Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
ki nāmāno dvijāste ca vārāṇasyāḥ samāgatāḥ |
ekādaśaprakāro'sau yeṣāṃ rudraḥ prabhaktitaḥ |
tatsaṃjñāśca samācakṣva vistareṇa mahāmune || 1 ||
[Analyze grammar]

sūta uvāca |
ekasteṣāṃ mṛgavyādho vikhyāto bhuvanatraye |
dvitīyaḥ sarvasaṃjñaśca niṃditaśca tṛtīyakaḥ || 2 ||
[Analyze grammar]

mahāyaśāścaturthastu kathyate munisattamāḥ |
ajaikapāda ityuktaḥ paṃcamo muni sattamāḥ || 3 ||
[Analyze grammar]

ahirbudhnyastathā ṣaṣṭhaḥ pinākī saptamastathā |
paraṃ tapastathānyastu dahano navamastathā || 4 ||
[Analyze grammar]

īśvaro daśamaḥ proktaḥ kapālī cāṃti mastathā |
teṣāmetāni nāmāni sthitānyeva hi yāni ca |
rudrāṇāmapi tānyeva vihitāni hareṇa tu || 5 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kāni dānāni śasyāni tadarthaṃ vada no drutam |
japaścaiva purā proktastvayā kāryo yathaiva ca || 6 ||
[Analyze grammar]

sūta uvāca |
taduddiśya pradātavyamekaikasya pṛthakpṛthak |
pratyakṣāśca mahābhāga dātavyā dhenavaḥ kramāt || 7 ||
[Analyze grammar]

mṛgavyādhāya pratyakṣā gaurdeyā ca guḍodbhavā |
kapāline pradātavyā navanītasamudbhavā || 8 ||
[Analyze grammar]

ajapādāya cājyotthā ahirbudhnyāya hemajā |
pinākine pradātavyā dhenurlavaṇasambhavā || 9 ||
[Analyze grammar]

paraṃtapāya viprendrāstathaiva rasasa mbhavā |
annajā dahanāyoktā īśvarāya jalodbhavā || 10 ||
[Analyze grammar]

etā dadāti yo viprā eteṣāṃ ca mahātmanām |
cakravartī bhavennūnametadāha pitāmahaḥ || 11 ||
[Analyze grammar]

anyatrāpi pradattāśca kiṃ punarbhavasaṃnidhau |
tasmātsarvaprayatnena etā deyāḥ prayatnataḥ || 12 ||
[Analyze grammar]

dhenavo yo na śaktaḥ syādekā deyā prayatnataḥ |
sarveṣāmeva rudrāṇāṃ bhartṛyajñavaco yathā || 13 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye ekādaśarudrasamīpe dānamāhātmyavarṇanaṃ nāma saptasaptatyuttaradviśatatamo'dhyāyaḥ || 277 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 277

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: