Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
vṛko'pi tatsamāsādya rājyaṃ trailokyasaṃbhavam |
yadṛcchayā jagatsarvaṃ samājñāpayattadā || 1 ||
[Analyze grammar]

soṃ'dhakasya bale vīrye dhairye kope ca dānavaḥ |
sahasraguṇitaścāsīdraudraḥ paramadāruṇaḥ || 2 ||
[Analyze grammar]

etasminnaṃtare kaścinna martyo yajati kṣitau |
na homaṃ naiva jāpyaṃ ca daityāñjñātvā surāspade || 3 ||
[Analyze grammar]

atha yaḥ kurute dharmaṃ homaṃ vā japameva vā |
suguptasthānamāsādya karotyamaratuṣṭaye || 4 ||
[Analyze grammar]

atha svargasthitā daityā yajñabhāgavivarjitāḥ |
tathā martyodbhavairbhāgaiḥ saṃdehaṃ paramaṃ gatāḥ || 5 ||
[Analyze grammar]

tataḥ kopaparītātmā preṣayāmāsa dānavaḥ |
martyaloke carānguptānnipuṇāṃścābravīttataḥ || 6 ||
[Analyze grammar]

yaḥ kaściddevatānāṃ ca pragṛhṇāti karoti ca |
tadarthaṃ yajanaṃ homaṃ dānaṃ vā pṛthivītale |
sa ca vadhyaśca yuṣmābhirmama vākyādasaṃśayam || 7 ||
[Analyze grammar]

atha te tadvacaḥ śrutvā dānavā balavattarāḥ |
gatvā ca medinīpṛṣṭhaṃ guptāḥ sarpaṃti sarvataḥ || 8 ||
[Analyze grammar]

yaṃ kañcidvīkṣayaṃtisma japahomaparāyaṇama |
svādhyāyaṃ vā prakurvāṇaṃ taṃ nighnaṃti śitāsibhiḥ || 9 ||
[Analyze grammar]

etasminneva kāle tu sāṃkṛtirmunisattamaḥ |
guptaścakre tatastasyāṃ gartāyāṃ channavarṣmakaḥ |
yatra pūrvaṃ tapastaptaṃ vṛkeṇa ca dvijāḥ purā || 10 ||
[Analyze grammar]

atha te taṃ tadā dṛṣṭvā tadguhāyāṃ vyavasthitam |
bhartsamānāstapastacca procuśca paruṣākṣaraiḥ || 11 ||
[Analyze grammar]

dṛṣṭvā tasyāgrataḥ saṃsthāṃ gandhapuṣpaiśca pūjitām |
vāsudevātmikāṃ mūrtiṃ caturhastāṃ dvijottamāḥ || 12 ||
[Analyze grammar]

tataste śastramudyamya nirjaghnustaṃ krudhānvitāḥ |
na śekuste yadā haṃtuṃ saṃvṛtaṃ viṣṇutejasā |
kuṇṭhatāṃ sarvaśastrāṇi gatāni vimalānyapi || 13 ||
[Analyze grammar]

atha vailakṣyamāpannā nirviṇṇāḥ sarva eva te |
tāṃ vārtāṃ dānavendrāya vṛkāyocuśca te tadā || 14 ||
[Analyze grammar]

kaścidvipraḥ samādhāya vaiṣṇavīṃ pratimāṃ puraḥ |
tapastepe mahābhāga kṣetre vai hāṭakeśvare || 15 ||
[Analyze grammar]

yatra tvayā tapastaptaṃ bhītyā sarvadivaukasām |
api cauryeṇa cāsmākaṃ tapastapati tādṛśam || 16 ||
[Analyze grammar]

yena sarvāṇi śastrāṇi kuṇṭhatāṃ pragatāni ca |
tasya gātre prahāraiśca tasmātkuru yathocitam || 17 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā vṛkaḥ kopasamanvitaḥ |
jagāma satvaṃ tatra yatrāsau sāṃkṛtiḥ sthitaḥ || 18 ||
[Analyze grammar]

sa gatvā vaiṣṇavīṃ mūrtiṃ tāmutkṣipya sudūrataḥ |
śvabhrādbahiḥ pracikṣepa bhartsamānaḥ punaḥ punaḥ || 19 ||
[Analyze grammar]

jaghāna pādaghātena dakṣiṇenetareṇa tam |
abravīnmama vadhyastvaṃ yanmacchatruṃ janārdanam || 20 ||
[Analyze grammar]

saṃpūjayasi cauryeṇa tena prāṇānharāmyaham |
evamuktvātha khaḍgena taṃ jaghāna sa daityapaḥ || 21 ||
[Analyze grammar]

tatastasya sa khaḍgastu tīkṣṇo'pi dvijasattamāḥ |
tasya kāye prahīṇastu śatadhā samapadyata || 22 ||
[Analyze grammar]

tataḥ kopaparītātmā taṃ śaśāpa sa sāṃkṛtiḥ || 23 ||
[Analyze grammar]

yasmātpāpa tvayāhaṃ ca pādaghātaiḥ pratāḍitaḥ |
tasmātte patatāṃ pādau sadya eva dharātale || 24 ||
[Analyze grammar]

sūta uvāca |
uktamātre tatastena pādau tasya dvijottamāḥ |
patitau medinīpṛṣṭhe paṃcaśīrṣāvivoragau || 25 ||
[Analyze grammar]

etasminneva kāle tu ākrandaḥ sumahānabhūt |
vṛkasya sainikānāṃ ca nārīṇāṃ ca viśeṣataḥ || 26 ||
[Analyze grammar]

atha devāḥ parijñāya taṃ tadā paṃgutāṃ gatam |
āgatya merupṛṣṭhaṃ ca nijaghnustatparigraham || 27 ||
[Analyze grammar]

hataśeṣāśca daityāste pātālāṃtaḥsamā gatāḥ |
vṛko'pi paṃgutāṃ prāptastasthau tapasi susthiram || 28 ||
[Analyze grammar]

sarvairaṃtaḥpuraiḥ sārdhaṃ duḥkhaśokasamanvitaḥ |
indro'pi prāptavānrājyaṃ tadā nihata kaṃṭakam || 29 ||
[Analyze grammar]

dharmakriyāḥ pravṛttāśca tato bhūyo rasātale || 30 ||
[Analyze grammar]

atha dīrgheṇa kālena tasya tuṣṭaḥ pitāmahaḥ |
uvāca tatra cāgatya garttāmadhye dvijottamāḥ || 31 ||
[Analyze grammar]

vṛka tuṣṭo'smi te vatsa varaṃ varaya suvrata |
ahaṃ dāsyāmi te nūnaṃ yadyapi syātsudurlabham || 32 ||
[Analyze grammar]

vṛka uvāca |
yadi tuṣṭo'si me deva yadi deyo varo mama |
pādadānaṃ tadā deva mama brahmansamācara |
paṃgutā yāti śīghraṃ me yeneyaṃ te prasādataḥ || 33 ||
[Analyze grammar]

tacchrutvā taṃ samānīya sāṃkṛtiṃ tatra padmajaḥ |
provāca sāṃtvapūrvaṃ ca vṛkasyāsya dvijottama || 34 ||
[Analyze grammar]

madvākyātpaṃgutā yāti yenāsya tvaṃ tathā kuru || 35 ||
[Analyze grammar]

sāṃkṛtiruvāca |
anṛtaṃ noktapūrvaṃ me svaireṣvapi pitāmaha |
jñāyate devadeveśa tatkathaṃ tatkaromyaham || 36 ||
[Analyze grammar]

brahmovāca |
mama bhaktiparo nityaṃ vṛko'yaṃ daityasattamaḥ |
pautrastvaṃ dayito nityaṃ tena tvāṃ prārthayāmyaham || 37 ||
[Analyze grammar]

tava vākyaṃ ca no mithyā kartuṃ śaknomi sanmune || 38 ||
[Analyze grammar]

sāṃkṛtiruvāca |
eṣa daityaḥ suduṣṭātmā devānāmahite sthitaḥ |
viśeṣādvāsudevasya purormama mahātmanaḥ || 39 ||
[Analyze grammar]

paṃgutāmarhati prāyaḥ pāpātmā dvijadūṣakaḥ |
balena mahatā yukto jarāmaraṇavarjitaḥ || 40 ||
[Analyze grammar]

purā kṛtastvayā deva sa cetpādāvavāpsyati |
haniṣyati jagatsarvaṃ sadevāsuramānuṣam || 41 ||
[Analyze grammar]

tasmāttiṣṭhatu tadrūpo na kalpaṃ kartumarhasi |
tvayāpi cintā kartavyā trailokyasya yataḥ prabho || 42 ||
[Analyze grammar]

brahmovāca |
prāvṛṭkāle tu sañjāte yānaṃ kartuṃ na yujyate |
vijigīṣorviśeṣeṇa muktvā śītātapāgamam || 43 ||
[Analyze grammar]

tasmācca caturo māsānvārṣikānpādasaṃyutaḥ |
agamyaḥ sarvalokānāṃ kuryātkarmāṇi dhairyataḥ || 44 ||
[Analyze grammar]

tadbhūyātpādasaṃyuktaḥ sa vṛko dāna vottamaḥ |
yena kṣemaṃ ca devānāṃ dvijānāṃ jāyate dvija || 45 ||
[Analyze grammar]

evaṃ kṛte na mithyā te vākyaṃ vipra bhaviṣyati |
phalaṃ ca tapasastasya na vṛthā saṃbhaviṣyati || 46 ||
[Analyze grammar]

sūta uvāca |
bāḍhamityeva tenokte sāṃkṛtena mahātmanā |
utthitau sahasā pādau tasya gātrātpunarnavau || 47 ||
[Analyze grammar]

punaśca dānavo raudraḥ paśutvaṃ samapadyata |
tasyāmeva tu gartāyāṃ saṃtiṣṭhati dvijottamāḥ || 48 ||
[Analyze grammar]

māsānaṣṭau sa duḥkhena sakalatraḥ sabāṃdhavaḥ |
smaramāṇo mahadvairaṃ daivaiḥ sārdhaṃ divāniśam || 49 ||
[Analyze grammar]

anyāṃśca caturo māsānniṣkramya sa ruṣānvitaḥ |
sadā pīḍayate devānsaheṃdrānmānuṣānapi || 5 ||
[Analyze grammar]

vidhvaṃsayati sarvāṇi dharmasthānāni yāni ca || 51 ||
[Analyze grammar]

vidhvaṃsayati devānāṃ striyo māsacatuṣṭayam |
udyānāni ca sarvāṇi sapurāṇi gṛhāṇi ca || 52 ||
[Analyze grammar]

tato devāḥ samabhyetya devadevaṃ janārdanam |
kṣīrābdhau saṃsthitaṃ nityaṃ śeṣaparyaṃkaśāyinam || 53 ||
[Analyze grammar]

caturo vārṣikānmāsāṃstatra sthitvā tadaṃtike |
māsānaṣṭau punarjagmustridivaṃ prati nirbhayāḥ || 54 ||
[Analyze grammar]

tasminpaṃgutvamāpanne daitye paramadāruṇe |
kasyacittvatha kālasya devarājo bṛhaspatim |
provāca duḥkhasaṃtapta āṣāḍhāṃte suro ttamaḥ || 55 ||
[Analyze grammar]

guro sa māsaḥ saṃprāptaḥ prāvṛṭkālo bhayāvahaḥ |
āgamiṣyati yatrāsau labdhapādo vṛkāsuraḥ || 56 ||
[Analyze grammar]

gantavyaṃ ca tato'smābhiḥ kṣīrode keśavālaye |
maivaṃ dīnaistathā bhāvyaṃ parāśrayanivāsibhiḥ || 57 ||
[Analyze grammar]

svagṛhāṇi parityajya śayanānyāsanāni ca |
vāhanāni vicitrāṇi yaccānya ddayitaṃ gṛhe || 58 ||
[Analyze grammar]

tasmātkathaya cāsmākamupāyaṃ kañcideva hi |
vrataṃ vā niyamaṃ vātha homaṃ vā munisattama || 59 ||
[Analyze grammar]

aśūnyaṃ śayanaṃ yena svakalatreṇa jāyate |
tathā na gṛhasaṃtyāgaḥ svakīyasya prajāyate || 60 ||
[Analyze grammar]

nirviṇṇo'haṃ nijasthānabhraṃśāddvijavarottama |
varṣevarṣe ca samprāpte sthānakasya cyutirbhavet || 61 ||
[Analyze grammar]

punarbhūmau śayiṣyāmi yāvanmāsacatuṣṭayam |
niṣkalatro bhayodvigno brahmacaryaparāyaṇaḥ || 62 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhayārtasya bṛhaspatiḥ |
provāca suciraṃ dhyātvā tato devaṃ śatakratum || 63 ||
[Analyze grammar]

aśūnyaśayanaṃnāma vratamasti mahattapaḥ |
viṣṇorārādhanārthāya tatkuruṣva samā hitaḥ || 64 ||
[Analyze grammar]

devo yatrāsti viṣṇuḥ sa kṣīrābdhau madhusūdanaḥ |
jalaśāyī jagadyoniḥ sa dāsyati hitaṃ ca te || 65 ||
[Analyze grammar]

yathā na śūnyaṃ śayanaṃ gṛha bhaṃgaḥ prajāyate |
sarvaśatruvināśaśca tatprasādena vāsava || 66 ||
[Analyze grammar]

sūta uvāca |
tasminvrate tataścīrṇe hyaśūnyaśayanātmake |
tutoṣa bhagavānviṣṇustataḥ provāca devapam || 67 ||
[Analyze grammar]

śakra tuṣṭo'smi bhadraṃ te varaṃ varaya suvrata |
vratenānena cīrṇena cāturmāsyodbhavena ca |
tasmātprārthaya devendra nityaṃ yanmanasi sthitam || 68 ||
[Analyze grammar]

indra uvāca |
kṛṣṇa jānāsi tvaṃ cāpi yaśca me'tra parābhavaḥ |
kriyate dānavendreṇa vṛkeṇa sudurātmanā || 69 ||
[Analyze grammar]

mamāṣṭamāsikaṃ rājyaṃ trailokye'pi vyavasthitam |
śeṣāṃśca caturo māsānvarṣevarṣe sameti saḥ || 70 ||
[Analyze grammar]

evaṃ jñātvā suraśreṣṭha dayāṃ kṛtvā mamopari |
tathā kuru yathā rājyaṃ mama syātsārvakālikam || 71 ||
[Analyze grammar]

viṣṇuruvāca |
ajaraścāmaraścāpi sa kṛtaḥ padmayoninā |
tatkathaṃ jīvamānena tena rājyaṃ bhavettava || 72 ||
[Analyze grammar]

paraṃ tathāpi devendra kariṣyāmi hitaṃ tava || 73 ||
[Analyze grammar]

kṣīrārṇavaṃ parityajya hāṭakeśvarasaṃjñite |
kṣetre gatvā samaṃ lakṣmyā tasyopari tataḥ param || 74 ||
[Analyze grammar]

kariṣyāmi tvahaṃ śakra śayanaṃ yatnamāsthitaḥ |
yāvacca caturo māsānyathā sa na caliṣyati || 785 ||
[Analyze grammar]

tasmātsthānātsahasrākṣa madbhāreṇa prapīḍitaḥ |
varṣevarṣe sadā kāryaṃ mayā tatsuhitaṃ tava || 76 ||
[Analyze grammar]

tasmādgacchādhunā svarge kuru rājyamakaṃṭakam |
prāvṛṭ kāle tu saṃprāpte na bhīḥ kāryā tadudbhavā || 77 ||
[Analyze grammar]

yo māṃ tatra śayānaṃ tu vratenānena devapa |
pūjayiṣyati sadbhaktyā tasya dāsyāmi vāṃchitam || 78 ||
[Analyze grammar]

sūta uvāca |
evamuktvā hṛṣīkeśo visasarja śatakratum |
niḥśeṣabhayanirmuktaṃ svarājyaparivṛddhaye || 79 ||
[Analyze grammar]

āṣāḍhasya site pakṣa ekādaśyā dine sadā |
hāṭakeśvaraje kṣetre tatrāgatya svayaṃ vibhuḥ || 80 ||
[Analyze grammar]

vṛkopari tataścakre śayanaṃ yatnamāsthitaḥ |
tenākrāṃtastataḥ so'pi śaknoti calituṃ na hi || 81 ||
[Analyze grammar]

mṛtaprāyastato nityaṃ tadbhāreṇa prapīḍitaḥ |
kārtikasya site pakṣa ekādaśyā dine sthite || 82 ||
[Analyze grammar]

utthānaṃ kurute viṣṇuḥ kṣīrodaṃ prati gacchati ||ा |
so'pi sāṃkṛtiśāpena vṛkaḥ paṃgutvamāpnuyāt || 83 ||
[Analyze grammar]

evaṃ ca caturo māsānna tyajecchayanaṃ hariḥ |
bhayāttasyāsureṃdrasya dānavasya durātmanaḥ || 84 ||
[Analyze grammar]

tatra martyaiḥ kriyā sarvāḥ kriyate na makhodbhavāḥ |
yasmātsa yajñapuruṣo na supto bhāgamaśnute || 85 ||
[Analyze grammar]

tathā yajñāśca ye sarve ktvayādānādi kāḥ śubhāḥ |
te sarve na kriyaṃte ca cūḍākaraṇapūrvakāḥ || 86 ||
[Analyze grammar]

muktvānnaprāśanaṃnāma sīmaṃtonnayanaṃ tathā |
tasmātsupte jagannāthe tāḥ sarvāḥ syurvṛthā dvijāḥ || 87 ||
[Analyze grammar]

vrataṃ vā niyamaṃ vātha tasminyaḥ kurute naraḥ |
prasupte devadeveśe tatsarvaṃ niṣphalaṃ bhavet || 88 ||
[Analyze grammar]

tasmātsarvaprayatnena saṃprasupte janārdane |
vratasthairmānavairbhāvyaṃ tasya devasya tuṣṭaye || 89 ||
[Analyze grammar]

ekādaśyāṃ dine prāpte śayane bodhane hareḥ |
yatkiṃcitkriyate karma śreṣṭhaṃ taccākṣayaṃ bhavet || 90 ||
[Analyze grammar]

kiṃvātra bahunoktena kriyate yadvrataṃ naraiḥ |
tena tuṣṭiṃ parāṃ yāti daityopari sthito hariḥ || 91 ||
[Analyze grammar]

evaṃ sa bhagavānprāha suptastatra janārdanaḥ |
kiṃ vā tasya jvaro jāto mahatī vedanāpi ca || 92 ||
[Analyze grammar]

tasminnahani pāpātmā yonnamaśnāti mānavaḥ |
tasmātsarvaprayatnena saṃprāpte harivāsare || 93 ||
[Analyze grammar]

anyasminnapi bhoktavyaṃ na nareṇa vijānatā |
kiṃ punaḥ śayanaṃ yatra kurute yatra bodhanam || 94 ||
[Analyze grammar]

sūta uvāca |
etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijo ttamāḥ |
hāṭakeśvaraje kṣetre yasmācchete janārdanaḥ || 95 ||
[Analyze grammar]

kṣīrābdhiṃ saṃparityajya sadā māsacatuṣṭayam |
śrūyatāṃ ca phalaṃ yatsyāttasminnārādhite vibho || 96 ||
[Analyze grammar]

caturo vārṣikānmāsānyastaṃ pūjayate vibhum |
vratasthaḥ sa naro yāti yatra devaḥ sa saṃsthitaḥ || 97 ||
[Analyze grammar]

kiṃ dānairbahubhirdattaiḥ kiṃ vrataiḥ kimupoṣitaiḥ |
tatra yaḥ puṃḍarīkākṣaṃ suptaṃ pūjayati dhruvam || 98 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye jalaśāyyupākhyāna ekādaśīvratamāhātmyavarṇanaṃnāmaikatriṃśaduttaradviśatatamo'dhyāyaḥ || 231 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 231

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: