Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gālava uvāca |
tasmiṃstu patite liṃge yojanāyāmavistṛte |
viṣādārttā ṛṣigaṇāstatrājagmuḥ sahasraśaḥ || 1 ||
[Analyze grammar]

vyalokayanta sarvatra dṛṣṭvā tatra maheśvaram |
nāsau dṛṣṭipathe teṣāṃ babhūva bhayavihvalaḥ || 2 || || 1 ||
[Analyze grammar]

vīryaṃ varṣasahasrāṇi bahūnyapi susaṃcitam |
pṛthivīṃ sakalāṃ vyāpya sthitaṃ dadṛśire dvijāḥ || 3 ||
[Analyze grammar]

taddṛṣṭvā sumahalliṃgaṃ rudhirāktaṃ jalaiḥ plutam |
brāhmaṇāḥ saṃśayagatā dahyamānā vasundharā || 4 ||
[Analyze grammar]

talliṃgaṃ tatra saṃsthāpya cakrustāṃ narmadāṃ nadīm |
tajjalaṃ narmadārūpaṃ lliṃgaṃ cāmarakaṇṭakam || 5 ||
[Analyze grammar]

narakaṃ vārayatyetatsevitaṃ narakāpaham |
bhūtagrahāśca sarve'pi yāsyaṃti vilayaṃ dhruvam || 6 ||
[Analyze grammar]

tatra snātvā jalaṃ pītvā saṃtarpya ca pitṝṃstathā |
sarvānkāmānavāpnoti manuṣyo bhuvi durlabhān || 7 ||
[Analyze grammar]

liṃgāni nārmadeyāni pūjayiṣyaṃti ye narāḥ |
teṣāṃ rudramayo deho bhaviṣyati na saṃśayaḥ |
cāturmāsye viśeṣeṇa liṃgapūjā mahāphalā |
cāturmāsye rudrajapaṃ harapūjā śive ratiḥ || 9 ||
[Analyze grammar]

paṃcāmṛtena snapanaṃ na teṣāṃgarbhavedanā |
ye kariṣyaṃti madhunā secanaṃ liṃgamastake || 10 ||
[Analyze grammar]

teṣāṃ duḥkhasahasrāṇi yāsyaṃti vilayaṃ dhruvam |
dīpadānaṃ kṛtaṃ yena cātu rmāsye śivāgrataḥ || 11 ||
[Analyze grammar]

kulakoṭiṃ samuddhṛtya svecchayā śivalokabhāk |
candanāgurudhūpaiśca suśvetakusumairapi || 12 ||
[Analyze grammar]

narmadājalaliṃgaṃ ye hyarca yiṣyaṃti te śivāḥ |
śilā haratvamāpannāḥ prāṇināmapi kā kathā || 13 ||
[Analyze grammar]

tatsaṃbhūtaṃ mahāliṃgaṃ jaladhāraṇasaṃyutam |
pūjayitvā vidhānena cāturmāsye śivo bhavet || 14 ||
[Analyze grammar]

cāturmāsye ye manujā narmadā'marakaṇṭake |
tīrthe snāsyaṃti niyatāsteṣāṃ vāsastriviṣṭape || 15 ||
[Analyze grammar]

brahmovāca |
ityuktvā te dvijāstatra sthāpya liṃgaṃ yathāvidhi |
amarakaṇṭakatīrthe narmadāṃ ca mahānadīm || 16 ||
[Analyze grammar]

punaścintāparā jātā viśvasya kṣobhakāraṇe |
padmāsanagatā bhūtvā prāṇāyāmaparāyaṇāḥ || 17 ||
[Analyze grammar]

cintayāmāsuravyagraṃ hṛdayasthaṃ mahe śvaram |
tato devā maheṃdrādyāḥ saṃprāpyāmarakaṇṭakam || 18 ||
[Analyze grammar]

brāhmaṇānāṃ stutiṃ cakrurvinayānatakandharāḥ |
namo'stu vo dvijātibhyo brahmavidbhyo maheśvarāḥ || 19 ||
[Analyze grammar]

bhūsurebhyo gurubhyaśca vimuktebhyaśca vaṃdhanāt |
yūyaṃ guṇatrayātītā guṇarūpā guṇākarāḥ || 20 ||
[Analyze grammar]

guṇatrayamayairbhāvaiḥ satataṃ prāṇabudbudāḥ |
yeṣāṃ vākyajalenaiva pāpiṣṭhā api śuddhatām |
prayāṃti pāpapuṃjāśca bhasmasādyāṃti pāpinām || 21 ||
[Analyze grammar]

śastraṃ lohamayaṃ yeṣāṃ vāgeva tatsamanvitāḥ |
pāpaiḥ parābhibhūtānāṃ teṣāṃ lokottaraṃ balam || 22 ||
[Analyze grammar]

kṣamayā pṛthivītulyāḥ kope vaiśvānaraprabhāḥ |
pātane'nekaśaktīnāṃ samarthā yūyameva hi || 23 ||
[Analyze grammar]

svargādīnāṃ tathā yāne bhavanto gatayo dhruvam || 24 ||
[Analyze grammar]

satkarmakārakāścaiva satkarmaniratāḥ sadā |
satkarmaphaladātāraḥ satkarmebhyo mumukṣavaḥ || 25 ||
[Analyze grammar]

sāvitrīmaṃtraniratā ye bhavaṃto'ghanāśanāḥ |
ātmānaṃ yajamānaṃ ca tārayaṃti na saṃśayaḥ || 26 ||
[Analyze grammar]

vahnayaśca tathā viprāstarpitāḥ kāryasādhakāḥ |
cāturmāsye viśeṣeṇa teṣāṃ pūjā mahāphalā || 27 ||
[Analyze grammar]

kopitāḥ sarvadehasya nāśanāya bhavaṃti hi || 1 ||
[Analyze grammar]

tāvanna vajramiṃdrasya śūlaṃ naiva pinākinaḥ || 28 ||
[Analyze grammar]

daṇḍo yamasya tāvanno yāvacchāpo dvijodbhavaḥ |
agninā jvālyate dṛśyaṃ śāpoddiṣṭānapi svayam || 29 ||
[Analyze grammar]

haṃti jātānajātāṃśca tasmādvipraṃ na kopayet |
viprakopāgninā dagdho narakānnaiva mucyate || 30 ||
[Analyze grammar]

śastrakṣato'pi narakānmucyate nātra saṃśayaḥ |
devānāṃ madhudhānyānāṃ sāmarthyaṃ bhedanena hi || 31 ||
[Analyze grammar]

vāṅmātreṇa hi viprasya bhidyate sakalaṃ jagat |
te yūyaṃ guravo'smākaṃ viśvakāraṇakārakāḥ |
prasādaparamā nityaṃ bhavaṃtu bhuvaneśvarāḥ || 32 ||
[Analyze grammar]

īśvareṇa vinā sarve vayaṃ lokāśca duḥkhitāḥ |
tatkathyatāṃ sa bhagavānkutrāste parameśvaraḥ || 33 ||
[Analyze grammar]

gālava uvāca |
jñātvā munibhayatrastaṃ deveśaṃ śūlapāṇinam || 34 ||
[Analyze grammar]

surabhīgarbhasaṃbhūtaṃ devānūcurmaharṣayaḥ |
svāgataṃ devadevebhyo jñāto vai sa maheśvaraḥ || 35 ||
[Analyze grammar]

tatra gacchaṃtu deveśā yatra devaḥ sanātanaḥ |
ityuktvā te mahātmānaḥ saha devairyayustadā || 36 ||
[Analyze grammar]

golokaṃ devamārgeṇa yatra pāyasakardamāḥ |
ghṛtanadyomadhu hradā nadīnāṃ yatra saṃghaśaḥ || 37 ||
[Analyze grammar]

pūrvajānāṃ gaṇāḥ sarve dadhipīyūṣapāṇayaḥ |
marīcipāḥ somapāśca siddhasaṃghāstathā pare || 38 ||
[Analyze grammar]

ghṛtapāścaiva sādhyāśca yatra devāḥ sanātanāḥ |
te tatra gatvā munayo dadṛśuḥ surabhīsutam || 39 ||
[Analyze grammar]

tejasā bhāskaraṃ caiva nīlanāmeti viśrutam |
itastato'bhidhāvaṃtaṃ gavāṃ saṃghātamadhyagam || 40 ||
[Analyze grammar]

naṃdā sumanasā caiva surūpā ca suśīlakā |
kāminī naṃdinī caiva medhyā caiva hiraṇyadā || 41 ||
[Analyze grammar]

dhanadā dharmadā caiva narmadā sakalapriyā |
vāmanālaṃbikā kṛṣṇā dīrghaśṛṃgā supicchikā || 42 ||
[Analyze grammar]

tārā tareyikā śāṃtā durviṣahyā manoramā |
sunāsā dīrghanāsā ca gaurā gauramukhīha yā || 43 ||
[Analyze grammar]

haridravarṇā nīlā ca śaṃkhinī paṃcavarṇakā |
vinatābhinatācaiva bhinnavarṇā supatrikā || 44 ||
[Analyze grammar]

jayā'ruṇā ca kuṇḍodhnī sudatī cārucaṃpakā |
etāsāṃ madhyagaṃ nīlaṃ dṛṣṭvā tā munidevatāḥ || 45 ||
[Analyze grammar]

vicaraṃti surūpaṃ taṃ saṃjātavismayonmukhāḥ |
munīśvarāḥ kṛpāviṣṭā indrādyā hṛṣṭamānasāḥ |
stutimārebhire karttuṃ tejasā tasya toṣitāḥ || 46 ||
[Analyze grammar]

śūdra uvāca |
kathaṃ nīleti nāmāsau jātoyamadbhutākṛtiḥ |
kimastuvanprasannāste brāhmaṇā viśvakāraṇam || 47 ||
[Analyze grammar]

gālava uvāca |
lohito yastu varṇena mukhe pucche ca pāṃḍuraḥ || 48 ||
[Analyze grammar]

śvetaḥ khuraviṣāṇeṣu sa nīlo vṛṣabhaḥ smṛtaḥ |
catuṣpādo dharmarūpo nīla lohitacihnakaḥ || 49 ||
[Analyze grammar]

kapilaḥ khuracihneṣu sa nīlo vṛṣabhaḥ smṛtaḥ |
yo'sau maheśvaro devo vṛṣaścāpi sa eva hi || 50 ||
[Analyze grammar]

catuṣpādo dharmarūpo nīlaḥ paṃcamukho haraḥ |
yasya saṃdarśanādeva vājapeyaphalaṃ labhet || 51 ||
[Analyze grammar]

nīle ca pūjite yasminpūjitaṃ sakalaṃ jagat |
snigdhagrāsapradānena jagadāpyāyitaṃ bhavet || 52 ||
[Analyze grammar]

yasya dehe sadā śrīmānviśvavyāpī janārdanaḥ |
nityamarcayate yo'sau vedamantraiḥ sanātanaiḥ || 53 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvaṃ devaḥ sarvagoptṝṇāṃ viśvagoptā sanātanaḥ |
vighnahartā jñānadaśca dharmarūpaśca mokṣadaḥ || 54 ||
[Analyze grammar]

tvameva dhanadaḥ śrīdaḥ sarvavyādhiniṣūdanaḥ |
jagatāṃ śarmakaraṇe pravṛttaḥ kanakapradaḥ || 55 ||
[Analyze grammar]

tejasāṃ dhāma sarveṣāṃ saurabheya mahābala |
śṛṃgāgre dhṛtakailāsaḥ pārvatīsahitastvayā || 56 ||
[Analyze grammar]

33 stutyo vedamayo vedātmā vedavittamaḥ |
vedavedyo vedayāno vedarūpo guṇākaraḥ || 57 ||
[Analyze grammar]

guṇatrayebhyo'pi paro yāthātmyaṃ veda kastava |
vṛṣastvaṃ bhagavāndeva yastubhyaṃ kurute tvagham || 58 ||
[Analyze grammar]

vṛṣalaḥ sa tu vijñeyo rauravādiṣu pacyate |
yadā spṛṣṭaḥ sa tu naro narakādiṣu yātanāḥ || 59 ||
[Analyze grammar]

sevate pāpanicayairnigāḍhaprāyabandhanaiḥ |
kṣutkṣāmaṃ ca tṛṣākrāṃtaṃ mahābhārasamanvitam || 60 ||
[Analyze grammar]

nirdayā ye praśoṣyaṃti matisteṣāṃ na śāśvatī |
caturbhiḥ sahitaṃ martyā vivāhavidhinā tu ye || 61 ||
[Analyze grammar]

vivāhaṃ nīlarūpasya ye kariṣyaṃti mānavāḥ |
pitṝnuddiśya teṣāṃ vai kule naivāsti nārakī || 62 ||
[Analyze grammar]

tvaṃ gatiḥ sarvalokānāṃ tvapitā parameśvaraḥ |
tvayā vinā jagatsarvaṃ tatkṣaṇādeva naśyati || 63 ||
[Analyze grammar]

parā caiva tu paśyaṃtī madhyamā vaikharī tathā |
caturvidhānāṃ vacasāmīśvaraṃ tvāṃ vidurbudhāḥ || 64 ||
[Analyze grammar]

catuḥśṛṃgaṃ catuṣpādaṃ dviśīrṣasaptahastakam |
tridhā baddhaṃ dharmamayaṃ tvāmeva vṛṣabhaṃ viduḥ || 65 ||
[Analyze grammar]

tṛptidaṃ sarvabhūtānāṃ viśvavyāpakamojasā |
brahma dharmamayaṃ nityaṃ tvāmātmānaṃ vidurjanāḥ || 66 ||
[Analyze grammar]

acchedyastvamabhedyastvamaprameyomahā yaśāḥ |
aśocyastvamadāhyo'si viduḥ paurāṇikā janāḥ || 67 ||
[Analyze grammar]

tvadādhāramidaṃ sarvaṃ tvadādhāramidaṃ jagat |
tvadādhārāśca devāśca tvadādhāraṃ tathā mṛtam || 68 ||
[Analyze grammar]

jīvarūpeṇa lokāṃstrīnvyāpya tiṣṭhasi nityadā |
evaṃ sa saṃstuto nīlo vipraistaiḥ somapāyibhiḥ || 69 ||
[Analyze grammar]

prasannavadano bhūtvā viprā npraṇatitatparaḥ |
punareva vacaḥ procurviprāḥ kṛtaśivāgasaḥ || 70 ||
[Analyze grammar]

varaṃ dadurmaheśasya nīlarūpasya dharmataḥ |
ekādaśāhe pretasya yasya notsṛjyate vṛṣaḥ || 71 ||
[Analyze grammar]

pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi |
punareva susarpaṃtaṃ dṛṣṭvā nīlaṃ mahāvṛṣam || 72 ||
[Analyze grammar]

svalpakrodhasamāviṣṭaṃ dvijāścakrustamaṃ kitam |
cakraṃ ca vāmabhāgeṣu śūlaṃ pārśve ca dakṣiṇe || 73 ||
[Analyze grammar]

utsasṛjurgavāṃ madhye taṃ devairgopitaṃ tadā |
tato devagaṇāḥ sarve maharṣīṇāṃ gaṇāḥ punaḥ |
svāni sthānāni te jagmurmunayo vītamatsarāḥ || 74 ||
[Analyze grammar]

evamṛṣīṇāṃ dayitāsu saktaḥ kāmārttacitto munipuṃgavānām |
śāpaṃ samāsādya śivo'pi bhaktyā revājale'gātsuśilāmayatvam || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 259

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: