Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ānarta uvāca |
vidhinā yena kartavyaṃ śrāddhaṃ sarvaṃ munīśvara |
tamācakṣvā'dya kārtsnyena śraddhā me mahatī sthitā || 1 ||
[Analyze grammar]

bhartṛyajña uvāca |
śṛṇu rājanpravakṣyāmi śrāddhasya vidhimuttamam |
pitṝṇāṃ tuṣṭidaṃ nityaṃ sarvakāmapradaṃ nṛṇām || 2 ||
[Analyze grammar]

svakarmopārjitairvittaiḥ śrāddhakāryāṇi cāharet |
māyādibhirna cauryeṇa na cchalāptairna vaṃcanaiḥ |
svavṛttyopārjitairvittaiḥ śrāddhadravyaṃ samāharet |
supratigrahajairdravyairbrāhmaṇānāṃ viśiṣyate || 4 ||
[Analyze grammar]

rakṣaṇāptairnarendrasya vaiśyasya kṣetra saṃbhavaiḥ |
śūdrasya paṇyalabdhaiśca śrāddhaṃ kartuṃ prayujyate || 5 ||
[Analyze grammar]

evaṃ śuddhisamopete dravye prāpte gṛhāṃtikam |
pūrvedyuḥ sāyamāsādya śrāddhārhāṇāṃ dvijanmanām || 6 ||
[Analyze grammar]

gṛhaṃ gatvā śucirbhūtvā kāmakrodhavivarjitaḥ |
āmaṃtrayedyatīnpaścātsnātakānbrahmakarmiṇaḥ || 7 ||
[Analyze grammar]

tadabhāve gṛhasthāṃśca |
brahmajñānaparāyaṇān || agnihotraparānviprānvedavidyāvicakṣaṇān || 8 ||
[Analyze grammar]

śrotriyāṃśca tathā vṛddhānṣaṭkarmaniratānsadā |
bahubhṛtyakuṭumbāṃśca daridrā्nsaṃyutānguṇaiḥ || 9 ||
[Analyze grammar]

avyaṃgānroganirmuktāñjitāhārāṃstathā śucīn |
ete syurbrāhmaṇā rājañchrāddhārhāḥ parikīrtitāḥ || 10 ||
[Analyze grammar]

anarhā ye ca nirdiṣṭāḥ śṛṇu tānapi vacmi te |
hīnāṃgānadhikāṃgāṃśca sarvabhākṣannirākṛtīn || 11 ||
[Analyze grammar]

śyāvadantānvṛthādantānvedavikrayakārakān |
vedaviplavakānvāpi vedaśāstravivarjitān || 12 ||
[Analyze grammar]

kunakhānrogasaṃyuktāndvirnagnānparahiṃsakān |
janāpavādasaṃyuktānnāstikānṛtakānapi || 13 ||
[Analyze grammar]

vārdhuṣikānvikarmasthāñchaucācāravivarji tān |
atidīrghānkṛśānvāpi sthūlānapi ca lomaśān || 14 ||
[Analyze grammar]

nirlomānvarjayecchrāddhe ya icchetpitṛgauravam |
paradāraratā ye ca tathā yo vṛṣalī patiḥ || 15 ||
[Analyze grammar]

vaṃdhyā vai vṛṣalī proktā vṛṣalī ca mṛtaprajā |
aparā vṛṣalī proktā kumārī yā rajasvalā || 16 ||
[Analyze grammar]

ṣaṇḍho malimluco dambhī rājapai śunyavṛttayaḥ |
sagotrāyāśca saṃbhūtastathaikapravarāsutaḥ || 17 ||
[Analyze grammar]

kaniṣṭhaḥ prākkṛtādhānaḥ kṛtodvāhaśca prāktu yaḥ |
tathā prāgdīkṣito yaśca sa tyājyo gṛhasaṃyutaḥ || 18 ||
[Analyze grammar]

pitṛmātṛparityāgī tathāca gurutalpagaḥ |
nirddoṣāṃ yastyajetpatnīṃ kṛtaghno yaśca karṣukaḥ || 19 ||
[Analyze grammar]

śilpajīvī pramādī ca paṇya jīvī kṛtāyudhaḥ |
etānvivarjayecchrāddhe yeṣāṃ no jñāyate kulam || 20 ||
[Analyze grammar]

ata ūrdhvaṃ pravakṣyāmi ye śastāḥ śrāddhakarmaṇi |
ye brāhmaṇāḥ purā khyātāḥ pāpānāṃ paṃktipāvanāḥ || 21 ||
[Analyze grammar]

triṇāciketastrimadhustrisuparṇaḥ ṣaḍaṃgavit |
yaśca vidyāvratasnāto dharmadroṇasya pāṭhakaḥ || 22 ||
[Analyze grammar]

purāṇajñastathā jñānī vijñeyo jyeṣṭhasāmavit |
atharvaśiraso vettā kratugāmī sukarmakṛt || 23 ||
[Analyze grammar]

sadyaḥprakṣālako yaśca śuklo dauhitra eva ca |
jāmātā bhāgineyaśca paropakaraṇe rataḥ || 22 ||
[Analyze grammar]

mṛṣṭānnādo mṛṣṭavākyaḥ sadā japaparāyaṇaḥ |
ete  brāhmaṇā jñeyā niḥśeṣāḥ paṃktipāvanāḥ || 25 ||
[Analyze grammar]

etairvimiśritāḥ sarve garhitā api ye dvijāḥ |
pitṝṇāṃ te'pi kurvaṃti tṛptiṃ bhuktvā kulodbhavāḥ || 26 ||
[Analyze grammar]

tasmātsarvaprayatnena kulaṃ jñeyaṃ dbijanmanām |
śīlaṃ paścādvayo nāma kanyādānaṃ tataḥ param || 27 ||
[Analyze grammar]

śrutaśīlavihīnāya dharmajñāyāpi mānavaḥ |
śrāddhaṃ dadāti kanyāṃ ca yastenāgniṃ vinā hutam || 28 ||
[Analyze grammar]

ūṣare vāpi taṃ sasyaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam |
kulācārasamopetāṃstasmācchrāddhe niyojayet || 29 ||
[Analyze grammar]

brāhmaṇānnṛpaśārdūla mandavidyādharānapi |
evaṃ vijñāya tānviprāngṛhītvā caraṇau tataḥ || 30 ||
[Analyze grammar]

prayatnena tu savyena pāṇinā dakṣiṇena tu |
yugmānatha yathāśaktyā namaskṛtya punaḥpunaḥ || 31 ||
[Analyze grammar]

dakṣiṇaṃ jānvathālabhya mantramenamudīrayet |
āgacchaṃtu mahābhāgā viśvedevā mahābalāḥ || 32 ||
[Analyze grammar]

bhaktyāhūtā mayā caiva tvaṃ cāpi vratabhāgbhava |
evaṃ yugmā nsamāmaṃtrya viśvedevakṛte dvijān || 33 ||
[Analyze grammar]

apasavyaṃ tataḥ kṛtvā pitrarthaṃ cābhimaṃtrayet |
brāhmaṇāṃstrīnyathāśaktyā ekaikasya pṛthakpṛthak || 34 ||
[Analyze grammar]

ekaikaṃ vā trayāṇāṃ vā ekamevaṃ nimaṃtrayet |
brāhmaṇānmātṛpakṣe ca eṣa eva vidhiḥ smṛtaḥ || 35 ||
[Analyze grammar]

tataḥ pādau parispṛṣṭvā dvijasyedamudīrayet |
śraddhā pūtena manasā pitṛbhaktiparāyaṇaḥ || 36 ||
[Analyze grammar]

pitā me tava kāyesmiṃstathā caiva pitāmahaḥ |
svapitrā sahito hyetu tvaṃ ca vrataparo bhava || 37 ||
[Analyze grammar]

evaṃ pitṝnsamāhūya tathā mātāmahānatha |
saṃmaṃtritāśca te viprāḥ saṃyamātmāna eva te || 38 ||
[Analyze grammar]

yajamānaḥ śāṃtamanā brahmacaryasamanvitaḥ |
tāṃ rātriṃ samatikramya prātarutthāya mānavaḥ || 39 ||
[Analyze grammar]

tadahni varjayetkopaṃ svādhyāyaṃ karma kutsitam |
tailābhyaṃgaṃ śramaṃ yānaṃ vāhanaṃ cātha dūrataḥ || 40 ||
[Analyze grammar]

tato madhyaṃ gate sūrye kāle kutapasaṃjñite |
snātaḥ śuklāṃbaradharaḥ santarpya pitṛdevatāḥ |
santuṣṭāṃśca samāhūtāṃstānviprāñchrāddhamācaret || 41 ||
[Analyze grammar]

vivikte gṛhamadhyasthe manojñe dakṣiṇāplave |
na yatra jāyate dṛṣṭiḥ pāpānāṃ krūrakarmiṇām || 42 ||
[Analyze grammar]

yacchrāddhaṃ vīkṣate śvā vā nārī vā'tha rajasvalā |
patito vā varāho vā tacchrāddhaṃ vyarthatāṃ vrajet || 43 ||
[Analyze grammar]

annaṃ paryuṣitaṃ yacca tailāktaṃ vā pradīyate |
sakeśaṃ vā saniṃdyaṃ ca tacchrāddhaṃ vyarthatāṃ vrajet || 44 ||
[Analyze grammar]

vibhaktirahitaṃ śrāddhaṃ tathā maunavivarjitam |
dakṣiṇārahitaṃ yacca tacchrāddhaṃ vyarthatāṃ vrajet || 45 ||
[Analyze grammar]

gharaṭṭolūkhalotthau ca yatra śabdau vyavasthitau |
śūrpasya vā viśeṣeṇa tacchrāddhaṃ vyarthatāṃ vrajet || 46 ||
[Analyze grammar]

yatra saṃskriyamāṇe ca kalahaḥ saṃprajāyate |
paṃktibhedo viśeṣeṇa tacchrāddhaṃ vyarthatāṃ vrajet || 47 ||
[Analyze grammar]

pūrvāhṇe kriyate yacca rātrau vā saṃdhyayorapi |
paryākāśe tathā deśe tacchrāddhaṃ vyarthatāṃ vrajeta || 48 ||
[Analyze grammar]

brāhmaṇo yajamāno vā brahmacaryaṃ vinā yadi |
bhuṃkte dadyācca yacchrāddhaṃ tadrājanvyarthatāṃ vrajet || 49 ||
[Analyze grammar]

tuṣadhānyaṃ saniṣpāvaṃ yaccocchiṣṭaṃ ca dīyate |
ardhabhuktaṃ ghṛtaṃ kṣīraṃ tacchrāddhaṃ vyarthatāṃ vrajet || 50 ||
[Analyze grammar]

yeṣu kāleṣu yaddattaṃ śrāddhamakṣayatāṃ vrajet |
tānahaṃ saṃpravakṣyāmi śṛṇuṣvaikamanā nṛpa || 51 ||
[Analyze grammar]

manvādīrapi te vacmi tāḥ śṛṇuṣva narādhipa |
pitṝṇāṃ vallabhā nityaṃ sarvapāpakṣayāvahāḥ || 52 ||
[Analyze grammar]

yāsu toyamapi kṣmāyāṃ pradattaṃ tilamiśritam |
pitṛbhyo'kṣayatāṃ yāti śraddhāpūtena cetasā || 53 ||
[Analyze grammar]

aśvayukchuklanavamī dvādaśī kārtikasya ca |
tṛtīyāpi ca māghasya tathā bhādrapadasya ca || 54 ||
[Analyze grammar]

amāvāsyā tapasyasya pauṣasyaikādaśī tathā |
tathā'ṣāḍhasya daśamī māghamāsasya saptamī || 55 ||
[Analyze grammar]

śrāvaṇasyāṣṭamī kṛṣṇā tathā'ṣāḍhī va pūrṇimā |
tathā kārtikamāsasya yā cānyā phālgunasya ca || 56 ||
[Analyze grammar]

caitrasya jyeṣṭhamāsasya paṃcaitāḥ pūrṇimā nṛpa |
manūnāmādayaḥ proktāstithayaste mayā nṛpa || 57 ||
[Analyze grammar]

āsu toyamapi snātvā tila darbhavimiśritam |
pitṝnuddiśya yo dadyātsa yāti paramāṃ gatim || 58 ||
[Analyze grammar]

iha loke pare caiva pitṝṇāṃ ca prasādataḥ |
kiṃ punarvividhairannai rasairvastraiḥ sadakṣiṇaiḥ || 59 ||
[Analyze grammar]

adhunā śṛṇu rājendra yugādyāḥ pitṛvallabhāḥ |
yāsāṃ saṃkīrtanenāpi kṣīyate pāpasaṃcayaḥ || 60 ||
[Analyze grammar]

navamī kārtike śuklā tṛtīyā mādhave sitā |
amāvāsyā ca tapaso nabhasyasya trayodaśī || 61 ||
[Analyze grammar]

tretākṛtakalīnāṃ tu dvāparasyādayaḥ kramāt |
snāne dāne jape home viśeṣātpitṛtarpaṇe || 62 ||
[Analyze grammar]

kṛtasyākṣayakāriṇyaḥ sukṛtasya mahāphalāḥ |
yadā syānmeṣago bhānustulāṃ vātha yadā vrajet || 63 ||
[Analyze grammar]

tadā syādviṣuvākhyastu kālaścākṣayakārakaḥ |
makare karkaṭe caiva yadā bhānurvrajennṛpa || 64 ||
[Analyze grammar]

tadāyanābhidhānastu viṣuvo'tha viśiṣyate |
raveḥ saṃkramaṇaṃ rāśau saṃkrāṃtiriti kathyate || 65 ||
[Analyze grammar]

snānadānajapaśrāddhahomādiṣu mahāphalāḥ |
tretādyāḥ kramaśaḥ proktāḥ kālāḥ saṃkrāṃtipūrvakāḥ |
naiteṣu vidyate vighnaṃ dattasyākṣayasaṃjñitāḥ || 66 ||
[Analyze grammar]

aśraddhayā'pi yaddattaṃ kupātrebhyo'pi mānavaiḥ |
akāle'pi hi tatsarvaṃ sadyo hyakṣayatāṃ vrajet || 67 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe śrāddhārhapadārthabrāhmaṇakālanirṇaya varṇanaṃnāma saptadaśottaradviśatatamo'dhyāyaḥ || 217 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 217

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: