḍtriṃśattattvadehāya namaścinmātramūrtaye || 2 ||
[Analyze grammar]

amṛtenodarasthena mriyante sarvadevatāḥ |
kaṃṭhasthita viṣeṇāpi yo jīvati sa pātuḥ vaḥ || 3 ||
[Analyze grammar]

satrānte sūtamanaghaṃ naimiṣeyā maharṣayaḥ |
purāṇasaṃhitāṃ puṇyāṃ papracchū romaharṣaṇam || 4 ||
[Analyze grammar]

tvayā sūta mahā buddhe bhagavānbrahmavittamaḥ |
itihāsapurāṇārthe vyāsaḥ samyagupāsitaḥ || 5 ||
[Analyze grammar]

tasya te sarvaromāṇi vacasā harṣitāni yat |
dvaipāyanasyānubhāvāttato'bhū romaharṣaṇaḥ || 6 ||
[Analyze grammar]

bhavantameva prathamaṃ vyājahāra svayaṃ prabhuḥ |
munīnāṃ saṃhitāṃ vaktuṃ vyāsaḥ paurāṇikīṃ kathām || 7 ||
[Analyze grammar]

tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ |
saṃbhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ || 8 ||
[Analyze grammar]

tasmādbhavantaṃ pṛcchāmaḥ purāṇe skandakīrtite |
prabhāsakṣetramāhātmye brāhmī yātrā śrutā purā || 9 ||
[Analyze grammar]

adhunā vaiṣṇavīṃ raudrīṃ yātrāṃ sarvārthasaṃyutām |
vaktumarhasi cāsmākaṃ purāṇārthaviśārada || 10 ||
[Analyze grammar]

munīnā vacanaṃ śrutvā sūtaḥ paurāṇikottamaḥ |
praṇamya śirasā prāha vyāsaṃ satyavatīsutam || 11 ||
[Analyze grammar]

romaharṣaṇa uvāca |
śrīvatsāṃkaṃ jagadyoniṃ harimoṃkārarūpiṇam |
aprameyaṃ guruṃ devaṃ nirmalaṃ nirmalāśrayam || 12 ||
[Analyze grammar]

haṃsaṃ śuciṣadaṃ vyoma vyāpakaṃ sarvadaṃ śivam |
udāsīnaṃ nirāyāsaṃ niṣprapañcaṃ nirañjanam || 13 ||
[Analyze grammar]

śūnyaṃ biṃdusvarūpaṃ tu dhyeyaṃ dhyānavivarjitam |
asti nāstīti yaṃ prāhuḥ sudūre cāntike ca yat || 14 ||
[Analyze grammar]

manogrāhyaṃ paraṃ dhāma puruṣākhyaṃ jaganmayam |
hṛtpaṃkajasamāsīnaṃ tejorūpaṃ nirindriyam || 15 ||
[Analyze grammar]

evaṃvidhaṃ namaskṛtya paramātmānamīśvaram |
kathāṃ vadiṣye dvividhāṃ dviśarīrāṃ tathaiva tu || 16 ||
[Analyze grammar]

divyabhāṣāsamopetāṃ vedādhiṣṭhānasaṃyutām |
pañcasaṃdhisamāyuktāṃ ṣaḍalaṃkārabhūṣitām || 17 ||
[Analyze grammar]

saptasādhanasaṃyuktāṃ rasāṣṭaguṇaraṃjitām |
guṇairnavabhirākīrṇāṃ daśadoṣavivarjitām || 18 ||
[Analyze grammar]

vibhāṣābhūṣitāṃ tadvadekāyattāṃ manoharām |
pañcakāraṇasaṃyuktāṃ catuṣkaraṇasammatām || 19 ||
[Analyze grammar]

punaśca dvividhāṃ tadvajjñānasaṃdohadāyinīm |
vyāsena kathitāṃ puṇyāṃ śṛṇudhvaṃ pāpanāśinīm || 20 ||
[Analyze grammar]

yāṃ śrutvā pāpakarmāpi gaccheddhi paramāṃ gatim |
duḥkhatrayavinirmuktaḥ sarvātaṅkavivarjitaḥ || 21 ||
[Analyze grammar]

na nāstike kathāṃ puṇyāmimāṃ brūyātkadācana |
śraddadhānāya śāntāya kīrtanīyā dvijātaye || 22 ||
[Analyze grammar]

niṣekādiḥ śmaśānānto mantrairyasyodito vidhiḥ |
tasya śāstre'dhikāro'sti jñeyo nānyasya kasyacit || 23 ||
[Analyze grammar]

catuḥpakṣāvadātasya viśuddhirbrāhmaṇasya ca |
sadvṛttasyādhikāro'sti śāstre'sminvedasammate || 24 ||
[Analyze grammar]

yathā surāṇāṃ pravaro devadevo maheśvaraḥ |
nadīnāṃ ca yathā gaṃgā varṇānāṃ brāhmaṇo yathā || 25 ||
[Analyze grammar]

akṣarāṇāṃ tu sarveṣāmoṃkāraḥ prathamo yathā |
pūjyānāṃ tu yathā mātā gurūṇāṃ ca yathā pitā |
tathaiva sarvaśāstrāṇāṃ pradhānaṃ skandakīrtitam || 26 ||
[Analyze grammar]

purā kailāsaśikhare brahmādīnāṃ ca sannidhau |
skāndaṃ purāṇaṃ kathitaṃ pārvatyagre pinākinā || 27 ||
[Analyze grammar]

pārvatyā ṣaṇmukhasyāgre tena nandigaṇāya vai |
nandinā tu kumārāya tena vyāsāya dhīmate || 28 ||
[Analyze grammar]

vyāsena me samākhyātaṃ bhavadbhyo'haṃ prakīrtaye || 29 ||
[Analyze grammar]

yūyaṃ sadbhāvasaṃyuktā yataḥ sarve maharṣayaḥ |
tena me bhāṣituṃ śraddhā bhavatāṃ skandasaṃhitām || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ saptame prabhāsakhaṇḍe prathame prabhāsakṣetramāhātmye praśnādhyāyavarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 1

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: