Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
kathaṃ nityā bhagavatī harapatnī yaśasvinī |
yogasiddhiṃ sumahatīṃ prāpa māsacatuṣṭaye || 1 ||
[Analyze grammar]

mantrarājamimaṃ japtvā dvādaśākṣarasaṃbhavam |
etanme vistareṇa tvaṃ kathayasva yathātatham || 2 ||
[Analyze grammar]

brahmovāca |
cāturmāsye harau supte pārvatī niyatavratā |
manasā karmaṇā vācā haribhaktiparāyaṇā || 3 ||
[Analyze grammar]

cāruśṛṃge piturnityaṃ tiṣṭhaṃtī tapasi sthitā |
devadvijāgnigo'śvatthātithipūjāparāyaṇā || 4 ||
[Analyze grammar]

cāturmāsye'tha saṃprāpte vimale harivāsare |
jajāpa paramaṃ maṃtraṃ yathādiṣṭaṃ pinākinā || 5 ||
[Analyze grammar]

śaṃkhacakradharo viṣṇuścaturhastaḥ kirīṭadhṛk |
meghaśyāmoṃ'bujākṣaśca sūryakoṭisamaprabhaḥ || 6 ||
[Analyze grammar]

garuḍādhiṣṭhito hṛṣṭo vasanvyāpya jagattrayam |
śrīvatsakaustubhayutaḥ pītakauśeyavastrakaḥ || 7 ||
[Analyze grammar]

sarvābharaṇaśobhābhirabhidīptamahāvapuḥ |
babhāṣe pārvatīṃ viṣṇuḥ prasannavadanaḥ śubhām |
devi tuṣṭo 'smi bhadraṃ te kathayasva tavepsitam || 8 ||
[Analyze grammar]

pārvatyuvāca |
tajjñānamamalaṃ dehi yena nāvarttanaṃ bhavet |
ityuktaḥ sa mahāviṣṇuḥ pratyuvāca harapriyām || 9 ||
[Analyze grammar]

sa eva devadeveśastava vakṣyatyasaṃśayam |
sa eva bhagavānsākṣī dehāṃtarabahiḥsthitaḥ || 10 ||
[Analyze grammar]

viśvasraṣṭā ca goptā ca pavitrāṇāṃ ca pāvanaḥ |
anādinidhano dharmo dharmādīnāṃ prabhurhi saḥ || 11 ||
[Analyze grammar]

akṣaratrayasevyaṃ yatsakalaṃ brahma eva saḥ |
mūrttāmūrttasvarūpeṇa yo'jo janmadharo hi saḥ || 12 ||
[Analyze grammar]

mamādhikāro naivāsti vaktuṃ tava na saṃśayaḥ |
ityuktvā bhagavānīśo virarāma prahṛṣṭavān || 13 ||
[Analyze grammar]

etasminnaṃtare śaṃbhurgirijāśramamabhyagāt |
sarvabhūta gaṇairyukto vimāne sārvakāmike || 14 ||
[Analyze grammar]

tayā vai bhagavāndevaḥ pūjitaḥ parameśvaraḥ |
sakhīnāmapi pratyakṣamāścaryaṃ samajāyata || 15 ||
[Analyze grammar]

stutvā'tha taṃ mahādevaṃ viṣṇurdehe layaṃ yayau |
athovāca maheśānaḥ pārvatīṃ parameśvaraḥ || 16 ||
[Analyze grammar]

vimānavaramāruhya tuṣṭo'haṃ tava suvrate |
gatvaikāṃtapradeśaṃ te kathaye paramaṃ mahaḥ || 17 ||
[Analyze grammar]

evamuktvā bhagavatīṃ kare gṛhya mudānvitaḥ |
vimānavaramāropya līlayā prayayau tadā || 19 ||
[Analyze grammar]

nānādhātumayānadrīnnānāratnavicitritān |
nadīnirjharakuṃjāṃśca nadānkokilakūjitān || 19 ||
[Analyze grammar]

akhātāndevakhātāṃśca gaṃgādyāḥ saritastathā |
saugaṃdhikāṃśca kalhārānsahasradalapiṃjarān || 2 ||
[Analyze grammar]

darśanyakarṇikārāṃśca kovidārānmahādrumān |
tālāṃstamālānhiṃtālānpriyaṃgūnpanasānapi || 21 ||
[Analyze grammar]

tilakānbakulāṃścaiva bahūnapi ca puṣpitān |
kṣetrāṇi kalanābhāni piñjarāṇi vidarśayan || 22 ||
[Analyze grammar]

yayau devanadītīre gataṃ śaravaṇaṃ mahat |
phullakāśaṃ svarṇamayaṃ śarastaṃbagaṇānvitam || 23 ||
[Analyze grammar]

hema bhūmivibhāgasthaṃ vahnikāṃtimṛgadvijam |
tatra tīragatānāṃ ca munīnāmūrdhvaretasām || 24 ||
[Analyze grammar]

āśramānsa vimānāgre tiṣṭhanpatnyai pradarśayat |
ṣaṭkṛttikāśca dadṛśe pārvatī vanasannidhau || 25 ||
[Analyze grammar]

snātāḥ svalaṃkṛtāścandrapatnyastā virajāṃbarāḥ |
ūcustā yojitakarā ke'yaṃ putrāya gamyate || 26 ||
[Analyze grammar]

tatkathyatāṃ mahābhāge sa ca te darśanaṃ gataḥ || 27 ||
[Analyze grammar]

pārvatyuvāca |
mama bhāgyavaśātputraḥ kathamutsaṃgamāharet |
na hyabhāgyavaśātpuṃsāṃ kvāpi saukhyaṃ nirantaram || 28 ||
[Analyze grammar]

sutanāmnāpyahaṃ dṛṣṭvā bhavatīnāṃ ca darśanāt |
kimarthamiha saṃprāptāḥ kathyatāmavilaṃbitam || 29 ||
[Analyze grammar]

kṛttikā ūcuḥ |
vayaṃ tava sutaṃ nyastaṃ pradātumiha sundari |
cāturmāsye ravau snātumāgatā devanimnagām || 30 ||
[Analyze grammar]

pārvatyuvāca |
na hāsyāvasaraḥ sakhyaḥ satyameva hi kathyatām |
ekāṃtāvasare hāsyaṃ jāyate cetaretaram || 31 ||
[Analyze grammar]

kṛttikā ūcuḥ |
 satyaṃ vadāmahe devi tava trailokyaśobhite |
asya staṃbasamūhasya madhyasthaṃ bālakaṃ vṛṇu || 32 ||
[Analyze grammar]

kṛttikānāṃ vacaḥ śrutvā śaṃkitā pārvatī tadā |
dadarśa bālaṃ dīptābhaṃ ṣaṇmukhaṃ dīptavarcasam || 33 ||
[Analyze grammar]

taḍitkoṭipratīkāśaṃ rūpadivyaśriyā yutam |
vahniputraṃ ca gāṃgeyaṃ kārtikeyaṃ mahābalam || 34 ||
[Analyze grammar]

sā vatseti gṛhītvā taṃ kumāraṃ pāṇinā mudā |
vimānamadhyamādāya kṛtvotsaṃge hyuvāca ha || 35 ||
[Analyze grammar]

ciraṃjīva ciraṃ nanda ciraṃ naṃdaya bādhavān |
ityuktvā gāḍhamāliṃgya mūrdhni cāghrāya taṃ sutam || 36 ||
[Analyze grammar]

saṃhṛṣṭā paramodāraṃ bhāsvaraṃ hṛṣṭamānasam |
kārtikeyo mahāpremṇā praṇipatya maheśvaram || 37 ||
[Analyze grammar]

tataḥ prāṃjaliravyagraḥ prahṛṣṭenāṃtarātmanā |
tadvimānaṃ yayau śīghraṃ tīrtvā nadanadīpatīn || 38 ||
[Analyze grammar]

jaṃbudvīpamatikramya lakṣayojanamāyatam |
tataḥ samudraṃ dviguṇaṃ lavaṇodaṃ tathaiva ca || 39 ||
[Analyze grammar]

uttarāṃśca kurūnnītvā vimānenārkatejasā |
samudradviguṇaṃ dvīpaṃ kuśanābheti kīrtitam || 4 ||
[Analyze grammar]

divyalokasamākrāṃtaṃ divyaparvatasaṃkulam |
ikṣūdādviguṇaṃ dvīpaṃ taddvīpāddviguṇaḥ punaḥ || 41 ||
[Analyze grammar]

tamatikramya tatsindhordaviguṇaṃ krauṃcasaṃjñitam |
tato'pi dviguṇaḥ sindhuḥ surodo yakṣasevitaḥ || 42 ||
[Analyze grammar]

tato'pi dviguṇaṃ dvīpaṃ śākadvīpetisaṃjñitam |
arṇavadviguṇaṃ tasmādājyarūpaṃ sunirmitaṃ || 43 ||
[Analyze grammar]

paramasvādasaṃpūrṇaṃ yatra siddhāḥ samaṃtataḥ |
tasmācca dviguṇaṃ dvīpaṃ śālmalīvṛkṣasaṃjñitam || 44 ||
[Analyze grammar]

samudro dviguṇastatra dadhimaṃḍodasaṃbhavaḥ |
sādhyā vasaṃti niyataṃ mahattapasi saṃsthitāḥ || 45 ||
[Analyze grammar]

tato'pi dviguṇaṃ dvīpaṃ plakṣanāmeti viśrutam |
kṣīrodo dviguṇastatra yatrayatramaharṣayaḥ |
ṣaḍimāni sudivyāni bhaumaḥ svarga udāhṛtaḥ |
tatra svarṇamayī bhūmistathā rajatasaṃyutā || 47 ||
[Analyze grammar]

dṛṣṭavā madhūpalasvādaiḥ sarvakāmapradāyakā |
yatra strīpuruṣāṇāṃ ca kalpavṛkṣā gṛhe sthitāḥ || 48 ||
[Analyze grammar]

vāsāṃsi bhūṣaṇānāṃ ca samūhānharṣayaṃti ca |
etāni dakṣacihnāni dvīpāni munisattama || 49 ||
[Analyze grammar]

maheśvaro vimānena vyatikrāmadvihāyasā |
plakṣadvīpasya ca prāṃte dviguṇaḥ kṣīrasāgaraḥ || 5 ||
[Analyze grammar]

tanmadhye sumahdvīpaṃ śvetaṃ nāma suniścitam |
ramyakaḥ parvatastatra śataśṛṃgomitadrumaḥ || 51 ||
[Analyze grammar]

tasya śṛṃge mahaddivye vimānaṃ sthāpitaṃ tadā |
tadā'mṛtaphalairvṛkṣaiḥ sevite hemavāluke || 52 ||
[Analyze grammar]

kṣīracchedena vihṛte śilātalasusaṃvṛte |
vivikte sarvasubhage maṇiratnasamanvite || 53 ||
[Analyze grammar]

umāyai kathayāmāsa devadevaḥ pinākadhṛk |
kārtikeyo'pi śuśrāva guhyādguhyataraṃ mahat || 54 ||
[Analyze grammar]

dhyānayogaṃ maṃtrarūpaṃ dvādaśākṣarasaṃjñitam || 1 ||
[Analyze grammar]

praṇavena yutaṃ sāgraṃ sarahasyaṃ śruteḥ param || 55 ||
[Analyze grammar]

īśvara uvāca |
akṣaratrayasaṃyukto mantro'yaṃ sakṛdakṣaraḥ |
māghamāsahitaścāyamamākṣohenaścāyamamāyo viśvapāvanaḥ |
viṣṇugamyo viṣṇu madhyo mantratrayasamanvitaḥ |
turīyakalayā'śeṣabrahmāṃḍagaṇasevitaḥ || 57 ||
[Analyze grammar]

niṣkāmairmunibhiḥ sevyo mahāvidyādisevitaḥ |
nābhitaḥ śirasi vyāpta akhaṇḍasukhadāyakaḥ || 988 ||
[Analyze grammar]

oṃkāreti priyoktiste mahāduḥkhavināśanaḥ |
taṃ pūrvaṃ praṇavaṃ dhyātvā jñānarūpaṃ sukhāśrayam || 59 ||
[Analyze grammar]

jñātvā sarvagataṃ brahma dehaśodhanatatparaḥ || 1 ||
[Analyze grammar]

padmāsanaparo bhūtvā saṃpūjya jñānalocanaḥ || 60 ||
[Analyze grammar]

netre mukulite kṛtvā śuro karau kṛtvā tu saṃhatau |
cetasi dhyānarūpeṇa ciṃtayecchivamaṃgalam || 61 ||
[Analyze grammar]

taḍitkoṭipratīkāśaṃ sūryakoṭisamacchavim |
candralakṣasamacchannaṃ puruṣaṃ dyotitākhilam 1 || 62 ||
[Analyze grammar]

mūrttāmūrttavairājaṃ taṃ sadasadrūpa mavyam |
ciṃtayitvā virāḍrūpaṃ na bhūyaḥstanapo bhavet |
cāturmāsye sakṛdapi dhyānātkalmaṣasaṃkṣayaḥ || 63 || || 1 ||
[Analyze grammar]

evaṃ ca madrūpamidaṃ murāreramoghavīryaṃ guṇa topyapāram || 1 ||
[Analyze grammar]

vilokayedyo'ghavināśanāya kṣaṇaṃ prabhurjanmaśatodbhavāya || 64 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīsāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye dhyānayogonāmaikaṣaṣṭyuttaradviśatatamo'dhyāyaḥ || 261 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 261

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: