Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sāṃprataṃ vada naḥ sūta śrāddhakalpasya yo vidhiḥ |
vistareṇa mahābhāga yathā taccākṣayaṃ bhavet || 1 ||
[Analyze grammar]

kasminkāle prakartavyaṃ śrāddhaṃ pitṛparāyaṇaiḥ |
kīdṛśairbrāhmaṇaistacca tathā dravyairmahāmate || 2 ||
[Analyze grammar]

sūta uvāca |
etadarthaṃ purā pṛṣṭo mārkaṃḍeyo mahāmuniḥ |
rohitāśvena vipreṃdrā hariścandra sutena saḥ || 3 ||
[Analyze grammar]

hariścandre gate svargaṃ rohitāśve nṛpe sthite |
tīrthayātrāprasaṃgena mārkaṇḍo munisattamaḥ || 4 ||
[Analyze grammar]

sarayvāḥ saṃgame puṇye snānārthaṃ samupasthitaḥ |
tatra snātvā pitṝndevānsaṃtarpya vidhipūrvakam || 5 ||
[Analyze grammar]

praviṣṭastāṃ purīṃ ramyāmayodhyāṃ satyanāmikām |
rohitāśvo'pi taṃ śrutvā samāyātaṃ munīśvaram |
padātiḥ prayayau tūrṇaṃ dūradeśaṃ tu sammukham || 6 ||
[Analyze grammar]

tataḥ praṇamya taṃ mūrdhnā kṛtāṃjalipuṭaḥ sthitaḥ |
provāca madhuraṃ vākyaṃ vinayena samanvi taḥ || 7 ||
[Analyze grammar]

svāgataṃ te muniśreṣṭha bhūyaḥ susvāgataṃ mune |
dhanyo'haṃ kṛtapuṇyo'haṃ saṃprāptaḥ paramāṃ gatim |
yatte pādarajobhirme mūrddhajā vimalīkṛtāḥ || 8 ||
[Analyze grammar]

evamuktvā gṛhītvā taṃ svahastālaṃbanaṃ tadā |
yayau tatra sabhāsthānaṃ bṛhatsiṃhāsanāśrayam || 9 ||
[Analyze grammar]

siṃhāsane niveśyātha taṃ muniṃ pārthivottamaḥ |
upaviṣṭo dharāpṛṣṭhe kṛtāṃjalipuṭaḥ sthitaḥ || 10 ||
[Analyze grammar]

tataḥ provāca madhuraṃ vinayāvanataḥ sthitaḥ |
niḥspṛhasyāpi vipreṃdra ki vā'gamanakāraṇam || 11 ||
[Analyze grammar]

tadbravīhi yathātathyaṃ karomi tava sāṃpratam |
adeyamapi dāsyāmi gṛhāyātasya te vibho || 12 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
tīrthayātrāprasaṃgena vayamatra samāgatāḥ |
sarayvāḥ saṃgame puṇye kalye yāsyāmyahe punaḥ || 13 ||
[Analyze grammar]

niḥspṛhairapi draṣṭavyā dharmavanto dvijottamāḥ |
tataḥ proktaṃ purāṇa jñairbrāhmaṇaiḥ śāstradṛṣṭibhiḥ || 14 ||
[Analyze grammar]

dharmavantaṃ nṛpaṃ dṛṣṭvā liṃgaṃ svāyaṃbhuvaṃ tathā |
nadīṃ sāgaragāṃ caiva mucyetpāpāddinodbhavāt || 15 ||
[Analyze grammar]

evamuktvā tataścakre pṛcchāṃ sa munisattamaḥ |
taṃ dṛṣṭvā nṛpaśārdūlaṃ puraḥsthaṃ vinayānvitam || 16 ||
[Analyze grammar]

kaccitte saphalā vedāḥ kaccitte saphalaṃ śrutam |
kaccitte saphalā dārāḥ kaccitte saphalaṃ dhanam || 17 ||
[Analyze grammar]

rohitāśva uvāca |
kathaṃ syuḥ saphalā vedāḥ kathaṃ syātsaphalaṃ śrutam |
kathaṃ syuḥ saphalā dārāḥ kathaṃ syātsaphalaṃ dhanam || 18 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam |
ratiputraphalā dārā dattabhuktaphalaṃ dhanam || 19 ||
[Analyze grammar]

evaṃ jñātvā mahārāja nānyathā kartumarhasi || 20 ||
[Analyze grammar]

catvāryetāni kṛtyāni mayoktāni ca tāni te |
yathā tāni prakṛtyāni lokadvayamabhīpsatā || 21 ||
[Analyze grammar]

evamuktvā tataścakre kathāścitrāśca tatpuraḥ |
rājarṣīṇāṃ purāṇānāṃ devarṣīṇāṃ viśeṣataḥ || 22 ||
[Analyze grammar]

tataḥ kathāvasāne ca kasmiṃściddvijasattamāḥ |
papraccha taṃ muniśreṣṭhaṃ rohitāśvo mahīpatiḥ || 23 ||
[Analyze grammar]

bhagavañchrotumicchāmi śrāddhakalpamahaṃ yataḥ |
dṛśyaṃte bahavo bhedā dvijānāṃ śrāddhakarmaṇi || 24 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
satyametanmahābhāga yatpṛṣṭo'smi nṛpottama |
śrāddhasya bahavo bhedāḥ śākhābhedairvyavasthitāḥ || 25 ||
[Analyze grammar]

tasmātte nirṇayaṃ vacmi bhartṛyajñena yatpurā |
ānarttādhipateḥ proktaṃ samyakchrāddhasya lakṣaṇam || 26 ||
[Analyze grammar]

bhartṛyajñaṃ sukhāsīnaṃ nijāśramapade nṛpaḥ |
ānartādhipatirgatvā praṇipatya tato'bravīt || 27 ||
[Analyze grammar]

ānarta uvāca |
sāṃprataṃ vada me brahmañchrāddhakalpaṃ pitrīpsitam |
yena me tuṣṭimāyāṃti pitaraḥ śrāddhatarpitāḥ || 28 ||
[Analyze grammar]

kaḥ kālo vihitaḥ śrāddhe kāni dravyāṇi me vada |
śrāddhārhāṇi tathānyāni medhyāni dvi jasattama |
yāni yojyāni vāṃchadbhiḥ pitṛṇāṃ tṛptimuttamām || 29 ||
[Analyze grammar]

kīdṛśā brāhmaṇā brahmañchrāddhārhāḥ parikīrtitāḥ |
kīdṛśā varjanīyāśca sarvaṃ me vistarādvada || 30 ||
[Analyze grammar]

bhartṛyajña uvāca |
ahaṃ te kīrtayiṣyāmi śrāddhakalpamanuttamam |
yaṃ śrutvā'pi mahārāja labhecchrāddhaphalaṃ naraḥ || 31 ||
[Analyze grammar]

śrāddhamidukṣaye'vaśyaṃ sadā kāryaṃ vipaścitā |
yadi jyeṣṭhatamaḥ sargaḥ santānaṃ ca tathā nṛpa || 32 ||
[Analyze grammar]

śītārtā yadvadicchaṃti vahniṃ prāvaraṇāni ca |
pitarastadvadicchaṃti kṣutsāmāścandrasaṃkṣayam || 33 ||
[Analyze grammar]

daridropahatā yadvaddhanaṃ vāṃchaṃti mānavāḥ |
pitarastadvadicchaṃti kṣutkṣāmāścandrasaṃ kṣayam || 34 ||
[Analyze grammar]

yathā vṛṣṭiṃ pravāṃchanti karṣukāḥ sasyavṛddhaye |
tathātmaprītaye te'pi pravāṃchantīṃdusaṃkṣayam || 35 ||
[Analyze grammar]

yathoṣaścakravākyaśca vāṃchanti ravi darśanam |
pitarastadvadicchaṃti śrāddhaṃ darśasamudbhavam || 36 ||
[Analyze grammar]

jalenāpi ca yaḥ śrāddhaṃ śākenāpi karoti vāḥ |
darśasya pitarastṛptiṃ yāṃti pāpaṃ praṇa śyati || 37 ||
[Analyze grammar]

amāvāsyādine prāpte gṛhadvāraṃ samāśritā |
vāyubhūtāḥ pravāṃchanti śrāddhaṃ pitṛgaṇā nṛṇām |
yāvadastamayaṃ bhānoḥ kṣutpipāsāsa mākulāḥ || 38 ||
[Analyze grammar]

tataścāstaṃ gate bhānau nirāśā duḥkhasaṃyutāḥ |
niḥśvasya suciraṃ yāṃti garhayaṃti svavaṃśajam || 39 ||
[Analyze grammar]

ānarta uvāca |
kimarthaṃ kriyate śrāddhamamāvāsyādine dvija |
viśeṣeṇa mamācakṣya vistareṇa yathātatham || 40 ||
[Analyze grammar]

mṛtāśca puruṣā vipra svakarmajanitāṃ gatim |
gacchanti te kathaṃ tasya sutasyāśrayamāyayuḥ || 41 ||
[Analyze grammar]

eṣa naḥ saṃśayo vipra sumahānhṛdi saṃsthitaḥ || 42 ||
[Analyze grammar]

bhartṛyajña uvāca |
satyametanmahābhāga yattvayā vyāhṛtaṃ vacaḥ |
svakarmārhāṃ gatiṃ yāṃti mṛtāḥ sarvatra mānavāḥ || 43 ||
[Analyze grammar]

paraṃ yathā samāyāṃti vaṃśajasyāśrayaṃ prati |
tathā te'haṃ prava kṣyāmi na tathā saṃśayo bhavet || 44 ||
[Analyze grammar]

mṛtā yāṃti tathā rājanye'tra kecinmahītale |
te jāyaṃte na martye'tra yāvadvaṃśasya saṃsthitiḥ || 45 ||
[Analyze grammar]

paraṃ śubhātmakā ye ca te tiṣṭhaṃti surālaye |
pāpātmāno narā ye ca vaivasvatanivāsinaḥ || 46 ||
[Analyze grammar]

anyadehaṃ samāśritya bhuṃjānāḥ karmaṇaḥ phalam |
śubhaṃ vā yadi vā pāpaṃ svayaṃ vihitamātmanaḥ || 47 ||
[Analyze grammar]

yamaloke sthitānāṃ hi svargasthānāmapi kṣudhā |
pipāsā ca tathā rājaṃsteṣāṃ saṃjāyate'dhikā || 48 ||
[Analyze grammar]

yāvannaratrayaṃ rājanmātṛtaḥ pitṛtastathā |
teṣāṃ ca parato ye ca te svakarma śubhāśubham |
bhuṃjate kṣutpipāsā ca na teṣāṃ jāyate kv cit || 49 ||
[Analyze grammar]

tatrāpi patanaṃ tasmātsthānādbhavati bhūmipa |
vaṃśocchedānpunaḥ sarve nipataṃti mahītale |
truṭadrajjunibaddhaṃ hi bhāṃḍaṃ yadvannirāśrayam || 50 ||
[Analyze grammar]

etasmātkāraṇādyatnaḥ santānāya vicakṣaṇaiḥ |
prakartavyo manuṣyeṃdra vaṃśasya sthitaye sadā || 51 ||
[Analyze grammar]

api dvādaśadhā rājannaurasādisamu dbhavāḥ |
teṣāmekatamo'pyatra na daivājjāyate sutaḥ || 52 ||
[Analyze grammar]

pitṝṇāṃ guptaye tena sthāpyo'śvatthaḥ samādhinā |
putravatparipālyaśca nirviśeṣaṃ narādhipa || 53 ||
[Analyze grammar]

yāvatsaṃdhārayedbhūmistamaśvatthaṃ narādhipa |
kṛtodvāhaṃ samaṃ śamyā tāvadvaṃśo'pi tiṣṭhati || 54 ||
[Analyze grammar]

aśvatthajanakā martyā nipatya jagatī tale |
pāpāmuktāḥ samāyāṃti yoniṃ śreṣṭhāṃ śubhānvitāḥ || 55 ||
[Analyze grammar]

etasmātkāraṇādannaṃ nityaṃ deyaṃ tathodakam |
samuddiśya pitṝnrājanyataste tanmayāḥ smṛtāḥ || 56 ||
[Analyze grammar]

adattvā salilaṃ sasyaṃ pitṝṇāṃ yo narādhipa |
svayamaśnāti vā toyaṃ pivetsa syātpitṛdruhaḥ |
svarge'pi ca na te toyaṃ labhaṃte nānnameva ca || 57 ||
[Analyze grammar]

na dattaṃ vaṃśajairmartyaiścedvyathāṃ yāṃti dāruṇām |
kṣutpipāsāsamudbhūtāṃ tasmātsaṃtarpayetpitṝn || 58 ||
[Analyze grammar]

nityaṃ śaktyā naro rājanpayo'nnaiśca pṛthagvidhaiḥ |
tathānyairvastranaivedyaiḥ puṣpagandhānulepanaiḥ || 59 ||
[Analyze grammar]

pitṛmedhādibhiḥ puṇyaiḥ śrāddhairuccāvacairapi |
tarpitāste prayacchaṃti kāmāniṣṭānhṛdi sthitān |
trivargaṃ ca mahārāja pitaraḥ śrāddhatarpitāḥ || 60 ||
[Analyze grammar]

tarpayaṃti na ye pāpāḥ svapitṝnnityaśo nṛpa |
paśavaste sadā jñeyā dvipadāḥ śṛṃgavarjitāḥ || 61 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye śrāddhakalpe śrāddhāvaśyakatākāraṇavarṇanaṃnāma pañcadaśottaradviśatatamo 'dhyāyaḥ || 215 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 215

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: