Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

gālava uvāca |
evaṃ te labdhaśāpāśca pārvatīśāpa pīḍitāḥ |
anapatyā babhūvuśca tathā ca pratimānavāḥ || 1 ||
[Analyze grammar]

śālagrāmastu gaṃḍakyāṃ narmadāyāṃ maheśvaraḥ |
utpadyate svayaṃbhūśca tāvetau naiva kṛtrimau || 2 ||
[Analyze grammar]

caturviṃśatibhedena śālagrāmagato hariḥ |
parīkṣyaḥ puruṣairnityamekarūpaḥ sadāśivaḥ || 3 ||
[Analyze grammar]

śālagrāmaśilā yatra gaṃḍakīvimale jale |
tatra snātvā ca pītvā ca brahmaṇaḥ padamāpnuyāt || 4 ||
[Analyze grammar]

tāṃ pūjayitvā vidhivadgaṃḍakīsaṃbhavāṃ śilām |
yogīśvaro viśuddhātmā jāyate nātra saṃśayaḥ || 5 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ yatpṛṣṭo'hamiha tvayā |
yathā haro vipraśāpaṃ prāptavāṃstanniśāmaya || 6 ||
[Analyze grammar]

yaḥ śṛṇoti naro bhaktyā vācyamānāmimāṃ kathām |
girīśanṛtyasaṃbandhāmumādehārddhavarṇitām || 7 ||
[Analyze grammar]

brahmaṇaḥ stutisaṃyuktāṃ sa gacchetparamāṃ gatim |
ślokārddhaṃ ślokapādaṃ vā samastaṃ ślokameva vā || 8 ||
[Analyze grammar]

yaḥ paṭhedavirodhena māyāmānavivarjitaḥ |
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati || 9 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa paṭhañchṛṇvannarottamaḥ |
labhate ciṃtitāṃ siddhiṃ dhanaputrādisaṃvṛtaḥ || 1 ||
[Analyze grammar]

yathā brahmādayo devā gītavādyābhiyogataḥ |
parāṃ siddhi mavāpuste durgāśivasamīpataḥ || 11 ||
[Analyze grammar]

varṣākāle ca saṃprāpte bhaktiyoge janārdane |
maheśvare'tha durgāyāṃ na bhūyaḥ stanapo bhavet || 12 ||
[Analyze grammar]

gaṇeśasya sadā kuryāccāturmāsye viśeṣataḥ |
pūjāṃ manuṣyo lābhārthaṃ yatno lābhaprado hi saḥ || 13 ||
[Analyze grammar]

sūryo nīrogatāṃ dadyādbhaktyā yaiḥ pūjyate hi saḥ |
cāturmāsye samāyāte viśeṣaphalado nṛṇām || 14 ||
[Analyze grammar]

idaṃ hi paṃcāyatanaṃ sevyate gṛhamedhibhiḥ |
cāturmāsye viśeṣeṇa sevitaṃ ciṃtitapradam || 15 ||
[Analyze grammar]

śālagrāmagataṃ viṣṇuṃ yaḥ pūjayati nityadā |
dvāravatīcakraśilāsahitaṃ mokṣadāyakam || 16 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa darśanādapi muktidam |
yasminstute stutaṃ sarvaṃ pūjite pūjitaṃ jagat || 17 ||
[Analyze grammar]

pūjitaḥ paṭhito dhyātaḥ smṛto vai kaluṣāpahaḥ |
śālagrāme kiṃ punaryacchālagrāmagato hariḥ || 18 ||
[Analyze grammar]

punarhi harinaivedyaṃ phalaṃ cāpi dhṛtaṃ jalam |
cāturmāsye viśeṣeṇa śālagrāmagataṃ śubham || 19 ||
[Analyze grammar]

tilāḥ punaṃtyarpitāśca śālagrāmasya śūdraja |
cātumāsye viśeṣeṇa naraṃ bhaktyā samanvitam || 20 ||
[Analyze grammar]

sa lakṣmīsahito nityaṃ dhanadhānyasamanvitaḥ |
mahābhāgyavatāṃ gehe jāyate nātra saṃśayaḥ || 21 ||
[Analyze grammar]

sa lakṣmīsahito viṣṇurvijñeyo nātra saṃśayaḥ |
taṃ pūjayenmahābhaktyā sthirā lakṣmīrgṛhe bhavet || 22 ||
[Analyze grammar]

tāvaddaridratā loke tāvadgarjati pātakam |
tāvatkleśāḥ śarīre'sminna yāvatpūjayeddharim || 23 ||
[Analyze grammar]

sa eva pūjyate yatra paṃcakrośaṃ pavitrakam |
karoti sakalaṃ kṣetraṃ na tavā'śubhasaṃbhavaḥ || 24 ||
[Analyze grammar]

etadeva mahābhāgyametadevamahātapaḥ |
eṣa eva paro mokṣo yatra lakṣmīśapūjanam || 25 ||
[Analyze grammar]

śaṃkhaśca dakṣiṇāvartto lakṣmīnārāyaṇātmakaḥ |
tulasī kṛṣṇasāro'tra yatra dvāravatī śilā |
tatra śrīrvijayo viṣṇurmuktirevaṃ catuṣṭayam || 26 ||
[Analyze grammar]

lakṣmīnārāyaṇe pūjāṃ vidhāturmanujasya tu |
dadāti puṇyamatulaṃ mukto bhavati tatkṣaṇāt || 27 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa pūjyo lakṣmīyuto hariḥ || 28 ||
[Analyze grammar]

kurvatastasya devasya dhyānaṃ kalmaṣanāśanam |
tulasīmañjarībhiśca pūjito janmanāśanaḥ || 29 ||
[Analyze grammar]

pūjito bilvapatreṇa cāturmāsye'ghahṛttamaḥ || 30 ||
[Analyze grammar]

sarvaprayatnena sa eva sevyo yo vyāpya viśvaṃ jagatāmadhīśaḥ |
kāle sṛjatyatti ca helayā vā taṃ prāpya bhakto na hi sīdatīti || 31 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye lakṣmīnārāyaṇamahimavarṇanaṃnāma pañcapañcāśaduttaradviśatatamoadhyāyaḥ || 255 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 255

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: