Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etatpurāṇamakhilaṃ purā skandenabhāṣitam |
bhṛgave brahmaputrāya tasmāllebhe tathāṃgirāḥ || 1 ||
[Analyze grammar]

tataśca cyavanaḥ prāpa sa ṛcīkastato muniḥ |
evaṃ paraṃparāprāptaṃ sarveṣu bhuvaneṣvapi || 2 ||
[Analyze grammar]

skāṃdaṃ purāṇametacca kumāreṇa puroddhṛtam |
yaḥ śṛṇoti satāṃ madhye naraḥ pāpātpramucyate || 3 ||
[Analyze grammar]

idaṃ purāṇamāyuṣyaṃ varṇānāṃ ca sukhāvaham |
nirmitaṃ ṣaṇmukheneha niyataṃ sumahātmanā || 4 ||
[Analyze grammar]

evametatpurā khyātamākhyānaṃ bhadramastu vaḥ || 5 ||
[Analyze grammar]

hāṭakeśvarakṣetrasya māhātmyaṃ śṛṇute naraḥ |
na tasya puṇyasaṃkhyānaṃ kartuṃ śakyeta kenacit || 6 ||
[Analyze grammar]

ya idaṃ dharmamāhātmyaṃ brāhmaṇāya prayacchati |
svargaloke vasettāvadyāvadakṣarasaṃkhyayā || 7 ||
[Analyze grammar]

yathā hi varṣato dhārā yathā vā divi tārakāḥ |
gaṃgāyāṃ sikatā yadvattadvatsaṃkhyā na vidyate || 8 ||
[Analyze grammar]

yo naraḥ śṛṇuyādbhaktyā dināni ca kiyaṃti vai |
sarvārthasiddho bhavati ya imāṃ paṭhate kathām || 9 ||
[Analyze grammar]

putrārthī labhate putrāndhanārthī labhate dhanam |
labhate patikāmā yā patiṃ kanyā manoramam || 10 ||
[Analyze grammar]

samāgamaṃ labhaṃte ca vāṃdhavāśca pravāsibhiḥ |
skāṃdaṃ purāṇaṃ śrutvā tu pumānā pnoti vāṃchitam || 11 ||
[Analyze grammar]

śṛṇvataḥ paṭhataścaiva sarvakāmapradaṃ nṛṇām |
mahīṃ vijayate rājā śatrūṃścāpyadhitiṣṭhati || 12 ||
[Analyze grammar]

puṇyaṃ śrutvā purāṇaṃ vai dīrghamā yuśca viṃdati |
vedavicca bhavedvipraḥ kṣatriyo rājyamāpnuyāt || 13 ||
[Analyze grammar]

dhanaṃ dhānyaṃ tathā vaiśyaḥ śūdraḥ sukhamavāpnuyāt |
yaḥ ślokapādaṃ śṛṇuyādviṣṇulokaṃ sa gacchati || 14 ||
[Analyze grammar]

śrutvā purāṇametaddhi vācakaṃ yastu pūjayet |
tena brahmā ca viṣṇuśca rudraścaiva prapūjitaḥ || 15 ||
[Analyze grammar]

ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet |
pṛthivyā nāsti taddravyaṃ yaddattvā hyanṛṇī bhavet || 16 ||
[Analyze grammar]

ataḥ saṃpūjanīyastu vyāsaḥ śāstropadeśakaḥ |
gobhūhiraṇyavastrādyairbhojanaiḥ sārva kāmikaiḥ || 17 ||
[Analyze grammar]

ya evaṃ bhaktiyuktastu śrutvā śāstramanutamam |
pūjayedupadeṣṭāraṃ sa śaivaṃ padamāpnuyāt || 18 ||
[Analyze grammar]

purāṇaśravaṇādeva anekabhavasaṃcitam |
pāpaṃ praśamamāyāti sarvatīrthaphalaṃ labhet || 19 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye purāṇaśravaṇamāhātmyavarṇanaṃnāmaikonāśītyuttaradviśatatamo'dhyāyaḥ || 279 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇe ṣaṣṭhaṃ nāgarakhaṇḍaṃ samāptam || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 279

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: