Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

viśvāmitra uvāca |
tataḥ prabhāte saṃjāte prodgate ravimaṇḍale |
sā cāpi duhitā tasya dīkṣitasya mahātmanaḥ || 1 ||
[Analyze grammar]

rorūyamāṇā'bhyagamatpitaraṃ mātaraṃ prati |
provāca gadgadaṃ vākyaṃ bāṣpavyākulalocanā || 2 ||
[Analyze grammar]

tātāmba kimidaṃ pāpaṃ yuvābhyāṃ samanuṣṭhitam |
antyajasya pradattā'haṃ yatpāpasya durātmanaḥ || 3 ||
[Analyze grammar]

sa naṣṭo rajanīvaktre mamāvedya nijaṃ kulam |
tasmādahaṃ pravekṣyāmi pradīpte havyavāhane || 4 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā dīkṣitaḥ sa subhadrakaḥ |
niśceṣṭaḥ patito bhūmau vātabhagna iva drumaḥ || 5 ||
[Analyze grammar]

tataḥ sa śītatoyena saṃsiktaśca punaḥpunaḥ |
labdhvāśu cetanāṃ kṛcchrātsvajanaiḥ parivāritaḥ |
pralāpānvividhāṃścakre tāḍayansvaśiro muhuḥ || 6 ||
[Analyze grammar]

atha te brāhmaṇāḥ sarve tasya saṃparkadūṣitāḥ |
bhartṛyajñaṃ samāsādya tenaiva sahitāstataḥ || 7 ||
[Analyze grammar]

procurvinayasaṃyuktāḥ proccaistatsutayā saha |
subhadreṇa nije harmye sutāṃ dattvā niveśitaḥ || 8 ||
[Analyze grammar]

caṇḍālo dvijarūpotra caṃdraprabha iti smṛtaḥ || 9 ||
[Analyze grammar]

yāvatsaṃvatsaraṃ sārdhaṃ daive pitrye ca yojitaḥ |
pāpakarmā na vijñātaḥ so'dhunā prakaṭo'bhavat || 10 ||
[Analyze grammar]

subhadrasyānuṣaṃgeṇa sthānaṃ sarvaṃ pradūṣitam |
antyajena mahābhāga tatkuruṣva vinigraham || 11 ||
[Analyze grammar]

kaiścittasya gṛhe bhuktaṃ jalaṃ pītaṃ tathā paraiḥ |
anyaiśca gṛhamānīya pradattaṃ bhojanaṃ tathā || 12 ||
[Analyze grammar]

kiṃ vā te bahunoktena na sa ko'sti dvijottama |
saṃkaro yasya no jātastasya pāpasya saṃbhavaḥ || 13 ||
[Analyze grammar]

tvayā sthānamidaṃ puṇyaṃ kṛtaṃ pūrvaṃ mahāmate |
sarveṣāṃ ca gurustvaṃ hi tasmācchuddhiṃ vadasva naḥ || 14 ||
[Analyze grammar]

tataḥ saṃcintya suciraṃ smṛtiśāstrāṇyanekaśaḥ |
prāyaścittaṃ dadau teṣāṃ sarveṣāṃ sa dvijanmanām || 15 ||
[Analyze grammar]

cāṃdrāyaṇaśataṃ prādātsubhadrāyāhitāgnaye |
sarvabhaṃḍaparityāgaṃ punarādhānameva ca || 16 ||
[Analyze grammar]

lakṣahomavidhānaṃ ca gṛhamadhyaviśuddhaye |
vahnipraveśanaṃ tasyāstatsutāyāḥ prakīrtitam || 17 ||
[Analyze grammar]

yena yāvaṃti bhojyāni tasya bhuktāni maṃdire |
tasya tāvaṃti kṛcchrāṇi tenoktāni mahātmanā || 18 ||
[Analyze grammar]

yairjalāni prapītāni yāvanmātrāṇi tadgṛhe |
prājāpatyāni dattāni tebhyastāvaṃti pārthiva || 19 ||
[Analyze grammar]

brāhmaṇānāṃ tathānyeṣāṃ tatra sthāne nivāsinām |
tatsparśadūṣitānāṃ ca prājāpatyaṃ pṛthakpṛthak || 20 ||
[Analyze grammar]

strīśūdrāṇāṃ tadardhaṃ ca tadardha bālavṛddhayoḥ |
mṛnmayānāṃ ca bhāṃḍānāṃ parityāgo niveditaḥ || 21 ||
[Analyze grammar]

sarveṣāmeva lokānāṃ rasatyāgastathaiva ca |
koṭihomastu nirdiṣṭo brahmasthāne yathoditaḥ |
sarvasthānaviśuddhyarthaṃ sthānavittena kevalam || 22 ||
[Analyze grammar]

athovāca punarviprānsa kṛtvā cocchritaṃ bhujama |
tāranādena mahatā sarvāṃstānnāgarodbhavān || 23 ||
[Analyze grammar]

subhadreṇa ca sarvasvaṃ deyaṃ viprebhya eva ca |
caturthāṃśaśca yairbhuktaṃ tadgṛhe svadhanasya ca || 24 ||
[Analyze grammar]

aṣṭāṃśaṃ yairjalaṃ pītaṃ godānaṃ sparśasaṃbhavam |
śeṣāṇāmapi lokānāṃ yathāśaktyā tu dakṣiṇā || 25 ||
[Analyze grammar]

dīkṣitena japaḥ kāryo lakṣagāyatrisaṃbhavaḥ |
śeṣairviprairyathā vittaṃ tathā kāryo japo'khilaḥ || 26 ||
[Analyze grammar]

ahaṃ caiva kariṣyāmi prāṇāyāmaśatatrayam |
nityameva dvijaśreṣṭhāḥ ṣaṣṭhakālakṛtāśanaḥ || 27 ||
[Analyze grammar]

yāvatsaṃvatsarasyāṃtaṃ tataḥ śuddhirbhaviṣyati |
jana saṃparkasaṃjātā saivaṃ tasya durātmanaḥ || 28 ||
[Analyze grammar]

evamuktvā tato bhūyaḥ sa provāca dvijottamān |
athā'dyānmadhyagāsyena brahmasthānasamāśrayān || 29 ||
[Analyze grammar]

adyaprabhṛti yaḥ kanyāmaviditvā tu nāgaram |
nāgaro dāsyati kvāpi patitaḥ sa bhaviṣyati || 30 ||
[Analyze grammar]

aśrāddheyo hyapāṃkteyo nāgarāṇāṃ viśeṣataḥ || 31 ||
[Analyze grammar]

yaḥ śrāddhaṃ nāgaraṃ muktvā hyanyasmai saṃpradāsyati |
vimukhāstasya yāsyaṃti pitaro vibudhaiḥ saha || 32 ||
[Analyze grammar]

nāgareṇa vinā yastu somapānaṃ kariṣyati |
sa kariṣyatyasaṃdigdhaṃ madyapānaṃ tu nāgaraḥ |
tanmatena vinā yastu śrāddhakarma kariṣyati || 33 ||
[Analyze grammar]

tataḥ sarvaṃ vṛthā tasya bhaviṣyati na saṃśayaḥ |
viśuddhirahitaṃ yastu nāgaraṃ bhojayiṣyati || 34 ||
[Analyze grammar]

śrāddhe tasyāpi tatsarvaṃ vyarthatāṃ saṃprayāsyati |
sarveṣāṃ nāgarāṇāṃ ca maryādeyaṃ kṛtā mayā || 35 ||
[Analyze grammar]

tasmātsarvaprayatnena śuddhiḥ kāryā dvijottamaiḥ |
varṣevarṣe tu saṃprāpte svasthānasya viśuddhaye || 36 ||
[Analyze grammar]

viśvāmitra uvāca |
etatte sarvamākhyātaṃ yatpṛṣṭo'smi nṛpottama |
śrāddhārhā nāgarā yena nāgarāṇāṃ vyavasthitāḥ |
bhartṛyajñena maryādā kṛtā teṣāṃ yathā purā || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 200

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: