Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
nārada uvāca |
aṣṭādaśa prakṛtayaḥ kā vadasva pitāmaha |
vṛttistāsāṃ ca ko dharmaḥ sarvaṃ vistarato mama || 1 ||
[Analyze grammar]

brahmovāca |
majjanmābhūdbhagavato nābhipaṃkajakośataḥ |
svakālaparimāṇena prabuddhasya jagatpateḥ || 2 ||
[Analyze grammar]

tato bahutithe kāle keśavena purā smṛtaḥ |
sraṣṭukāmena vividhāḥ prajā manasi rājasīḥ || 3 ||
[Analyze grammar]

ahaṃ kamalajastatra jātaḥ putraścaturmukhaḥ |
udaraṃ nābhinālena praviśyātha vyalokayam || 4 ||
[Analyze grammar]

tatra brahmāṃḍakoṭīnāṃ darśanaṃ me'bhavatpunaḥ |
vismayācciṃtayānasya sṛṣṭyarthamabhidhāvatā || 5 ||
[Analyze grammar]

nirgamya punarevāhaṃ padmanālena yāvatā |
bahirāgāṃ vismṛtaṃ tatsarvaṃ sṛṣṭyarthakāraṇam || 6 ||
[Analyze grammar]

punareva tato gatvā prajāḥ sṛṣṭvā caturvidhāḥ |
nābhinālena nirgatya vismṛtenāṃtarātmanā || 7 ||
[Analyze grammar]

tadāhaṃ jaḍavajjāto vāguvācāśarīriṇī |
tapastapa mahābuddhe jaḍatvaṃ nocitaṃ tava || 8 ||
[Analyze grammar]

daśavarṣasahasrāṇi tato'haṃ tapa āsthitaḥ |
punarākāśajā vāṇī māmuvācāvinaśvarā || 9 ||
[Analyze grammar]

vedarūpāśritā pūrvamāvirbhūtā tapobalāt |
tato bhagavatā'diṣṭaḥ sṛja tvaṃ bahudhā prajāḥ || 10 ||
[Analyze grammar]

rājasaṃ guṇamāśritya bhūtasargamakalmaṣam |
manasā mānasī sṛṣṭiḥ prathamaṃ ciṃtitā mayā || 11 ||
[Analyze grammar]

tato vai brāhmaṇā jātā marīcyādimunīśvarāḥ |
teṣāṃ kanīyāṃstvaṃ jāto jñānavedāṃtapāragaḥ || 12 ||
[Analyze grammar]

karmaniṣṭhāśca te nityaṃ sṛṣṭyarthaṃ satatodyatāḥ |
nirvyāpāro viṣṇubhakta ekāṃtabrahmasevakaḥ || 13 ||
[Analyze grammar]

nirmamo nirahaṃkāro mama tvaṃ mānasaḥ sutaḥ |
kramānmayā tu teṣāṃ vai vedarakṣārthameva ca || 14 ||
[Analyze grammar]

prathamā mānasī sṛṣṭirdvijātyādirvinirmitā |
tatohamāṃgikīṃ sṛṣṭiṃ sṛṣṭavāṃstatra nārada || 15 ||
[Analyze grammar]

mukhācca brāhmaṇā jātā bāhubhyaḥ kṣatriyā mama |
vaiśyā ūrusamudbhūtāḥ padbhyāṃ śūdrā babhūvire || 16 ||
[Analyze grammar]

anulomavilomābhya ाṃkramācca kramayogataḥ |
śūdrādadho'dho jātāśca sarve pādatalodbhavāḥ || 17 ||
[Analyze grammar]

tāḥ sarvāstu prakṛtayo mama dehāṃśasaṃbhavāḥ |
nārada tvaṃ vijānīhi tāsāṃ nāmāni vacmi te || 19 ||
[Analyze grammar]

brāhmaṇaḥ kṣatriyo vaiśyastraya eva dvijātayaḥ |
vedāstapo'dhyayanaṃ ca yajanaṃ dānameva ca || 19 ||
[Analyze grammar]

vṛttiradhyāpanāccaiva tathā svalpapratigrahāt |
vipraḥ samarthastapasā yadyapi syātpratigrahe || 20 ||
[Analyze grammar]

tathāpi naiva gṛhṇīyāttaporakṣā yataḥ sadā |
vedapāṭho viṣṇupūjā brahmadhyānamalobhatā || 21 ||
[Analyze grammar]

akrodhatā nirmalatvaṃ kṣamāsāratvamāryatā |
kriyātatparatā dānakriyā satyādibhirguṇaiḥ || 22 ||
[Analyze grammar]

bhūṣito yo bhavennityaṃ sa vipra iti kathyate |
kṣatriyeṇa tapaḥ kāryaṃ yajanaṃ dānameva ca || 23 ||
[Analyze grammar]

vedapāṭho viprabhaktireṣāṃ śastreṇa jīvanam |
strībālagobrāhmaṇārthe bhūmyarthe svāmisaṃkaṭe || 24 ||
[Analyze grammar]

saṃpratiśaraṇaṃ caiva pīḍitānāṃ ca śabdite |
ārtatrāṇaparā ye ca kṣatriyā brahmaṇā kṛtāḥ || 25 ||
[Analyze grammar]

dhanavṛddhikaro vaiśyaḥ paśupālaḥ kṛṣīvalaḥ |
rasādīnāṃ ca vikretā devabrāhmaṇapūjakaḥ || 26 ||
[Analyze grammar]

arthavṛddhikaro vyājā yajñakarmādikārakaḥ |
dānamadhyayanaṃ ceti vaiśyavṛttirudāhṛtā || 27 ||
[Analyze grammar]

etānyeva hyamaṃtrāṇi śūdraḥ kārayate sadā |
nityaṃ ṣaḍdaivataṃ śrāddhaṃ hantakāro'gni tarpaṇam || 28 ||
[Analyze grammar]

devadvijātibhaktiśca namaskāreṇa siddhyati |
śūdro'pi prātarutthāya kṛtvā pādābhivaṃdanam || 29 ||
[Analyze grammar]

viṣṇubhaktimayāñślokānpaṭhanviṣṇutvamāpnuyāt |
vārṣikavratakṛnnityaṃ tithivārādhidaivataḥ || 30 ||
[Analyze grammar]

annadaḥ sarvajīvānāṃ gṛhasthaḥ śūdra īritaḥ |
amaṃtrāṇyapi karmāṇi kurvanneva hi mucyate || 31 ||
[Analyze grammar]

cāturmāsyavratakaraḥ śūdro'pi haritāṃ vrajet |
śilpī ca nartakaścaiva kāṣṭhakāraḥ prajāpatiḥ || 32 ||
[Analyze grammar]

vardhakiścitrakaścaiva sūtrako rajakastathā |
gacchakastantukāraśca cakrikaścarmakārakaḥ || 33 ||
[Analyze grammar]

sūniko dhvanikaścaiva kaulhiko matsyaghātakaḥ |
aunāmikastu caṃḍālaḥ prakṛtyāṣṭādaśaiva te || 34 ||
[Analyze grammar]

śilpikaḥ svarṇakārakaśca dārukaḥ kāṃsyakārakaḥ |
kāḍukaḥ kumbhakāraśca prakṛtyā uttamāśca ṣaṭ || 35 ||
[Analyze grammar]

kharavāhyuṣṭravāhī hayavāhī tathaiva ca |
gopāla iṣṭikākāro adhamādhamapañcakam || 36 ||
[Analyze grammar]

rajakaścarmakāraśca naṭo buruḍa eva ca |
kaivarttamedabhillāśca saptaite antyajāḥ smṛtāḥ || 37 ||
[Analyze grammar]

yo yasya hīno varṇena sa cāṣṭādaśamo naraḥ |
sarvāsāṃ prakṛtīnāṃ ca uttamā madhyamāḥ samāḥ || 38 ||
[Analyze grammar]

bhedāstrayaḥ samākhyātā vijñeyāḥ smṛtinirṇayāt |
śilpinaḥ sapta vijñeyā uttamāḥ samudāhṛtāḥ || 39 ||
[Analyze grammar]

svarṇakṛtkaṃbukaścaiva tandulīpuṣpalāvakaḥ |
tāṃbūlī nāpitaścaiva maṇikāraśca saptadhā || 40 ||
[Analyze grammar]

na snānaṃ devatāhomastaponiyama eva ca |
na svādhyāyavaṣaṭkārau na ca śuddhirvivāhitā || 41 ||
[Analyze grammar]

etāsāṃ prakṛtīnāṃ ca gurupūjā sadoditā |
viprāṇāṃ prākṛto nityaṃ dānameva paro vidhiḥ || 42 ||
[Analyze grammar]

sarveṣāmeva varṇānāmāśramāṇāṃ mahāmune |
sarvāsāṃ prakṛtīnāṃ ca viṣṇubhaktiḥ sadā śubhā || 43 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ yathāprakṛtisaṃbhavam |
kathāṃ śṛṇu mahāpuṇyāṃ śūdraḥ śuddhimagādyathā || 44 ||
[Analyze grammar]

idaṃ purāṇaṃ paramaṃ pavitraṃ viśuddhadhīryastu śṛṇoti vā paṭhet |
vidhūya pāpāni purārjitāni sa yāti viṣṇorbhavanaṃ kriyāparaḥ || 45 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śeṣaśāyyupākhyāne brahmanāradasaṃvāde cāturmāsyamāhātmye'ṣṭādaśaprakṛtikathanaṃnāma dvicatvāriṃśaduttaradviśatatamo'dhyāyaḥ || 242 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 242

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: