Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
ye cānye bhāskarā statra saṃti brāhmaṇasattamāḥ |
hāṭakeśvaraje kṣetre yājñavalkyapratiṣṭhitāḥ || 1 ||
[Analyze grammar]

yastānpūjayate bhaktyā hṛdi kṛtvā'bhivāṃchitān |
saptamyāṃ caiva saptamyāṃ labhate nātra saṃśayaḥ || 2 ||
[Analyze grammar]

ṛṣaya ucuḥ |
eka eva sthitaḥ sūryo dṛśyate ca nabhastale |
tatkathaṃ dvādaśaite ca tatra kṣetre pratiṣṭhitāḥ |
kasminkāle tathā kṛtye kimarthaṃ sūtanandana || 3 ||
[Analyze grammar]

sūta uvāca |
āsītpūrvaṃ kṛtirnāma śunaḥśepasamudbhavaḥ || 4 ||
[Analyze grammar]

tasya putraḥ śunaḥ putro babhūva munisattamaḥ |
cārāyaṇaḥ sutastasya vabhūva munisattamaḥ || 5 ||
[Analyze grammar]

kasyacittvatha kālasya brahmā loka pitāmahaḥ |
sāvitrīśāpanirdagdho hyavatīrṇo dharātale || 6 ||
[Analyze grammar]

gāyatrī ca yadā viprāstenoḍhā yajñakarmaṇi |
prāksthitāṃ ca parityajya sarvadevasamāgame |
kālātyayo bhavennaiva sāvitryāgamane sthire || 7 ||
[Analyze grammar]

tatastasya samādeśādgāyatrī gopakanyakā |
śakreṇa ca samānītā divyalakṣaṇalakṣitā || 8 ||
[Analyze grammar]

gopakanyāṃ ca tāṃ jñātvā gośca vaktreṇa padmajaḥ |
praveśyākarṣayāmāsa guhyena ca tataḥ param || 9 ||
[Analyze grammar]

brāhmaṇānāṃ gavāṃ caiva kulamekaṃ dvidhā sthitam |
ekatra mantrāstiṣṭhaṃti havirekatra saṃsthitam || 10 ||
[Analyze grammar]

tena tāṃ brāhmaṇīṃ kṛtvā paścāttasyāḥ parigraham |
gṛhyoktavidhinā cakre puraḥstho'pi pitāmahaḥ || 11 ||
[Analyze grammar]

patnīśālopaviṣṭāyāṃ tatastasyāṃ dvijottamāḥ |
sāvitrī samanuprāptā devapatnībhirāvṛtā || 12 ||
[Analyze grammar]

tatastāṃ sā samālokya raśanāsamalaṃkṛtām |
daurbhāgyaduḥkhamāpannā śaśāpa ca vidhiṃ tataḥ || 13 ||
[Analyze grammar]

sāvitryuvāca |
yasmāttvayā parityaktā nirdoṣāhaṃ pitāmaha |
pitāmaho'si me nūnamadyaprabhṛti saṃgame || 14 ||
[Analyze grammar]

manuṣyāṇāṃ bhavetkṛtyamanyanārīparigrahaḥ |
etattvayā kṛtaṃ yasmānmā nuṣastvaṃ bhaviṣyasi || 15 ||
[Analyze grammar]

kāmārtaśca viśeṣeṇa mama vākyādasaṃśayam || 16 ||
[Analyze grammar]

evamuktvā tu sāvitrī tyaktvā taṃ yajñamaṃḍapam |
gireḥ śikharamārūḍhā tapaścakre mahattataḥ || 17 ||
[Analyze grammar]

pitāmaho'pi tacchāpāccārāyaṇaniveśane |
avatīrṇo dharāpṛṣṭhe kālena mahatā tataḥ || 18 ||
[Analyze grammar]

sa yadā yauvanaṃ bheje mānuṣaṃ ca purā sthitaḥ |
tathātathā ca tāpena kāmotthena prapīḍyate || 19 ||
[Analyze grammar]

tato'sau vīkṣate nārīṃ kanyāṃ vātha tapasvinīm |
avikalpamanā bheje rūpasaubhāgyagarvitaḥ || 20 ||
[Analyze grammar]

tatastaṃ byasanārtaṃ ca dṛṣṭvā cārāyaṇo muniḥ |
svayaṃ niḥsārayāmāsa prakopena nijāśramāt || 21 ||
[Analyze grammar]

sa ca pitrā parityakto bhramamāṇastatastataḥ |
camatkārapuraṃ prāptaḥ śākalyo yatra tiṣṭhati || 22 ||
[Analyze grammar]

nāmnā brāhmaṇaśārdūlo nāgaro vedapāragaḥ |
vṛtaḥ śiṣya sahasreṇa vedavidyāṃ pracārayan || 23 ||
[Analyze grammar]

atha taṃ sa praṇamyoccaiḥ śiṣyatvaṃ samupāgataḥ |
vedādhyayanasaṃpanno babhūvātha cirādapi || 24 ||
[Analyze grammar]

etasminneva kāle nu ānartādhipatiḥ svayam |
āgatastiṣṭhate yatra jalaśāyī hariḥ svayam || 25 ||
[Analyze grammar]

cāturmāsyavrataṃ tena gṛhītaṃ tatpurastadā |
prārthitastu tato viprāḥ śākalyastaina bhūbhujā || 26 ||
[Analyze grammar]

śāṃtikaṃ pauṣṭikaṃ nityaṃ tvayā kāryaṃ mamālaye |
yāvattiṣṭhāmyahaṃ cātra prasādaḥ kriyatāmiti || 27 ||
[Analyze grammar]

bāḍhamityeva sa proktvā dākṣiṇyena dvijottamāḥ |
ekaikaṃ preṣayāmāsa svaśiṣyaṃ tasya maṃdire || 28 ||
[Analyze grammar]

sa śāṃtikaṃ vidhāyātha dattvāśīḥ pārthivasya ca |
saṃprāpya dakṣiṇāṃ tasmātpunareti ca taṃ dvijam || 29 ||
[Analyze grammar]

śākalyāya ca tāṃ dattvā dakṣiṇāṃ nijamaṃdire |
jagāma nityamevaṃ hi vyavahāro vyavasthitaḥ || 30 ||
[Analyze grammar]

anyasminnahani prāpte śākalyena visarjitaḥ |
śāṃtyarthaṃ yājñavalkyastu pārthivasyaniveśanam || 31 ||
[Analyze grammar]

tasya bhūpasya rūpāḍhayā maṃtharāsti vilāsinī |
rātrau ca kāmitā tena kāmāḍhayena sukāminī || 32 ||
[Analyze grammar]

bhāvairvātsyāyanaproktaiḥ samāliṃganapūrvakaiḥ |
sa tayā vividhaiḥ kṛtto mayūrapadakādibhiḥ |
śarīre cādhare caiva tathā maṇipravālakaiḥ || 33 ||
[Analyze grammar]

saṃprāpto'dhyayanārthāya yāvacchākalyasannidhau |
tāvatsaṃpreṣitastena śāṃtyarthaṃ bhūpamaṃdire || 34 ||
[Analyze grammar]

so'pi saṃpreṣitastena gatvā taṃ pārthivālayam |
śāṃtikaṃ ca tataścakre yathoktavidhinā dvijāḥ || 35 ||
[Analyze grammar]

śāṃtikasyāvasāne tu pragṛhya kalaśodakam |
paṃcāṃgaiḥ kalpitaṃ rudraiḥ svayamevābhimaṃtritaiḥ || 36 ||
[Analyze grammar]

sākṣataṃ sumanoyuktaṃ samādāya gatastataḥ |
saṃtiṣṭhate nṛpo yatra ānarto tratasaṃyutaḥ || 37 ||
[Analyze grammar]

dyāmālekhīti maṃtraṃ sa proccārya vidhipūrvakam |
chaṃdarṣisahitaṃ caiva yāvatkṣipati mastake |
tāvannirīkṣitastena nakhalekhāvikartitaḥ || 38 ||
[Analyze grammar]

khaṃḍitenādhareṇaiva tato'bhūddurmanā nṛpaḥ || 39 ||
[Analyze grammar]

viṭaprāyaṃ tu taṃ dṛṣṭvā malināṃbaradhāriṇam |
taṃ provāca vihasyoccai dehi viprā'kṣatāñjalam || 40 ||
[Analyze grammar]

maṃdurāyāṃ sthitaṃ yacca kāṣṭhametatpradṛśyate |
yājñavalkyastato dṛṣṭvā sakopastamupādravat || 41 ||
[Analyze grammar]

kṣiptvā tatra jalaṃ viprāḥ sākṣataṃ gṛhamāgamat |
agṛhya dakṣiṇāṃ tasya pārthivasya yathāsthitām || 42 ||
[Analyze grammar]

etasminnaṃtare tasya dhavakāṣṭhasya sarvataḥ |
niṣkrāṃtā vividhāḥ śākhāḥ pallavaiḥ samalaṃkṛtāḥ || 43 ||
[Analyze grammar]

taddṛṣṭvā vismitaḥ so'tha ānartādhipatirnṛpaḥ |
paścāttāpaṃ paraṃ cakre dhiṅmayaivamanuṣṭhitam || 44 ||
[Analyze grammar]

sa nūnaṃ vibudhaḥ ko'pi viprarūpeṇa saṃgataḥ |
yenedṛśaḥ prabhāvo'yaṃ tasya maṃtrasya saṃsthitaḥ || 45 ||
[Analyze grammar]

yadyahaṃ pratigṛhṇāmi tasya mantroditaṃ jalam |
jarāmaraṇahīnastu tadbhavābhi na saṃśayaḥ || 46 ||
[Analyze grammar]

evaṃ ciṃtayatastasya taddinaṃ vismitasya ca |
pārthivasya dvijaśreṣṭhā jātaṃ varṣaśatopamam || 47 ||
[Analyze grammar]

divase tu samākrāṃte kathaṃcittasya bhūpateḥ |
vibhāvarī kṣayaṃ yāti kathaṃcinnaiva śāradī || 48 ||
[Analyze grammar]

tataḥ prabhātasamaye samutthāya mahīpatiḥ |
āhvayāmāsa śākalyaṃ puruṣairāptakāribhiḥ || 49 ||
[Analyze grammar]

tataḥ provāca vinayātsādaraṃ prāṃjaliḥ sthitaḥ |
kalye śiṣyaḥ samāyāto yastvadīyo mamāṃtikam || 50 ||
[Analyze grammar]

śāṃtyarthaṃ preṣaṇīyastu so'dyāpi ca dvijottama |
tasyopari parā bhaktirmama jātā'dya kevalam || 51 ||
[Analyze grammar]

sa tatheti pratijñāya gatvā'tha nijamandiram |
provāca yājñavalkyaṃ ca śāṃtyarthaṃ ślakṣṇayā girā || 582 ||
[Analyze grammar]

gaccha vatsa tvamadyaiva pārthivasya niveśanam |
śāṃtyarthaṃ tena bhūyo'pi tvamevāśunimaṃtritaḥ || 53 ||
[Analyze grammar]

yājñavalkya uvāca |
nāhaṃ yāsyāmi taddharmye śāṃtyarthaṃ dvijapuṃgava |
anādareṇa dṛṣṭo'haṃ nāśīrme ca samāhṛtā || 54 ||
[Analyze grammar]

kāṣṭhopari mayā dattā tasya vākyādasaṃśayam |
tasmātpreṣaya cānyaṃ tvaṃ guro śiṣyaṃ vicakṣaṇam |
ānartaṃ raṃjayedyastu vivekena samanvitam || 55 ||
[Analyze grammar]

śākalya uvāca |
rājā'deśaḥ sadā kāryaḥ puruṣairdeśavāsibhiḥ |
yogakṣemavidhānāya tathā lābhāya kevalam || 56 ||
[Analyze grammar]

pratikūlo bhavedyastu pāthivānāṃ sa mandadhīḥ |
na tasya jāyate saukhyaṃ kathaṃciddvijasattama || 57 ||
[Analyze grammar]

ye jātyādi mahotsekānna nareṃdrānupāsate |
teṣāmāmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam || 58 ||
[Analyze grammar]

evaṃ tayorvivadatostadā vai guruśiṣyayoḥ |
bhūyo'pi tatra saṃprāptāḥ puruṣāḥ pārthiveritāḥ || 59 ||
[Analyze grammar]

procuśca tvarayā yuktāḥ śākalyaṃ prāṃjalisthitāḥ |
śiṣyaṃ taṃ preṣaya kṣipraṃ rājā mārgaṃ pratīkṣate || 60 ||
[Analyze grammar]

asakṛtprocyamāno'pi yadā gacchati naiva saḥ |
tadā saṃpreṣayāmāsa uddālakamathāruṇim || 61 ||
[Analyze grammar]

śiṣyaṃ vinayasaṃpannaṃ kṛtāṃjalipuṭaṃ sthitam |
gaccha vatsa samādeśātsāṃprataṃ nṛpamaṃdiram || 62 ||
[Analyze grammar]

śāṃtikarma vidhāyātha svādhyāyaṃ ca tataḥ kuru || 63 ||
[Analyze grammar]

sa tatheti pratijñāya gatvā taṃ pārthivālayam |
cakāra śāṃtikaṃ karma vidhidṛṣṭena karmaṇā || 64 ||
[Analyze grammar]

tataḥ kalaśatoyaṃ sa sākṣataṃ sumanonvitam |
gṛhītvopādravattatra yatra rājā vyavasthitaḥ || 65 ||
[Analyze grammar]

rājovāca |
svakīyamantraliṃgena abhiṣekaṃ tu yaccha bhoḥ |
kāṣṭhasyāsya yadagre te protthitaṃ tiṣṭhate dvija || 66 ||
[Analyze grammar]

tatastena śubhaṃ maṃtraṃ procyābhīṣṭaṃ jalaṃ svayam |
abhiṣicya ca tatkāṣṭhaṃ tataśca svagṛhaṃ yayau || 67 ||
[Analyze grammar]

tāvadrūpaṃ ca tatkāṣṭhaṃ dṛṣṭvā'narto mahīpatiḥ |
viṣādasahitaścaiva paścāttāpasamanvitaḥ || 68 ||
[Analyze grammar]

bhūyastu preṣayāmāsa yājñavalkyakṛte tadā |
anyaṃ dūtaṃ vidagdhaṃ ca śākalyasya dvijāśrayam || 69 ||
[Analyze grammar]

vedanā kāyasaṃsthā me vartate dvijasattama |
śāṃtyarthaṃ preṣayā kṣipraṃ taṃ śiṣyaṃ pūrvasaṃcitam || 70 ||
[Analyze grammar]

apamānaṃ kṛtaṃ tasya mayā kalye dvijottama |
tena me sahasā vyādhirāśīrvādamanicchataḥ || 71 ||
[Analyze grammar]

tasmātpreṣaya me śīghraṃ yena me svasthatā bhavem |
asakṛtprocyamāno'pi yadā naiva sa gacchati || 72 ||
[Analyze grammar]

yājñavalkyastataḥ śiṣyamanyaṃ provāca sādaram |
tatastaṃ madhukaṃ paigyaṃ preṣayāmāsa tadgṛhe || 73 ||
[Analyze grammar]

tenāpi vihitaṃ tacca yathoddālakanirmitam |
āśīrvādo nṛpoddeśāddattaḥ kāṣṭhasya tasya ca || 74 ||
[Analyze grammar]

tadrūpamapi tatkāṣṭhaṃ dṛṣṭvā bhūyo'pi pārthivaḥ |
anyaṃ saṃpreṣayāmāsa yājñavalkyakṛte naram || 79 ||
[Analyze grammar]

asakṛtprocyamāno'pi yājñavalkyo vrajenna hi |
yadā tadā bahuguṇamanyaṃ śiṣyaṃ pradiṣṭavān || 76 ||
[Analyze grammar]

pracūḍaṃ bhāgavittiṃ ca so'pi gatvā yathā purā |
cakāra śāṃtikaṃ karma yathā tābhyāṃ purā kṛtam || 77 ||
[Analyze grammar]

tataḥ śāṃtyudakaṃ tasminprākṣipaccaiva dāruṇi |
maṃtravacca tathāpyeva tadrūpaṃ ca vyavasthitam || 78 ||
[Analyze grammar]

tataḥ svayaṃ yayau rājā śākalyasya niveśanam |
yājñavalkyasya mantrārthaṃ paścāttāpasamanvitaḥ || 79 ||
[Analyze grammar]

praṇamya sa dvijaśreṣṭhaḥ śākalyaṃ ca dvijottamam |
śāṃtyarthaṃ mama harmye tvaṃ kalye śiṣyaṃ samādiśa |
yena me jāyate śāṃtiḥ śarīrasya dvijottama || 80 ||
[Analyze grammar]

tataḥ provāca śākalyo yājñavalkyaṃ dvijottamāḥ |
bhūyo'pi śṛṇvatastasya ānartasya mahīpateḥ || 81 ||
[Analyze grammar]

yājñavalkya drutaṃ gaccha mamādeśānnṛpālayam |
rājñosya roganāśāya śāṃtikaṃ kuru putraka || 82 ||
[Analyze grammar]

yājñavalkya uvāca |
nāhaṃ tatra gamiṣyāmi guro maivaṃ bravīhi mām |
apamānaḥ kṛto'nena guro mama mahībhujā || 83 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā sa kopaṃ paramaṃ gataḥ |
abravīdbhartsamānastu yājñavalkyaṃ tataḥ param || 84 ||
[Analyze grammar]

ekamapyakṣaraṃ yastu guruḥ śiṣye nivedayet |
pṛthivyāṃ nāsti taddravyaṃ yaddattvā cānṛṇī bhavet || 85 ||
[Analyze grammar]

yasmāttvaṃ śiṣyatāṃ gatvā mama vākyaṃ karoṣi na |
tasmāttvāṃ yojayiṣyāmi brahma śāpena sāṃpratam || 86 ||
[Analyze grammar]

yājñavalkya uvāca |
anyāyena hi cecchāpaṃ guro mama pradāsyasi |
ahamapyeva dāsyāmi pratiśāpaṃ tavādhunā || 87 ||
[Analyze grammar]

gurorapyavaliptasya kāryākāryamajānataḥ |
utpathe vartamānasya parityāgo vidhīyate || 88 ||
[Analyze grammar]

tasmāttvaṃ hi mayā tyaktaḥ sāṃprataṃ hi na me guruḥ |
aviśaṣeṇa śiṣyārthaṃ yadādeśaṃ prayacchasi || 89 ||
[Analyze grammar]

yāvaṃtaste sthitāḥ śiṣyāstāvadbhirdivasairaham |
tavādeśaṃ kariṣyāmi nocedyāsyāmi dūrataḥ || 90 ||
[Analyze grammar]

śākalya uvāca |
yadi gacchasi cānyatra tattvaṃ vidyāṃ parityaja |
yāṃ mayā pāṭhitaḥ pāpa vraja paścātkuśiṣya bhoḥ || 91 ||
[Analyze grammar]

mayābhimaṃtritaṃ toyaṃ kṣurikāmuṇḍasaṃbhavam |
piba tasyāḥ prabhāveṇa śīghrameva tyajiṣyasi |
jaṭharānmāmakīṃ vidyāṃ tvayādhītā purā tu yā || 92 ||
[Analyze grammar]

evamuktvā sa cāmaṃtrya maṃtrairātharvaṇairjalam |
pānāya pradadau tasmai vāṃtyarthaṃ sadvijottamaḥ || 93 ||
[Analyze grammar]

yājñavalkyo'pi tatpītvā jalaṃ tenābhimaṃtritam |
vāṃtiṃ kṛtvā sahānnena tadvidyāṃ tāṃ parityajat || 94 ||
[Analyze grammar]

tato mūḍhatvamāpanno viśvāmitrahradaṃ śubham |
gatvā snāto vidhānena śuci rbhūtvā samāhitaḥ || 95 ||
[Analyze grammar]

cakāra mūrtīstā bhaktyā raverdvādaśasaṃkhyayā |
pratiṣṭhāpya tataḥ sarvāḥ pūjayāmāsa bhaktitaḥ || 96 ||
[Analyze grammar]

dhātā mitro'ryamā śakro varuṇaḥ sāṃba eva ca |
bhago vivasvānpūṣā ca savitā daśamastathā |
ekādaśastathā tvaṣṭā viṣṇurdvādaśa ucyate || 97 ||
[Analyze grammar]

evaṃ dvādaśadhā sūryaḥ sthāpito'tra vipaścitā |
ārādhitastato nityaṃ gandhapuṣpānulepanaiḥ || 98 ||
[Analyze grammar]

tataḥ kālena mahatā gatvā pratyakṣatāṃ raviḥ |
provāca sundaraṃ prītyā vākyametanmuniṃ prati || 99 ||
[Analyze grammar]

yājñavalkya pratuṣṭo'haṃ tava brāhmaṇasattama |
iṣṭaṃ dadāmi te brūhi yadyatsaṃprati vāṃchitam || 100 ||
[Analyze grammar]

yājñavalkya uvāca |
varaṃ dadāsi cenmahyaṃ vedapāṭhe niyojaya |
māṃ vibho yena śiṣyatvaṃ tava gacchāmi sāṃpratam || 101 ||
[Analyze grammar]

āditya uvāca |
mayā paryaṭanaṃ kāryaṃ sadaiva dvijasattama |
meroḥ pradakṣiṇārthāya lokālokakṛte dvija || 102 ||
[Analyze grammar]

tatkathaṃ yojayāmi tvāṃ vedapāṭhena sa dvija || 103 ||
[Analyze grammar]

tasmāttvaṃ laghutāṃ gatvā mama mukhyahayasya ca |
śravaṇe tiṣṭha madvākyāttejasā caiva yena me || 104 ||
[Analyze grammar]

na dahyasi mahābhāga tatra stho'dhyayanaṃ kuru |
sa tatheti pratijñāya praviśyādityavājinaḥ || 105 ||
[Analyze grammar]

karṇe'paṭhattato vedāṃścaturo'pi ca tanmukhāt |
aṃgopāṃgasamopetānpariśiṣṭasamanvitān || 106 ||
[Analyze grammar]

tataḥ samāpte sa prāha prārthayasva vibho hi mām |
pradāsyāmi na sandehastavādya gurudakṣiṇām || 107 ||
[Analyze grammar]

āditya uvāca |
yāni sūktāni ṛgvede madīyāni dvijottama |
sāvanāni yajurvede sāmāni ca tṛtīyake || 108 ||
[Analyze grammar]

kalpoktāni caturthe ca tāni sarvāṇi bhūtale |
tvayā pracāraṇīyāni kṛtvā vyākhyānamuttamam || 9 ||
[Analyze grammar]

ye dvijāstāni sarvāṇi kīrtayiṣyaṃti me puraḥ |
te sarve pāpa nirmuktāḥ prayāsyaṃti divālayam || 110 ||
[Analyze grammar]

vyākhyāsyaṃti punarye ca mama bhaktiparāyaṇāḥ |
te yāsyaṃti dvijā muktiṃ satyametanmayoditam || 111 ||
[Analyze grammar]

sūta uvāca |
evaṃ vedānpaṭhitvā sa pradattvā gurudakṣiṇām |
sūryāyābhyāgato bhūyaścamatkārapuraṃ prati || 112 ||
[Analyze grammar]

tataḥ śākalyamabhyetya gurustvaṃ prāṅ mama sthitaḥ |
prārthayasva mahābhāga dāsyāmi gurudakṣiṇām || 113 ||
[Analyze grammar]

jyeṣṭho bhrātā pitā caiva mātā caiva gurustathā |
vairuddhyenāpi vartaṃte yadyete dvijasatama |
tathāpi pūjanīyāśca puruṣeṇa na saṃśayaḥ || 114 ||
[Analyze grammar]

sāṃgopāṃgā mayādhītā vedāścatvāra eva ca |
adhītāścaiva sarveṣāṃ teṣāmartho'vadhāritaḥ || 115 ||
[Analyze grammar]

tattvaṃ vada mahābhāga kāṃ te yacchāmi dakṣiṇām || 116 ||
[Analyze grammar]

śākalya uvāca |
yāni vedarahasyāni sūryeṇa kathitāni te || 117 ||
[Analyze grammar]

yaiḥ syātpāpapraṇāśaśca vyākhyātaiḥ paṭhitaistathā |
tāni me kīrtaya kṣiprameṣā me gurudakṣiṇā || 118 ||
[Analyze grammar]

yājñavalkya uvāca |
tadāgaccha mayā sārdhaṃ yatra sūryāḥ pratiṣṭhitāḥ |
mayā dvādaśa teṣāṃ ca kīrtayiṣyāmi cātrataḥ || 119 ||
[Analyze grammar]

tacchrutvā śiṣyasaṃyuktaḥ śākalyastaiśca saddvijaiḥ |
śiṣyaistiṣṭhanti ye tatra sthāpitāstena bhāskarāḥ || 120 ||
[Analyze grammar]

tatastu kīrtayāmāsa vyākhyānaṃ tatpuraḥ sthitaḥ |
vedāntānāṃ ca sarveṣāṃ yathoktaṃ raviṇā purā || 121 ||
[Analyze grammar]

avasāne ca teṣāṃ tu catuścaraṇasaṃbhavaiḥ |
brāhmaṇairyājñavalkyastu vedāntajñaiḥ pratoṣitaḥ || 122 ||
[Analyze grammar]

proktastava prasādena vedāṃtajñā vayaṃ sthitāḥ |
śrutādhyayanasaṃpannā yācasva gurudakṣiṇām || 123 ||
[Analyze grammar]

yājñavalkya uvāca |
eteṣāṃ bhāskarāṇāṃ ca madīyānāṃ puro dvijāḥ |
kīrtayiṣyaṃti ye viprāsteṣāṃ yuṣmatprasādataḥ |
bhūyā svargagatirviprā eṣā me guru dakṣiṇā || 124 ||
[Analyze grammar]

ye punarbhaktisaṃyuktāḥ kariṣyaṃti vicāraṇam |
teṣāṃ turyapadaṃ yacca jarāmaraṇavarjitam || 125 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
bhaviṣyati kalau viprā dausthyabhāvasamanvitāḥ |
paṭhane naiva śaktāśca vyākhyānasya ca kā kathā || 126 ||
[Analyze grammar]

tasmātsārasvataṃ brūhi vedānāṃ dvijasattama |
api dausthyasamāyuktā yena te kīrtayaṃti ca || 127 ||
[Analyze grammar]

yājñavalkya uvāca |
rathaṃ yuñjaṃti sūktaṃ yatprathamaṃ vittalakṣaṇam |
triṣṭubheti ca yatsūktaṃ tathādyaṃ brāhmaṇottamāḥ || 1293 ||
[Analyze grammar]

citraṃ devānāmiti ca tathānyattasya vallabham |
haṃsaḥ śuciṣadityuktaṃ tataścāpi praharṣadam || 129 ||
[Analyze grammar]

pāvamānaṃ tathā sūktaṃ ye paṭhiṣyaṃti bahvṛcaḥ |
ityeṣāmādyamevaṃ tu te yāsyaṃti parāṃ gatim || 130 ||
[Analyze grammar]

ekaviṃśatisāmāni ādityeṣṭāni yāni ca |
sāmagāḥ kīrtayiṣyaṃti ye'trasthāḥ śucayaḥ sthitāḥ || 131 ||
[Analyze grammar]

niścayaṃ tu paraṃ dhṛtvā ye'pi stoṣyaṃti bhāskaram |
tataste'pi prayāsyaṃti nirbhidya ravimaṃḍalam || 132 ||
[Analyze grammar]

kṣurikāsaṃpuṭaṃ caiva sūryakalpaṃ tathaiva ca |
śāṃtikalpasamāyuktaṃ kīrtayiṣyaṃti ye dvijāḥ || 133 ||
[Analyze grammar]

atharvapāṭhakāste'pi prayāsyaṃti parāṃ gatim |
mūrkhā api samāgatya saṃprāpte sūryavāsare || 134 ||
[Analyze grammar]

praṇāmaṃ ye kariṣyaṃti śraddhayā parayā yutāḥ |
saptarātrakṛtātpāpānmuktiṃ prāpsaṃti te dvijāḥ || 135 ||
[Analyze grammar]

sūta uvāca |
tatheti taiḥ pratijñāte catuścaraṇasaṃbhavaiḥ |
brāhmaṇairyājñavalkyastu vijñāto yena kena tu || 136 ||
[Analyze grammar]

videhena tataḥ prāptaḥ śravaṇārthaṃ narādhipaḥ |
vedāṃtānāṃ ca sarveṣāṃ ratnākhyena mahībhujā || 137 ||
[Analyze grammar]

tenāpi ca parijñāya māhātmyaṃ sūryasaṃ bhavam |
tataḥ saṃsthāpitaḥ sūryastasminsthāne dvijottamāḥ || 138 ||
[Analyze grammar]

taṃ cāpi sūryavāreṇa yaḥ prapaśyati mānavaḥ |
saptarātrakṛtātpāpānmucyate nātra saṃśayaḥ || 139 ||
[Analyze grammar]

etadvaḥ kathitaṃ sarvaṃ māhātmyaṃ sūryasaṃbhavam |
yaḥ śṛṇoti naro bhaktyā aśvamedhaphalaṃ labhet || 140 ||
[Analyze grammar]

saṃkrāṃtau yatpradānena sūrye vā śravaṇena tu |
tatphalaṃ samavāpnoti śrutvā māhātmyamutamam || 191 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭakeśvarakṣetramāhātmye dvādaśārkotpattiratnādityotpattimāhātmye yājñavalkyavṛttāṃtavarṇanaṃ nāmāṣṭasaptatyuttaradviśatatamo'dhyāyaḥ || 278 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 278

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: