Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
tathānye'pi vasantīha rudrā ekādaśaiva tu |
sañjātā brāhmaṇaśreṣṭhā munīnāṃ hitakāmyayā || 1 ||
[Analyze grammar]

yairdṛṣṭaiḥ pūjitai rvāpi stutairvātha namaskṛtaiḥ |
vipāpmā jāyate martyaḥ sarvadoṣavivarjitaḥ || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
eka eva śruto rudro na dvitīyaḥ kathaṃcana |
gaurī bhāryāpriyā yasya skandaḥ putraḥ prakīrtitaḥ || 3 ||
[Analyze grammar]

tenaikaṃ vidmahe rudraṃ nānyamīśaṃ kathaṃcana |
tasmādbrūhi mahābhāga sarvānetānsuvistarāt || 4 ||
[Analyze grammar]

sūta uvāca |
satyametanmahābhāgā yadbhavadbhirudāhṛtam |
eka eva sthito rudro na dvitīyaḥ kathaṃcana || 5 ||
[Analyze grammar]

paraṃ yathā ca sañjātā rudrā ekādaśātra bhoḥ |
tathāhaṃ kīrtayiṣyāmi śṛṇudhvaṃ susamāhitāḥ || 6 ||
[Analyze grammar]

vārāṇasyāṃ purā saṃsthā munayaḥ śaṃsitavratāḥ |
hāṭakeśvaradevasya darśanārthaṃ samutsukāḥ || 7 ||
[Analyze grammar]

prasthitāḥ samayaṃ kṛtvā spardhamānāḥ parasparam |
ahaṃpūrvamahaṃ pūrvaṃ vīkṣayiṣyāmi taṃ vibhum || 8 ||
[Analyze grammar]

sarveṣāmagrato bhūtvā pātāle hāṭakeśvaram |
yaścādau tatra gatvā ca nekṣayiṣyati taṃ haram |
sarveṣāṃ śramajaṃ pāpaṃ tasyaikasya bhaviṣyati || 9 ||
[Analyze grammar]

evamuktvā tataḥ sarve vārāṇasyāṃ tataḥ param |
prasthitā dhāvamānāśca vegena mahatā tataḥ || 10 ||
[Analyze grammar]

etasminnantare devo hāṭakeśvarasaṃjñitaḥ |
jñātvā teṣāmabhiprāyaṃ mithaḥ sparddhāsamudbhavam |
ātmano darśanārthāya bahubhaktipuraskṛtam || 11 ||
[Analyze grammar]

laghunā rakṣyamāṇena sarveṣāṃ ca mahātmanām |
nāgaraṃdhreṇa niṣkramya pātālāccaiva tatkṣaṇāt || 12 ||
[Analyze grammar]

ekādaśaprakāraṃ sa kṛtvā rūpaṃ manoharam |
triśūlabhṛttrinetraṃ ca kapardena vibhūṣitam || 13 ||
[Analyze grammar]

śaśikhaṃḍadharaṃ caiva ruṇḍamālāpradhārakam |
samaṃ caiva sthitasteṣāṃ darśane śaṃkaraḥ prabhuḥ || 183 ||
[Analyze grammar]

tataste vai samālokya purasthaṃ vṛṣabhadhvajam |
jānubhyāṃ dharaṇīṃ gatvā stutiṃ cakrustatastataḥ || 15 ||
[Analyze grammar]

eko jānāti devo'yaṃ mama saṃdarśanaṃ gataḥ |
devadevo mahādevaḥ prathamaṃ bhaktavatsalaḥ || 16 ||
[Analyze grammar]

anyo jānāti me pūrvaṃ jātaste tāpasottamaḥ |
stutiṃ cakruśca vipreṃdrā jānubhyāmavaniṃ gatāḥ || 17 ||
[Analyze grammar]

tāpasā ūcuḥ |
namo devādhidevāya sarvadevamayāya ca |
namaḥ śāṃtāya sūkṣmāya namaścāṃdhakabhedine || 18 ||
[Analyze grammar]

namo'stu sarvarudrebhyo ye divaṃ saṃśritāḥ sadā |
jīvāpayaṃti jagatīṃ vāyubhiśca pṛthagvidhaiḥ || 19 ||
[Analyze grammar]

namo'stu sarvarudrebhyo ye sthitā vāruṇīṃ diśam |
rakṣaṃti sarvalokāṃśca piśācānāṃ durātmanām || 20 ||
[Analyze grammar]

namo'stu sarvarudrebhyo diśamūrdhvaṃ samāśritāḥ |
rakṣaṃti sakalāṃllokānbhūtārnāṃ jaṃbhakādbhayāt || 21 ||
[Analyze grammar]

namo'stu sarvarudrebhyo ye'dha ūrdhvaṃ samāśritāḥ |
rakṣaṃti sakalāṃllokānkūṣmāṃḍānāṃ bhayātsadā || 22 ||
[Analyze grammar]

asaṃkhyātāḥ sahasrāṇi ye rudrā bhūmimāśritāḥ |
namastebhyo'pi sarvebhyasteṣāṃ rakṣaṃti ye rujaḥ || 23 ||
[Analyze grammar]

evaṃ stutāstu te rudrā ekādaśatapasvibhiḥ |
ekādaśāpi tānprocurbhaktinamrāṃstu tāpasān || 24 ||
[Analyze grammar]

rudrā ūcuḥ |
ekādaśaprakāro'haṃ tuṣṭo vastāpasottamāḥ |
bahubhaktyatirekeṇa vriyatāṃ ca yathepsitam || 25 ||
[Analyze grammar]

tāpasā ūcuḥ |
yadi tuṣṭosi no deva yadi yacchasi vāṃchitam |
ekādaśaprakāraistu sadā stheyamihaiva tu || 26 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre sarvatīrthamaye śubhe |
ārādhanaṃ prakurvāṇā vasāmo yena vai vayam || 27 ||
[Analyze grammar]

śrībhagavānuvāca |
ekādaśaprakārā yā mūrtayo nirmitā mayā |
etābhireva sarvābhiḥ sthāsyāmyatra sadaiva hi || 28 ||
[Analyze grammar]

ādyā tu mama yā mūrtiḥ sā kailāsaṃ samāśritā |
saṃtiṣṭhati sadaivātra kailāse parvatottame || 29 ||
[Analyze grammar]

etāstu mūrtayo'smākaṃ sthāsyaṃtyatraiva sarvadā |
sarveṣāmeva lokānāṃ hitāya dvijasattamāḥ || 30 ||
[Analyze grammar]

nāmabhiśca krameṇaiva yuṣmadīyaiḥ svayaṃ dvijāḥ |
viśvāmitrahrade snātvā etā mūrtīrmamātra vai |
pūjayiṣyaṃti ye martyāste yāsyaṃti parāṃ gatim || 31 ||
[Analyze grammar]

kiṃ vācā bahunoktena bhūyobhūyo dvijottamāḥ |
yā tāsāṃ kriyate pūjā ekādaśaguṇā bhavet || 32 ||
[Analyze grammar]

evamuktvā trinetrastu tatraivādarśanaṃ gataḥ |
te'pi tatrāśramaṃ kṛtvā śraddhayā parayā yutāḥ |
mūrtīśca tāḥ samārādhya saṃprāptāḥ paramaṃ padam || 33 ||
[Analyze grammar]

anyo'pi yaḥ pumāṃstāśca ārādhayati śraddhayā |
sa yāti paramaṃ sthānaṃ yatra devo maheśvaraḥ || 34 ||
[Analyze grammar]

tataḥ prabhṛti te jātā rudrā ekādaśaiva tu |
saṃkhyayā devadevasya maheśvaravapurdharāḥ || 35 ||
[Analyze grammar]

tejottamāste saṃyuktāstrinetrāḥ śūlapāṇayaḥ |
etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ || 36 ||
[Analyze grammar]

ekādaśaprakārastu yathā jāto maheśvaraḥ |
caitre māsi site pakṣe caturdaśyāṃ dine sthite || 37 ||
[Analyze grammar]

yastānpūjayate bhaktyā sa yāti paramāṃ gatim |
adhano dhanamāpnoti hyaputraḥ putravānbhavet || 38 ||
[Analyze grammar]

sarogo rogamuktastu parābhūto ripukṣayam |
tatsamārādhanādeva kāmānaṃtyamavāpnuyāt || 39 ||
[Analyze grammar]

yaḥ punaḥ śivadīkṣāḍhyo bhasmasnānaparāyaṇaḥ |
tatsamārādhanaṃ kuryācchṛṇu tasyāpi yatphalam || 40 ||
[Analyze grammar]

yadanyaḥ prāpnuyānmartyastatpūjāsaṃbhavaṃ phalam |
ṣaḍakṣareṇa maṃtreṇa puṣpeṇaikena tatphalam || 41 ||
[Analyze grammar]

śivadīkṣādharo yastu śataghnaṃ labhate phalam |
tasmācchataghnamāpnoti śaivātpāśupataśca yaḥ |
tasmātkālamukho yaśca mahāvratadharaśca yaḥ || 42 ||
[Analyze grammar]

mūrtīryāstāśca ye bhaktyā vinatāḥ pūjayaṃti ca |
sarveṣāmeva teṣāṃ tu phalaṃ śataguṇaṃ bhavet || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmya ekādaśarudrotpatti varṇanaṃ nāma ṣaṭsaptatyuttaradviśatatamo'dhyāyaḥ || 276 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 276

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: