Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
atha te brāhmaṇāḥ sarve bhartṛyajñaṃ mahāmatim |
kṛtāṃjalipuṭā bhūtvā stutiṃ kṛtvā vaco'bruvan || 1 ||
[Analyze grammar]

yadetadbhavatā proktaṃ śodhito yo bhaveddvijaḥ |
śrāddhasya kanyakāyāśca somapānasya so'rhati || 2 ||
[Analyze grammar]

kathaṃ śuddhiḥ prakartavyā tasya sarvaṃ bravīhi naḥ |
nāgarasya samastasya deśāṃtaragatasya ca || 3 ||
[Analyze grammar]

deśāṃtaraprajātasya tatra jātasya vā punaḥ |
ajñātapitṛvargasya sāmā nyaṃ padamicchataḥ || 4 ||
[Analyze grammar]

etannaḥ sarvamācakṣva vistareṇa mahāmate || 5 ||
[Analyze grammar]

viśvāmitra uvāca |
teṣāṃ tadvacanaṃ śrutvā brāhmaṇānāṃ nṛpottama |
abravīdbhartṛyajñastu svābhiprāyaṃ susaṃmatam || 6 ||
[Analyze grammar]

bhartṛyajña uvāca |
praśnabhāro mahāneṣa bhavadbhiḥ samudāhṛtaḥ |
tathāpi kathayiṣyāmi namaskṛtya svayaṃbhuvam || 7 ||
[Analyze grammar]

ajñātapitṛvaṃśo yo dūrādapi samāgataḥ |
sāmānyaṃ vāṃchate padyaṃ nāgaro'smīti kīrtayan || 8 ||
[Analyze grammar]

tasya śuddhiḥ pradā tavyā mukhyaiḥ śāṃtaiḥ śubhairdvijaiḥ |
gartātīrthodbhavaṃ vipraṃ kṛtvā caiva puraḥsaram || 9 ||
[Analyze grammar]

viśuddhiṃ yācamānasya yadi yacchaṃti no dvijāḥ |
kāmādvā yadi vā krodhātpradveṣādvā cyuterbhayāt || 10 ||
[Analyze grammar]

brahmahatyodbhavaṃ pāpaṃ sarveṣāṃ tatra jāyate |
tasmādabhyāgato yastu dūrādapi viśeṣataḥ || 11 ||
[Analyze grammar]

tasya śuddhiḥ pradātavyā prayatnena dvijottamaiḥ |
śuddhiṃ tu trividhāṃ prāpto mama vākyasamudbhavām || 12 ||
[Analyze grammar]

sa śuddho nāgaro jñeyo jāto deśāṃtareṣvapi |
pūrvaṃ viśodhayedvaṃśaṃ tato mātṛkulaṃ smṛtam || 13 ||
[Analyze grammar]

tataḥ śīlaṃ tribhiḥ śuddhaḥ sāmānyaṃ padamarhati || 14 ||
[Analyze grammar]

sarveṣāmapi viprāṇāṃ varṣāṃte samupasthite |
śuddhiḥ kāryā prayatnena svasthānasya viśuddhaye || 15 ||
[Analyze grammar]

tadarthaṃ śaradaścāṃte śubharttau brāhmaṇottamāḥ |
cātuścaraṇasaṃpannāḥ saṃsthāpyāḥ ṣoḍaśaiva tu || 16 ||
[Analyze grammar]

brāhmaṇāḥ purataḥ sarve śāṃtā dāṃtā jiteṃdriyāḥ |
garttātīrthodbhavaṃ vipraṃ teṣāṃ madhye niveśayet || 17 ||
[Analyze grammar]

tadagre pīṭhikā deyāścatasro lakṣaṇānvitāḥ |
yāvatkārttikaparyaṃtaṃ cātuścaraṇakalpitāḥ || 18 ||
[Analyze grammar]

prathamā bahvṛcasyārthe yājuṣasya tathā'parā |
sāmagasya tathaivānyā tathā'dyasya caturthikā || 19 ||
[Analyze grammar]

mudrikārthaṃ tathaivānyā paṃcamī parikīrtitā |
śrīsūktaṃ pāvamānaṃ ca śākunaṃ viṣṇudaivatam || 20 ||
[Analyze grammar]

pārāvataṃ tathā sūktaṃ jīvasūktena saṃyutam |
bahvṛcaḥ kīrtayettatra śāṃtikaṃ ca tathāparam || 21 ||
[Analyze grammar]

śāṃtikaṃ śivasaṃkalpamṛṣikalpaṃ caturvidham |
maṃḍalaṃbrāhmaṇaṃ caiva gāyatrībrāhmaṇaṃ tathā || 22 ||
[Analyze grammar]

tathā puruṣasūktaṃ ca madhubrāhmaṇameva ca |
adhvaryuḥ kīrtayettatra rudrānpaṃcāṃgasaṃyutān || 23 ||
[Analyze grammar]

devavrataṃ ca gāyatraṃ somasūryavrate tathā |
ekaviṃśatiparyaṃtaṃ tathānyacca rathaṃtaram || 24 ||
[Analyze grammar]

sauvrataṃ saṃhitā viṣṇorjyeṣṭhasāma tathaiva ca |
sāmavedoktarudrāṃśca bhāruṃḍaiḥ sāmabhiryutān || 25 ||
[Analyze grammar]

chaṃdogaḥ kīrtayettatra yaccānyacchāṃtikaṃ bhavet |
garbhopaniṣadaṃ caiva skaṃdasūktaṃ tathāparam || 26 ||
[Analyze grammar]

nīlarudraiḥ samopetānprāṇarudrāṃstathāparān |
navarudrāṃśca kṣurikānādyastatra prakīrtayet || 27 ||
[Analyze grammar]

tataḥ puṇyāhaghoṣeṇa gītavāditranisvanaiḥ |
śuklamālyāṃbaradharaḥ śuklacaṃdanacarcitaḥ || 28 ||
[Analyze grammar]

śuddhikāmo vrajettatra yatra te brāhmaṇāḥ sthitāḥ |
praṇamya śirasā teṣāṃ tatovācyastu madhyagaḥ || 29 ||
[Analyze grammar]

madarthaṃ prārthaya tvaṃ hi sarvānetāndvijottamān |
yataḥ śuddhiṃ prayacchaṃti prasādaṃ kartumarhasi || 30 ||
[Analyze grammar]

tatastu prārthayedviprāṃstadarthaṃ ca viśuddhaye |
gartātīrthodbhavo vipro vinayāvanataḥ sthitaḥ || 31 ||
[Analyze grammar]

gocarmaṇi samālagnaḥ śuddhikāmasya tasya ca |
praṣṭavyāstu tatastena sarva eva dvijottamāḥ || 32 ||
[Analyze grammar]

eṣa śuddhikṛte prāptaḥ sudūrānnāgaro dvijaḥ |
asya śuddhiḥ pradātavyā yuṣmākaṃ rocate yadi || 33 ||
[Analyze grammar]

atha tairvedasūktena niṣedho vā pravartanam |
vaktavyaṃ vacasā naiva mama vākyamidaṃ sthitam || 34 ||
[Analyze grammar]

tataśca bahulāndṛṣṭvā ṛgadhvaryūṃstataḥ param |
chādogyāṃśca tathādyāṃśca krameṇa tu dvijottamāḥ || 35 ||
[Analyze grammar]

yadi teṣāṃ manastuṣṭirjāyate dvijasattamāḥ |
tataḥ sūktāni vākyāni saumyāni suśubhāni ca |
vāruṇāni tathaiṃdrāṇi māṃgalyaprabhavāṇi ca || 36 ||
[Analyze grammar]

śreṣṭhāni maṃtraliṃgāni vṛddhituṣṭikarāṇi ca |
yadi no mānasī tuṣṭi steṣāṃ caiva prajāyate || 37 ||
[Analyze grammar]

tadā raudrāṇi yāmyāni nairṛtyāni viśeṣataḥ |
āgneyāni tvaniṣṭāni tathā nāśakarāṇi ca || 38 ||
[Analyze grammar]

atha ye tatra mūrkhāḥ syurna vedapaṭhane ratāḥ |
puṣpadānaṃ tu vaktavyaṃ taiḥ saṃtuṣṭairdvijottamaiḥ || 39 ||
[Analyze grammar]

sītkāraḥ kupitaiḥ kāryaḥ saṃtoṣeṇa vivarjitaiḥ |
evaṃ sarveṣu kṛtyeṣu na ca kāryo vinirṇayaḥ || 40 ||
[Analyze grammar]

prākṛtairvacanaiścaiva yathā kurvaṃti mānavāḥ |
tathaiva nirṇayasyāṃte madhyagena vipaścitā || 41 ||
[Analyze grammar]

deyaṃ tālatrayaṃ samyaksarveṣāṃ nirṇayodbhave || 42 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye nāgara praśnanirṇayavarṇanaṃnāmaikottaradviśatatamo'dhyāyaḥ || 201 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 201

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: