Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śūdra uvāca |
idamāścaryarūpaṃ me pratibhāti vacastava |
yadyapi syānmahākleśo vadatastava suvrata || 1 ||
[Analyze grammar]

tathāpi mama bhāgyena matpuṇyairmadgṛhaṃ gataḥ |
na tṛpye tvanmukhāṃbhojāccyutaṃ vākyāmṛtaṃ punaḥ || 2 ||
[Analyze grammar]

pibangaurīkathākhyānaṃ viśeṣaguṇapūritam |
kathaṃ maheśvaro nṛtyaṃ cakāra surasaṃvṛtaḥ || 3 ||
[Analyze grammar]

cāturmāsye kathaṃ jātaṃ ki grāhyaṃ vratamucyate |
anugrahaṃ kṛtavatī sā kathaṃ ko hyanugrahaḥ || 4 ||
[Analyze grammar]

etadvistarato brūhi pṛcchato me dvijottama |
bhagavānpūjyate loke mamānugrahakārakaḥ || 5 ||
[Analyze grammar]

prasannavadano bhūtvā svasthaḥ kathaya suvrata |
gālavaścāpi tacchrutvā punarāha prahṛṣṭavān || 6 ||
[Analyze grammar]

gālava uvāca |
itihāsamimaṃ puṇyaṃ kathayāmi tavānagha |
śṛṇuṣvāvahito bhūtvā yajñāyutaphalapradam || 7 ||
[Analyze grammar]

cāturmāsye'tha saṃprāpte haro bhaktisamanvitaḥ |
brahmacaryavrataparaḥ prahṛṣṭavadano'bhavat || 8 ||
[Analyze grammar]

devatānāṃ ca saṃkalpaṃ maharṣīṇāṃ cakāra ha |
samāgatya tato devā mandarācalamāsthitāḥ || 9 ||
[Analyze grammar]

praṇamya te maheśānaṃ tasthuḥ prāṃjalayo'grataḥ |
tānuvāca surānsarvānharo dṛṣṭvā samāgatān || 10 ||
[Analyze grammar]

pārvatyābhihitaṃ prāha kasminkāryāṃtare sati |
mayā niyukte'bhinaye yatra sāhāyyakāriṇaḥ || 11 ||
[Analyze grammar]

bhavaṃtviṃdrapurogāśca cāturmāsye samāgate |
te tathocuśca saṃhṛṣṭā namaskṛtya ca śūlinam || 12 ||
[Analyze grammar]

svaṃsvaṃ bhavanamājagmurvimānaiḥ sūryasannibhaiḥ |
tathā'ṣāḍhe śuklapakṣe caturdaśyāṃ maheśvaraḥ || 13 ||
[Analyze grammar]

pranarttayitumārebhe bhavānītoṣaṇāya ca |
maṃdare parvataśreṣṭhe tatra jagmurmaharṣayaḥ || 14 ||
[Analyze grammar]

nārado devalo vyāsaḥ śukadvaipāyanādayaḥ |
aṃgirāśca marīciśca kardamaśca prajāpatiḥ || 15 ||
[Analyze grammar]

kaśyapo gautamaścātrirvasiṣṭho bhṛgureva ca |
jamadagnistathottaṃko rāmo bhārgava eva ca || 16 ||
[Analyze grammar]

agastyaśca pulomā ca pulastyaḥ pulahastathā |
pracetāśca kratuścaiva tathaivānye maharṣayaḥ || 17 ||
[Analyze grammar]

siddhā yakṣāḥ piśācāśca cāraṇāścāraṇaiḥ saha |
ādityā guhyakāścaiva sā dhyāśca vasavo'śvinau || 18 ||
[Analyze grammar]

ete sarve tathendrādyā brahmaviṣṇupurogamāḥ |
samājagmurmaheśasya nṛtyadarśanalālasāḥ || 19 ||
[Analyze grammar]

tato gaṇā naṃdimukhā ratnāni pradadustathā |
bhūṣaṇāni ca vāsāṃsi munyādibhyo yathākramam || 20 ||
[Analyze grammar]

tato vādyasahasreṣu vāditreṣu samaṃtataḥ |
sarvairjayeti caivoktā bhagavā nvratamādiśat || 21 ||
[Analyze grammar]

bhavānī hṛṣṭahṛdayā mahādevaṃ vyalokayat |
jayā ca vijayā caiva jayantī maṃgalāruṇā || 22 ||
[Analyze grammar]

catuṣṭayasakhīmadhye vira rāja śubhānanā |
tasyāḥ sānnidhyayogena jagadbhāti guṇottaram || 23 ||
[Analyze grammar]

yasyāḥ śarīrajā śobhā varṇituṃ naiva śakyate |
īśo'pi gaṇakoṭībhirnā nāvakttrābhirīkṣitaḥ || 24 ||
[Analyze grammar]

piśācabhūtasaṃghaiśca vṛtaḥ paramaśobhanaḥ |
svarṇavetradharo nandī babhau kapimukho'grataḥ || 25 ||
[Analyze grammar]

vidyādharāśca gaṃdharvāści trasenādayastathā |
citranyastā iva babhustatra nāgā munīśvarāḥ || 26 ||
[Analyze grammar]

śrīrāgapramukhā rāgāstasya putrā mahaujasaḥ |
amūrttāścaiva te putrā haradeva samudbhavāḥ || 27 ||
[Analyze grammar]

ekaikasya ca ṣaḍbhāryāḥ sarvāsāṃ ca pitāmahaḥ |
tābhiḥ sahaiva te rāgā līlāvapurdharāstathā || 28 ||
[Analyze grammar]

prādurbabhūvuḥ sahasā ciṃtitāstena śaṃbhunā |
teṣāṃ nāmāni te vacmi śṛṇuṣva tvaṃ mahādhana || 29 ||
[Analyze grammar]

śrīrāgaḥ prathamaḥ putra īśvarasya vimohanaḥ |
āsāṃ cakre bhruvormadhye parabrahma pradāyakaḥ || 30 ||
[Analyze grammar]

tanmadhyaścaiva māheśātsamudbhūto gaṇottamaḥ |
dvitīyo'tha vasanto'bhūtkaṭideśānmahāyaśāḥ || 31 ||
[Analyze grammar]

mahadaṃkaśca bhūtānāṃ cakrāccaiva viśuddhitaḥ |
paṃcamastu tṛtīyo'bhūtsuto viśvavibhūṣaṇaḥ || 32 ||
[Analyze grammar]

maheśvarahṛdo jātaṃ cakraṃ caivamanāhatam |
nāsādeśātsamudbhūto bhairavo bhairavaḥ svayam || 33 ||
[Analyze grammar]

maṇipūrakanāmedaṃ cakraṃ taddhi vimuktidam |
paṃcāśacca tathā varṇā aṃkā nāma maheśvarāt || 34 ||
[Analyze grammar]

rāśayo dvādaśa tathā nakṣatrāṇi tathaiva ca |
svādhiṣṭhānasamudbhūtā jagadbījasamanvitāḥ || 35 ||
[Analyze grammar]

kṣaṇena vṛddhimāyāṃti tato retaḥ pravartate |
retasastu jagatsṛṣṭaṃ tadīśajananeṃdriyam || 36 ||
[Analyze grammar]

ādhārācca mahānṣaṣṭho naṭo nārāyaṇo'bhavat |
maheśavallabhaḥ putro nīlo viṣṇuparākramaḥ || 37 ||
[Analyze grammar]

ete mūrtidharā rāgā jātā bhāryāsahāyinaḥ |
bhāryāsteṣāṃ samudbhūtāḥ śirobhāgātpinākinaḥ || 38 ||
[Analyze grammar]

ṣaṭtriṃśatparimāṇena tatastāstvaṃ niśāmaya |
gaurī kolāhalī dhīrā drāviḍī māla kauśikī || 39 ||
[Analyze grammar]

ṣaṣṭhī syāddevagāṃdhārī śrīrāgatya priyā imāḥ |
āndolā kauśikī caiva tathā caramamaṃjarī || 40 ||
[Analyze grammar]

gaṃḍagirī devaśākhā rāma girī vasantagā |
triguṇā stambhatīrthā ca ahirī kuṃkumā tathā || 41 ||
[Analyze grammar]

vairāṭī sāmaverī ca ṣaḍbhāryāḥ paṃcame matāḥ |
bhairavī gurjarī caiva bhāṣā velāgulī tathā || 42 ||
[Analyze grammar]

karṇāṭakī raktahaṃsā ṣaḍbhāryā bhairavānugāḥ |
baṃgālī madhurā caiva kāmodā cākṣinārikā || 43 ||
[Analyze grammar]

devagirī ca devālī megha rāgānugā imā |
troṭakī mīḍakī caiva narādumbī tathaiva ca || 44 ||
[Analyze grammar]

malhārī sindhumalhārī naṭanārāyaṇānugāḥ |
etā hi giriśaṃ natvā maheśaṃ ca maheśvarīm || 45 ||
[Analyze grammar]

svamūrttivāhanopetāḥ svabhartṛsahitāḥ sthitāḥ |
brahmā mṛdaṃgavādyena toṣayāmāsa śaṃkaram || 46 ||
[Analyze grammar]

caturakṣaravādyena suvādyaṃ cākarotpunaḥ |
tālakriyāṃ maheśāya darśayāmāsa keśavaḥ || 47 ||
[Analyze grammar]

vāyavastatra vādyaṃ ca cakruḥ susvaramojasā |
mahendro vaṃśavādyaṃ ca sugiraṃ susvaraṃ bahuḥ || 48 ||
[Analyze grammar]

vahniḥ śūrparavaṃ cakre paṇavaṃ ca tathāśvinau |
upāṃgavādanaṃ cakre somaḥ sūryaḥ samaṃtataḥ || 49 ||
[Analyze grammar]

ghaṃṭānāṃ vādanaṃ cakrurgaṇāḥ śatasahasraśaḥ |
munīśvarāstathā devyaḥ pārvatīsahitāstathā || 50 ||
[Analyze grammar]

svarṇabhadrāsaneṣvete hyupaviṣṭā vyalokayan |
śṛṃgāṇāṃ vādanaṃ cakrurvasavaḥ samahoragāḥ || 51 ||
[Analyze grammar]

bherīdhvaniṃ tathā sādhyā vādyānyanye surottamāḥ |
jharjharīgomukhādīni sādhyāścakrurmahotsave || 52 ||
[Analyze grammar]

tantrīlayasamāyuktā gaṃdharvā madhura svarāḥ |
suvarṇaśṛṃganādaṃ ca cakruḥ siddhāḥ samaṃtataḥ || 53 ||
[Analyze grammar]

tatastu bhagavānāsīnmahānaṭavapurdharaḥ |
mukuṭāḥ paṃcaśīrṣe tu pannagairupaśobhitāḥ || 54 ||
[Analyze grammar]

jaṭā vimucya sakalā bhasmoddhūlitavigrahaḥ |
bāhubhirdaśabhiryukto hārakeyūrasaṃyutaḥ || 55 ||
[Analyze grammar]

trailokyavyāpakaṃ rūpaṃ sūryakoṭisamaprabham |
kṛtvā nanartta bhagavānbhāsuraṃ sa mahānage || 56 ||
[Analyze grammar]

tataṃ vīṇādikaṃ vādyaṃ kāṃsyatālādikaṃ ghanam |
vaṃśādikaṃ tu vāditraṃ tomarādikanāmakam || 57 ||
[Analyze grammar]

caturvidhaṃ tato vādyaṃ tumulaṃ samajāyata |
tālānāṃ paṭahādīnāṃ hastakānāṃ tathaiva ca || 58 ||
[Analyze grammar]

mānānāṃ caiva tānānāṃ pratyakṣaṃ rūpamābabhau |
sukaṃṭhaṃ susvaraṃ muktaṃ sugambhīraṃ mahāsvanam || 59 ||
[Analyze grammar]

viśvāvasurnāradaśca tuṃburuścaiva gāyakāḥ |
jagurgaṃdharvapatayo'psaraso madhurasvarāḥ || 60 ||
[Analyze grammar]

grāmatrayasamopetaṃ svarasaptakasaṃyutam |
divyaṃ śuddhaṃ ca sāṃkalpaṃ tatra geyamavarttata || 61 ||
[Analyze grammar]

parvato'pi mahānādaṃ harapādatalāhataḥ |
bhramibhirbhramayaṃstatra mahīṃ sapurakānanām || 62 ||
[Analyze grammar]

hastakāṃścaturāśītiṃ sa sasarja sadāśivaḥ |
lalāṭaphalakasvedātsūtamāgadhabaṃdinaḥ || 63 ||
[Analyze grammar]

maheśahṛdayājjātā gaṃdharvā viśvagāyakāḥ |
te mūrttā devadevasya suraṃgālayasaṃyutāḥ || 64 ||
[Analyze grammar]

prekṣakāṇāmṛṣīṇāṃ ca cakrurāścaryamojasā |
kinnarāḥ puṣpavarṣāṇi sasṛjuḥ svairguṇairiha || 65 ||
[Analyze grammar]

evaṃ caturṣumāseṣu yadā nṛtyamajāyata |
atikrāṃtā śarajjātā nirmalākāśaśobhitā || 66 ||
[Analyze grammar]

padmakhaṃḍasamācchannasarovaramukhāṃbujā |
phalavṛkṣauṣadhībhiśca kiṃcitpāṃḍumukhacchaviḥ || 67 ||
[Analyze grammar]

ūrjaśuklacaturdaśyāṃ prasannā girijā tadā |
samāptavratacaryaḥ sa īśvaro'pi tadā babhau || 68 ||
[Analyze grammar]

sā covāca tadā śaṃbhuṃ vikacasvaralocanā |
vipraśāpapātitaṃ ca yadā liṃgaṃ bhaviṣyati || 69 ||
[Analyze grammar]

narmadājalasaṃbhūtaṃ viśvapūjyaṃ bhaviṣyati |
evamuktvā tatastuṣṭā harastotraṃ cakāra ha || 70 ||
[Analyze grammar]

namaste devadevāya mahādevāya mauline |
jagaddhātre savitre ca śaṃkarāya śivāya ca || 71 ||
[Analyze grammar]

kapardine'jayādāya brahmagarbhāya te namaḥ |
hiraṇyaretase tubhyaṃ nīlagrīvāya te namaḥ || 71 ||
[Analyze grammar]

namo brahmaṇya devāya sitabhūtidharāya ca |
paṃcavaktrāya rūpāya nīrūpāya namonamaḥ || 73 ||
[Analyze grammar]

sahasrākṣāya śubhrāya namaste kṛttivāsase |
andhakāsuramokṣāya paśūnāṃ pataye namaḥ || 74 ||
[Analyze grammar]

vipravahnimukhāgrāya harāya ca bhavāya ca |
śaṃkarāya maheśāya īśvarāya namo namaḥ || 76 ||
[Analyze grammar]

amūrtabrahmarūpāya mūrttānāṃ bhāvanāya ca |
namaḥ śivāya cogrāya harāya ca bhavāya ca || 76 ||
[Analyze grammar]

namaḥ kṛṣṇāya śarvāya tripurāṃtaka hāriṇe |
aghorāya namaste'stu namaste puruṣāya te || 77 ||
[Analyze grammar]

sadyojātāya tubhyaṃ bho vāmadevāya te namaḥ |
īśānāya namastubhyaṃ paṃcāsyāya kapāline || 78 ||
[Analyze grammar]

virūpākṣāya bhāvāya bhaganetranipātine |
pūṣadaṃtanipātāya mahāyajñanipātine || 79 ||
[Analyze grammar]

mṛgavyādhāya dharmāya kālacakrāya cakriṇe |
mahāpuruṣapūjyāya gaṇānāṃ pataye namaḥ || 80 ||
[Analyze grammar]

gaṃgādharāya mṛḍine bhavānīpriyakāriṇe |
jagadānaṃdadātre ca brahmarūpāya te namaḥ || 91 ||
[Analyze grammar]

guṇātītāya guṇine sūkṣmāya gurave'pi ca |
namo mahāsvarūpāya bhasmano janmakāriṇe || 82 ||
[Analyze grammar]

vairāgyarūpiṇe nityaṃ yogācāryāya vai namaḥ |
mayoktamapriyaṃ deva smarasaṃhārakāraka || 83 ||
[Analyze grammar]

kṣaṃtumarhasi viśveśa śirasā tvāṃ prasādaye |
śāpānugraha evaiṣa kṛtaste vai na saṃśayaḥ || 84 ||
[Analyze grammar]

mamāparādhajo manyurna kāryo bhavatā'nagha |
evaṃ prasāditaḥ śaṃbhurhṛṣṭātmā tridaśaiḥ saha || 85 ||
[Analyze grammar]

tīrṇavrataparānaṃdanirbharaḥ prāha tāmumām |
ya imāṃ matstutiṃ bhaktyā paṭhiṣyati tavodgatām |
tasya ceṣṭaviyogaśca na bhaviṣyati pārvati || 86 ||
[Analyze grammar]

janmatrayadhanairyuktaḥ sarvavyādhivivarjitaḥ |
bhuktveha vividhānbhogānaṃte yāsyati matpuram || 87 ||
[Analyze grammar]

ityuktvā tāṃ maheśo'pi svamaṃgaṃ pradadau tataḥ |
vaiṣṇavaṃ vāmabhāgaṃ sā pratijagrāha pārvatī || 88 ||
[Analyze grammar]

śarvaṃ kapālahastaṃ ca grīvārddhe garalānvitam |
ruṇḍamālārddhahāraṃ ca sitagauraṃ samaṃtataḥ || 89 ||
[Analyze grammar]

brahmāṃḍakoṭijanakaṃ jaṭābhirbhūṣitaṃ śiraḥ |
sita dyutikalākhaṃḍaratnabhāsāvabhāsitam || 90 ||
[Analyze grammar]

svarṇābharaṇasaṃyuktamekato bhujagāṃgadam |
ekataḥ kṛttivasanamanyataḥ paṭṭakūlavat || 91 ||
[Analyze grammar]

matsya vāhanasaṃyuktamanyato vṛṣabhāṃkitam |
ekataḥ pārṣadaiḥ sevyamanyataḥ sakhisevitam || 92 ||
[Analyze grammar]

rūpamevaṃvidhaṃ dṛṣṭvā brahmādyā devatāgaṇāḥ |
tuṣṭuvuḥ parayā bhaktyā tejobhūṣitalocanam || 93 ||
[Analyze grammar]

tvameko bhagavānsarvavyāpakaḥ sarvadehinām |
pitṛvadrakṣako'si tvaṃ mātā tvaṃ jīvasaṃjñakaḥ || 94 ||
[Analyze grammar]

sākṣī viśvasya bījaṃ tvaṃ brahmāṃḍavaśakārakaḥ |
utpadyaṃte vilīyaṃte tvayi brahmāṃḍakoṭayaḥ || 95 ||
[Analyze grammar]

ūrmayaḥ sāgare nityaṃ salile budbudā yathā |
ahaṃ kadā citte netrātkadācittava bhālataḥ || 96 ||
[Analyze grammar]

kvacitsaṃge śivādevyā prāhurbhūtvā sṛje jagat |
tavājñākariṇaḥ sarve vayaṃ brahmādayaḥ surāḥ || 97 ||
[Analyze grammar]

anaṃtavaibhavo'naṃto'naṃtadhāmā'syanaṃtakaḥ |
anaṃtaḥ sarvabhaṃgāya kuruṣe rūpamadbhutam || 98 ||
[Analyze grammar]

bhavāni tvaṃ bhayaṃ nityamaśivānāṃ pavitrakṛt |
śivā nāmapi dātrī tvaṃ tapasāmapi tvaṃ phalam || 99 ||
[Analyze grammar]

yaḥ śivaḥ sa svayaṃ viṣṇuryo viṣṇuḥ sa sadāśivaḥ |
ityabhedamatirjātā svalpā nastvatprasādataḥ || 100 ||
[Analyze grammar]

yatkiṃcicca jagatyasmindṛśyate śrūyate'pi vā |
madhye bahiśca tatsarvaṃ trayaṃ vyāpya sthitā yadā || 1 ||
[Analyze grammar]

jagatpūjye sureśāni jagadvaṃdye tathāṃbike |
prasādaṃ kuru deveśi deveśa praṇatā vayam || 2 ||
[Analyze grammar]

ityuktvā tridaśāḥ sarve hṛṣṭā jagmuryathāgatam || 3 ||
[Analyze grammar]

gālava uvāca |
taddivyarūpamatulaṃ bhuvi ye manuṣyāḥ saṃsārasāgarasamuttaraṇaikapotam |
saṃcintayaṃti manasā hṛtakilbiṣāste brahmasvarūpamanuyāṃti vimuktasaṃgāḥ || 104 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsya māhātmye haratāṃḍavanarttanavarṇanaṃnāma catuḥpañcāśaduttaradviśatatamo'dhyāyaḥ || 254 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 254

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: