Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
tisraḥkoṭyordhakoṭī ca tīrthānāmiha bhūtale |
śrūyate sūta kārtsnyena kīrtyamānā munīśvaraiḥ || 1 ||
[Analyze grammar]

kathaṃ labhyeta sarveṣāṃ tīrthānāṃ snānajaṃ phalam |
alpāyurbhirmahābhāga kalikāla upasthite || 2 ||
[Analyze grammar]

sūta uvāca |
kṣetratrayamihākhyātaṃ tathāraṇyatrayaṃ mahat |
purītrayaṃ vanānyeva trīṇi grāmāstathātrayaḥ || 3 ||
[Analyze grammar]

tathā tīrthatrayaṃ cānyatparvatatritayānvitam |
mahānadītrayaṃ caiva sarvapātakanāśanam || 4 ||
[Analyze grammar]

martyalokesthitaṃ viprāḥ sarvatīrthaphalapradam |
sarveṣveteṣu yaḥ snāti sa sarveṣāṃ phalaṃ labhet || 5 ||
[Analyze grammar]

caturviṃśatisaṃkhyānāmidamāha prajāpatiḥ |
ya ekasmiṃstrike snāti sarva trikaphalaṃ labhet || 6 ||
[Analyze grammar]

ṛṣaya ūcuḥ ||
trīṇi kṣetrāṇi kānīha tathāraṇyāni kāni ca |
puryastisro mahābhāga kāḥkhyātāśca vanāni ca || 7 ||
[Analyze grammar]

ke grāmāḥ kāni tīrthāni ke nagāḥ saritaśca kāḥ |
nāmabhirvada naḥ sūta sarvāṇyetāni vistarāt || 8 ||
[Analyze grammar]

sūta uvāca ||
kurukṣetramiti khyātaṃ prathamaṃ kṣetramuttamam |
hāṭakeśvarajaṃ kṣetraṃ dvitīyaṃ parikīrtitam || 9 ||
[Analyze grammar]

prābhāsikaṃ tṛtīyaṃ tu kṣetraṃ hi dvijasattamāḥ |
etatkṣetratrayaṃ puṇyaṃ sarvapātakanāśanam || 10 ||
[Analyze grammar]

yathoktavidhinā dṛṣṭvā naraḥ pāpātpramucyate |
yo yaṃ kāmamabhidhyāyankṣetreṣveteṣu bhaktitaḥ || 11 ||
[Analyze grammar]

snānaṃ karoti tasyeṣṭaṃ manaso jāyate phalam |
caturviṃśatimāneṣu snāto bhavati sa dvijāḥ || 12 ||
[Analyze grammar]

ekaṃ tu puṣkarāraṇyaṃ naimiṣāraṇyameva ca |
dharmāraṇyaṃ tṛtīyaṃ tu teṣāṃ saṃkīrtyate dvijāḥ || 13 ||
[Analyze grammar]

triṣveteṣu ca yaḥ snāti caturviṃśatibhāgbhavet || 14 ||
[Analyze grammar]

vārāṇasī purītyekā dvitīyā dvārakāpurī |
avantyākhyā tṛtīyā ca viśrutā bhuvanatraye || 15 ||
[Analyze grammar]

etāsu yo naraḥ snāti caturviṃśatibhāgbhavet || 16 ||
[Analyze grammar]

vṛndāvanaṃ vanaṃ caikaṃ dvitīyaṃ khāṃḍavaṃ vanam |
khyātaṃ dvaitavanaṃ cānyattṛtīyaṃ dharaṇītale || 17 ||
[Analyze grammar]

triṣveteṣu ca yaḥ snāti caturviṃśatibhāgbhavet || 18 ||
[Analyze grammar]

kalpagrāmaḥ smṛtaścaikaḥ śāligrāmo dvitīyakaḥ |
naṃdigrāmastṛtīyastu viśruto dvijasattamāḥ || 19 ||
[Analyze grammar]

triṣveteṣu ca yaḥ snāti caturviṃśatibhāgbhavet || 20 ||
[Analyze grammar]

agnitīrthaṃ smṛtaṃ caikaṃ śuklatīrthamathāparam |
tṛtīyaṃ pitṛtīrthaṃ tu pitṝṇāmativallabham || 21 ||
[Analyze grammar]

triṣveteṣu ca yaḥ snāti caturviṃśatibhāgbhavet || 22 ||
[Analyze grammar]

śrīparvataḥ smṛtaścaiko dvitīyaścārbudastathā |
tṛtīyo raivatākhyo'tra vikhyātaḥ parvatottamāḥ || 23 ||
[Analyze grammar]

triṣveteṣu ca yaḥ snāti caturviṃśatibhāgbhavet || 24 ||
[Analyze grammar]

gaṃgā nadī smṛtā pūrvā narmadākhyā tathā parā |
sarasvatī tṛtīyā tu nadī plakṣasamudbhavā || 25 ||
[Analyze grammar]

āsu sarvāsu yaḥ snāti caturviṃśatibhāgbhavet || 26 ||
[Analyze grammar]

eteṣveva hi sarveṣu yaḥ snānaṃ kurute naraḥ |
sārdhakoṭitrayasyātra sa kṛtsnaṃ phalamāpnuyāt || 27 ||
[Analyze grammar]

yaścaikasminnaraḥ snāti sa trikasya phalaṃ labhet || 28 ||
[Analyze grammar]

etadvaḥ sarvamākhyātaṃ yatpṛṣṭo'smi dvijottamāḥ |
saṃkṣepāttīrthajaṃ puṇyaṃ labhyate yannarairbhuvi || 29 ||
[Analyze grammar]

sāṃprataṃ kiṃ nu vo vacmi yattadvadata mā ciram || 30 ||
[Analyze grammar]

ṛṣaya ūcuḥ ||
hāṭakeśvaraje kṣetre yāni tīrthāni sūtaja |
tāni proktāni sarvāṇi tvayā'smākaṃ suvistarāt || 31 ||
[Analyze grammar]

tathā cāyatanānyeva saṃkhyayā rahitāni ca |
api varṣaśatenātra snānaṃ kartuṃ na śakyate || 32 ||
[Analyze grammar]

teṣu sarveṣu martyena yathoktavidhinā sphuṭam |
devatāyatanānyeva tathā draṣṭuṃ mahā mate || 33 ||
[Analyze grammar]

yasminsnāto dine caiva tasya vyuṣṭiḥ prakīrtitā |
alpāyuṣastadā martyāḥ kṛte'pi parikīrtitāḥ || 34 ||
[Analyze grammar]

tretāyāṃ dvāpare cāpi kimu prāpte kalau yuge |
evamalpāyuṣo jñātvā mānavānsūtanaṃdana || 35 ||
[Analyze grammar]

labheraṃśca kathaṃ sarvatīrthānāṃ snānajaṃ phalam |
devadarśanajaṃ vāpi viśeṣānnirdhanāśca ye || 36 ||
[Analyze grammar]

asti kaścidupāyo'tra daivo vā mānuṣo'pi vā |
yena teṣāṃ bhavetpuṇyaṃ sarveṣāmeva helayā || 37 ||
[Analyze grammar]

sūta uvāca |
asminnarthe purā pṛṣṭo viśvāmitro mahāmuniḥ |
samupetyāśramaṃ tasya ānartena mahībhujā || 38 ||
[Analyze grammar]

rājovāca |
bhagavannatra tīrthāni saṃkhyayā rahitāni ca |
teṣu snānavidhiḥ proktaḥ sarveṣveva pṛthakpṛthak || 39 ||
[Analyze grammar]

māse vāre dine caiva kutracinmunisattamaiḥ |
dānāni ca tathoktāni yathā snāna vidhistathā || 40 ||
[Analyze grammar]

devānāṃ darśanaṃ cāpi pṛthaktena prakīrtitam |
na śakyate phalaṃ prāptuṃ sarveṣāṃ kenacinmune || 41 ||
[Analyze grammar]

api varṣaśatenāpi kiṃ punaḥ stokavāsaraiḥ |
tasmādvada mahābhāga sukhopāyaṃ ca dehinām || 42 ||
[Analyze grammar]

ekasminnapi ca snātastīrthe prāpnoti mānavaḥ |
sarveṣāmeva tīrthānāṃ snānajaṃ sakalaṃ phalam || 43 ||
[Analyze grammar]

tathaikasminsure dṛṣṭe sarvadevasamudbhavam |
phalaṃ darśanajaṃ bhāvi narāṇāṃ dvijasattama || 49 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā suciraṃ dhyātvā viśvāmitro mahāmuniḥ |
abravīcchṛṇu rājeṃdra sarahasyaṃ vadāmi te || 45 ||
[Analyze grammar]

catvāryatra prakṛṣṭāni mukhyatīrthāni pārthiva |
yeṣu snāne kṛte rājañchrāddhe ca tadanaṃtaram |
sarveṣāmeva tīrthānāṃ snānajaṃ labhyate phalam || 46 ||
[Analyze grammar]

saptaviṃśatiliṃgāni tathātraiva sthitāni ca |
siddheśvaraprapūrvāṇi sarvapāpaharāṇi ca || 47 ||
[Analyze grammar]

teṣu sarveṣu dṛṣṭeṣu bhaktyā pūtena cetasā |
sarveṣāmeva devānāṃ bhaveddarśanajaṃ phalam || 48 ||
[Analyze grammar]

ekasminnapi saṃdṛṣṭe pūjite vā surottame |
saptaviṃśatiliṃgānāṃ pūjā tena kṛtā bhavet || 49 ||
[Analyze grammar]

rājovāca |
kāni catvāri tīrthāni tatra mukhyāni sanmune |
yeṣu snāto naraḥ samyaksarveṣāṃ labhate phalam || 50 ||
[Analyze grammar]

viśvāmitra uvāca |
atrāsti kūpikā puṇyā yasyāṃ saṃśrayate gayā |
kṛṣṇapakṣe caturdaśyāmamāvāsyādine tathā || 51 ||
[Analyze grammar]

viśeṣeṇa mahābhāga kanyāsaṃsthe divākare |
nirviṇṇā bhūmilokānāṃ kṛtaiḥ śrāddhairanekadhā || 52 ||
[Analyze grammar]

yastasyāṃ kurute śrāddhaṃ samyakchraddhāsamanvitaḥ || 53 ||
[Analyze grammar]

tasminnahani rājeṃdra sa saṃtārayate pitṝn |
tathā tīrthaṃ dvitīyaṃ tu śaṃkhatīrthamiti smṛtam || 54 ||
[Analyze grammar]

tatra snātvā naro yastu paśyecchaṃkheśvaraṃ tataḥ |
sarveṣāṃ phalamāpnoti māghasya prathame'hani || 55 ||
[Analyze grammar]

tathā mannāmakaṃ tīrthe tṛtīyaṃ mukhyatāṃ gatam |
atra snātvā tu yaḥ paśyenmayā saṃsthāpitaṃ haram || 56 ||
[Analyze grammar]

viśvāmitreśvaraṃ nāma sarveṣāṃ sa phalaṃ labhet |
nabhasyasya sitāṣṭamyāṃ sarveṣāṃ labhate phalam || 57 ||
[Analyze grammar]

śakratīrthamiti khyātaṃ caturthaṃ bālamaṇḍanam |
tatra snātvā ca paṃcāhaṃ śakreśvaramavekṣya ca |
āśvinasya site'ṣṭamyāṃ sarveṣāṃ labhate phalam || 58 ||
[Analyze grammar]

rājovāca |
vidhānaṃ vada me vipra gayākūpyāḥ samudbhavam |
vistareṇa mahābhāga śraddhā me mahatī sthitā || 59 ||
[Analyze grammar]

viśvāmitra uvāca |
amāvāsyādine prāpte tatra kanyāgate ravau |
yaḥ śrāddhaṃ kurute bhaktyā sa pitṝṃstārayennijān || 60 ||
[Analyze grammar]

bhartṛyajñavidhānena śuddhaiḥ sthānodbhavairdvijaiḥ |
bhartṛyajñavidhiṃ tyaktvā yo'nyena vidhinā naraḥ || 61 ||
[Analyze grammar]

śrāddhaṃ karoti mūḍhātmā vihīnaṃ sthānajairdvijaiḥ |
sthānajairapi vā'śuddhaistasya tadvyarthatāṃ vrajet || 62 ||
[Analyze grammar]

vṛṣṭiḥ syādūṣare yadvatsatyametanmayoditam |
aṃdhasyāgre yathā nṛtyaṃ pragītaṃ badhirasya ca |
tathā ca vyarthatāṃ yāti anyasthānodbhavairdvijaiḥ || 63 ||
[Analyze grammar]

brāhmaṇaiḥ kārayecchrāddhaṃ mūrkhairapi dvijottamāḥ |
caturvedā api tyājyā anyasthānasamudbhavāḥ || 64 ||
[Analyze grammar]

dave karmaṇi pitrye vā somapāne viśeṣataḥ |
deśāṃtaragato yastu śrāddhaṃ ca kurute naraḥ |
vaiśvānarapurastena kāryaṃ nānyadvijasya ca || 65 ||
[Analyze grammar]

saṃniveśya darbhabaṭūñchrāddhaṃ kuryāddvijottamāḥ |
dakṣiṇā bhojanaṃ deyaṃ sthānikānāṃ cirādapi || 66 ||
[Analyze grammar]

paṃcagavyasya saṃpūrṇo yathā kumbhaḥ praduṣyati |
biṃdunaikena madyasya patitena nṛpottama || 67 ||
[Analyze grammar]

ekenāpi ca bāhyena bahūnāmapi bhūpate |
madhye samupaviṣṭena tacchrāddhaṃ doṣamāpnuyāt || 68 ||
[Analyze grammar]

sthānajo'pi caturvedo yadyapi syānna śuddhibhāk |
bahūnāmapi śuddhānāṃ madhye śrāddhaṃ vināśayet || 69 ||
[Analyze grammar]

tasmātsarvaprayatnena śuddhaṃ brāhmaṇamānayet || 70 ||
[Analyze grammar]

sthānikaṃ mūrkhamapyevamalābhe guṇināmapi |
hīnāṃgamadhikāṃgaṃ vā dūṣitaṃ no tathā param || 71 ||
[Analyze grammar]

kanyādāne tathā śrāddhe kulīno brāhmaṇaḥ sadā |
āhartavyaḥ prayatnena ya icchecchubhamātmanaḥ |
so'pi śuddhisamāyukto yadi syānnṛpasattama || 72 ||
[Analyze grammar]

vṛkṣāṇāṃ ca yathā'śvattho devatānāṃ yathā hariḥ |
śreṣṭhasthānajaviprāṇāṃ tathā cāṣṭakulodbhavaḥ || 73 ||
[Analyze grammar]

āyudhānāṃ yathā vajraṃ sarasāṃ sāgaro yathā |
śreṣṭhasthānajaviprāṇāṃ tathāṣṭakulasaṃbhavaḥ || 74 ||
[Analyze grammar]

uccaiḥśravā yathā'śvānāṃ gajānāṃ śakravāhanaḥ |
śreṣṭhasthānajaviprāṇāṃ tathāṣṭakulasaṃbhavaḥ || 75 ||
[Analyze grammar]

nadīnāṃ ca yathā gaṃgā satīnāṃ cāpyaruṃdhatī |
tadvatsthānajaviprāṇāṃ śreṣṭho'ṣṭakulikaḥ smṛtaḥ || 76 ||
[Analyze grammar]

grahāṇāṃ bhāskaro yadvannakṣatrāṇāṃ niśākaraḥ |
tadvatsthānajaviprāṇāṃ śreṣṭho'ṣṭakulikaḥ smṛtaḥ || 77 ||
[Analyze grammar]

parvatānāṃ yathā merurdvipadānāṃ dvijottamaḥ |
sthānajānāṃ tu viprāṇāṃ śreṣṭho'ṣṭakulikastathā || 78 ||
[Analyze grammar]

pakṣiṇāṃ garuḍo yadvatsiṃho'raṇyanivāsinām |
sthānajānāṃ tu viprāṇāṃ śreṣṭho'ṣṭakulikastathā || 79 ||
[Analyze grammar]

evaṃ jñātvā prayatnena śrāddhe yajñe ca pārthiva |
kanyādāne viśeṣeṇa yojyaścāṣṭakulodbhavaḥ || 80 ||
[Analyze grammar]

nṛtyaṃti pitarastasya garjaṃti ca pitāmahāḥ |
vedimūle samālokya prāptamaṣṭakulaṃ nṛpa || 81 ||
[Analyze grammar]

punarvadaṃti saṃhṛṣṭāḥ kimasmākaṃ pradāsyati |
dauhitraścāpasavyena jalaṃ darbhatilānvitam || 82 ||
[Analyze grammar]

rājovāca |
yadetadbhavatā proktaṃ śraiṣṭhyamaṣṭakulodbhavam |
sarveṣāṃ nāgarāṇāṃ ca tatkiṃ vada mahāmate || 83 ||
[Analyze grammar]

na hyatra kāraṇaṃ svalpaṃ bhaviṣyati dvijottama || 84 ||
[Analyze grammar]

viśvāmitra uvāca |
satyametanmahārāja yattvayā vyāhṛtaṃ vacaḥ |
anye'pi nāgarāḥ saṃti vedavedāṃgapāragāḥ || 85 ||
[Analyze grammar]

śrāddhārhā yajñayogyāśca kanyāyogyā viśeṣataḥ |
paraṃ te sthāpitā rājansvayamiṃdreṇa tatra ca || 86 ||
[Analyze grammar]

pradhānatvena sarveṣāṃ nāgaraiścāpi kṛtsnaśaḥ |
tena te gauravaṃ prāptāḥ sthānetraiva viśeṣataḥ || 87 ||
[Analyze grammar]

tasmācchrūाddhaṃ prakartavyaṃ viprai ścāṣṭakulodbhavaiḥ |
aprāptau caiva teṣāṃ tu kāryaṃ nāgarasaṃbhavaiḥ || 88 ||
[Analyze grammar]

nānyasthānasamudbhūtaiścaturvedairapi dvijaiḥ |
bhartṛyajñena maryādā kṛtā hyeṣā mahā tmanā || 89 ||
[Analyze grammar]

muktvā tu nāgaraṃ vipraṃ yo'nyenātra kariṣyati |
śrāddhaṃ vā yadi vā yajñaṃ vyarthaṃ tasya bhaviṣyati || 90 ||
[Analyze grammar]

rājovāca |
saṃtyanye vividhā viprā vedavedāṃgapāragāḥ |
madhyadeśodbhavāḥ śāntāstathānye tīrthasaṃbhavāḥ || 91 ||
[Analyze grammar]

bhartṛyajñena ye tyaktāḥ śrāddhe yajñe viśeṣataḥ |
hīnāṃgāścādhikāṃgāśca dvirnagnāḥ śyāvadaṃtakāḥ || 92 ||
[Analyze grammar]

kunakhāḥ kuṣṭhasaṃyuktā mūrkhā api vigarhitāḥ |
śrāddhārhāḥ sūcitāstena etaṃ me saṃśayaṃ vada || 93 ||
[Analyze grammar]

viśvāmitra uvāca |
kīrtayiṣye naravyāghra kāraṇāni bahūni ca |
camatkārasya patnyāśca dānena patitā yataḥ || 94 ||
[Analyze grammar]

strīṇāṃ pratigraheṇaiva vipreṣu proṣiteṣu ca |
pṛthaktvaṃ ca tato jātaṃ bāhyābhyantarasaṃjñakam || 95 ||
[Analyze grammar]

durvāsasā tataḥ śaptā ruṣṭenevāhinā yathā |
vidyādhanābhimānena śāpena patitāḥ sadā || 96 ||
[Analyze grammar]

kuśe rājyagate rājanrākṣasānāṃ mahābhayam |
prajayā'veditaṃ sarvaṃ tasya rājño mahātmanaḥ || 97 ||
[Analyze grammar]

vibhīṣaṇasya laṃkāyāṃ dūtaśca preṣitastadā |
sarvaṃ nivedayāmāsa prajānāṃ bhayasaṃbhavam || 98 ||
[Analyze grammar]

abhivandya kuśādeśaṃ rāmasya caritaṃ smaran |
puryāṃ vilokayāmāsa laṅkāyāṃ rāmaśāsanāt || 99 ||
[Analyze grammar]

upaplavasya kartāro naṣṭāḥ sarve diśo daśa |
gandharvāṇāṃ ca lokaṃ hi bhayena mahatā gatāḥ || 100 ||
[Analyze grammar]

sthātuṃ tatra na śaktāste vibhīṣaṇabhayena ca |
pṛthivyāṃ samanuprāptāḥ sthānānyapi bahūni ca || 101 ||
[Analyze grammar]

bhayena mahatā tatra kuśasyaiva tu śāsane |
brāhmaṇānāṃ ca rūpāṇi kṛtvā tatra samāgatāḥ || 102 ||
[Analyze grammar]

vāḍavānāṃ mahimnā ca madhye sthātuṃ na te'śakan |
patitānāṃ ca saṃsthānaṃ camatkārapuraṃ gatāḥ || 103 ||
[Analyze grammar]

māyāviśāradaistaiśca dhanena vidyayā tataḥ |
adha jagdhaṃ tatastaistu teṣāṃ madhye sthitaṃ ca taiḥ || 104 ||
[Analyze grammar]

tataḥprabhṛti te sarve rākṣasatvaṃ prapedire |
krūrāṇyapi ca karmāṇi kurvaṃti ca padepade || 105 ||
[Analyze grammar]

tataste sarvathā rājanvarjanīyāḥ prayatnataḥ |
śrāddhe yajñe naravyāghra narake pātayaṃti ca || 106 ||
[Analyze grammar]

anyacca dūṣaṇaṃ teṣāṃ kīrtayiṣye tavā'nagha |
trijātāḥ sthāpitā rājansarpāṇāṃ garanāśanāt || 107 ||
[Analyze grammar]

nagaratvaṃ tato jātaṃ camatkāra purasya tu |
trijātatvaṃ tu sarveṣāṃ jātaṃ tatra viśeṣataḥ || 108 ||
[Analyze grammar]

etebhyaḥ kāraṇebhyaśca bhartṛyajñena varjitāḥ |
punaśca kāraṇaṃ teṣāṃ sparśādapi na śuddhibhāk || 109 ||
[Analyze grammar]

kumbhakotthaṃ ca saṃprāptaṃ mahaccaṇḍālasaṃbhavam || 110 ||
[Analyze grammar]

rājovāca |
etacca kāraṇaṃ vipra kathayasva prasādataḥ |
sthāvarasya carasyaiva jagato jñānamasti te || 111 ||
[Analyze grammar]

viśvāmitra uvāca |
atra te kīrtayiṣyāmi pūrvavṛttakathāṃtaram |
bhartṛyajena ye tyaktāḥ sarvenye brāhmaṇottamāḥ || 112 ||
[Analyze grammar]

vardhamāne pure pūrvamāsīdaṃtyajajātijaḥ |
caṇḍālaḥ kuṃbhakonāma nirdayaḥ pāpakarmakṛt || 113 ||
[Analyze grammar]

kasyacittvatha kālasya tasya putro babhūva ha |
virūpasyāpi rūpāḍhyaḥ pūrvakarmaprabhāvataḥ || 114 ||
[Analyze grammar]

piṃgākṣasya sukṛṣṇasya vayomadhyasya pārthiva |
dakṣaḥ sarveṣu kṛtyeṣu sarvalakṣaṇalakṣitaḥ || 115 ||
[Analyze grammar]

sa vṛddhiṃ drutamabhyeti śuklapakṣe yathoḍurāṭ |
tathā'sau śaṃsyamānastu sarvalokaiḥ surūpabhāk |
dṛṣṭvā kuṭuṃbakaṃ nityaṃ vairāgyaṃ paramaṃ gataḥ || 116 ||
[Analyze grammar]

tato deśāṃtaraṃ duḥkhādbhramamāṇa itastataḥ |
camatkārapuraṃ prāpto dvijarūpaṃ samāśritaḥ |
sa snāti sarvakṛtyeṣu bhikṣānnakṛtabhojanaḥ || 117 ||
[Analyze grammar]

etasminneva kāle tu brāhmaṇaḥ śaṃsitavrataḥ |
chāṃdogyagotravikhyātaḥ subhadronāma pārthivaḥ || 118 ||
[Analyze grammar]

nāgaro varṣayājī ca vedavedāṃgapāragaḥ |
tatrāsīttasya sañjātā kanyakā dviguṇai radaiḥ || 119 ||
[Analyze grammar]

tathā tribhiḥstanai raudrā pṛṣṭhyāvartakasaṃyutā |
daridro'pi suduḥstho'pi kulahīnopi pārthiva || 120 ||
[Analyze grammar]

dīyamānāmapi na tāṃ pratigṛhṇāti kaścana |
yadbhakṣayati bhartāraṃ ṣaṇmāsābhyaṃtare hi sā || 121 ||
[Analyze grammar]

yasyāḥ syurdviguṇā daṃtā evaṃ sāmudrikā jaguḥ |
tristanī kanyakā yā tu śvaśurasya kulakṣayam |
saṃdhatte nātra sandehastasmāttāṃ dūratastyajet || 122 ||
[Analyze grammar]

pṛṣṭhyāvarto bhavedyasyā asatī sā bhaveddrutam |
bahupāpasamācārā tasmāttāṃ parivarjayet || 123 ||
[Analyze grammar]

atha tāṃ vṛddhimāpannāṃ dṛṣṭvā vipraḥ subhadrakaḥ |
cintācakraṃ samārūḍho na śāṃtimadhigacchati || 124 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kathamasyāḥ patirbhavet |
na kaścitpratigṛhṇāti prārthito'pi muhurmuhuḥ || 125 ||
[Analyze grammar]

daridro vyādhito vā'pi vṛddho'pi brāhmaṇo hi saḥ |
smṛtau yasmādidaṃ proktaṃ kanyārthe prāṅmaharṣibhiḥ || 126 ||
[Analyze grammar]

aṣṭavarṣā bhavedgaurī navavarṣā ca rohiṇī |
daśavarṣā bhavetkanyā ata ūrdhvaṃ rajasvalā || 127 ||
[Analyze grammar]

mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca |
trayaste narakaṃ yāṃti dṛṣṭvā kanyāṃ rajasvalām || 128 ||
[Analyze grammar]

evaṃ cintayatastasya soṃ'tyajo dvijarūpadhṛk |
bhikṣārthaṃ tadgṛhaṃ prāpto dṛṣṭastena mahātmanā || 129 ||
[Analyze grammar]

pṛṣṭaśca vismayāttena dṛṣṭvā rūpaṃ tathāvidham |
kutastvamiha samprāptaḥ kva yāsyasi ca bhikṣuka || 130 ||
[Analyze grammar]

īdṛgbhavyataro bhūtvā kasmānmādhukarīṃ gataḥ |
kiṃ gotraṃ tava me brūhi katamaḥ pravaraśca te || 131 ||
[Analyze grammar]

so'bravīdgauḍadeśīyaṃ sthānaṃ me sumahattaram |
nāmnā bhojakaṭaṃ khyātaṃ nānādvijasamāśritam || 132 ||
[Analyze grammar]

tatrāsīnmādhavonāma brāhmaṇo vedapāragaḥ |
vasiṣṭhagotravikhyāta ekapravarasūcitaḥ || 133 ||
[Analyze grammar]

tasyāhaṃ tanayo nāmnā caṃdraprabha iti smṛtaḥ || 134 ||
[Analyze grammar]

tato'hamaṣṭame varṣe yadā vratadharaḥ sthitaḥ |
tadā paṃcatvamāpannaḥ pitā me vedapāragaḥ || 135 ||
[Analyze grammar]

mātā me saha tenaiva praviṣṭā havyavāhanam |
tato vairāgyamāpanno niṣkrāṃto'haṃ nijālayāt || 136 ||
[Analyze grammar]

tīrthāni bhramamāṇo'tra saṃprāptastu puraṃ tava |
adhunā saṃprayāsyāmi prabhāsaṃ kṣetramuttamam || 137 ||
[Analyze grammar]

yatra someśvaro devastyaktvā kailāsamāgataḥ |
na mayā paṭhitā vedā na ca śāstraṃ nṛpottama |
tīrthayātrāprasaṃgena tena bhikṣāṃ carāmyaham || 138 ||
[Analyze grammar]

viśvāmitra uvāca |
tasya tadvacanaṃ śrutvā cintayāmāsa cetasi |
brāhmaṇo'yaṃ sudeśīyastathā bhavyatamākṛtiḥ |
yadi gṛhṇāti me kanyāṃ tadasmai pradadāmyaham || 139 ||
[Analyze grammar]

yāvadrajasvalā naiva jāyate sā nirūpitā |
kṛtsnaṃ dūṣayati kṣipraṃ naiva vaṃśaṃ mamādhamā || 140 ||
[Analyze grammar]

tataḥ provāca taṃ mlecchaṃ saṃmaṃtrya saha bhāryayā |
yadi gṛhṇāsi me kanyāṃ tava yacchāmyahaṃ dvija || 141 ||
[Analyze grammar]

bharaṇaṃ poṣaṇaṃ dvābhyāṃ kariṣyāmi sadaiva hi || 142 ||
[Analyze grammar]

tacchrutvā harṣitaḥ prāha soṃ'tyajo nṛpasattamam |
tavādeśaṃ kariṣyāmi yaccha me kanyakāṃ nṛpa || 143 ||
[Analyze grammar]

tathetyuktvā gatastena tasmai dattā nijā sutā |
gṛhyoktena vidhānena vivāho vihitastataḥ || 144 ||
[Analyze grammar]

tato dadau dhanaṃ dhānyaṃ gṛhaṃ kṣetraṃ ca godhanam |
tasmai tuṣṭisamāyukto manyamānaḥ kṛtārthatām || 145 ||
[Analyze grammar]

atha so'pi ca tāṃ prāpya vilāsānakarodbahūn |
khādyaiḥ pānaiḥ suvastraiśca gandhamālyairvibhūṣaṇaiḥ || 146 ||
[Analyze grammar]

paraṃ sa vrajati prāyo yena mārgeṇa kenacit |
sārameyāḥ saśabdāśca pṛṣṭhato'nuvrajaṃti vai || 147 ||
[Analyze grammar]

anyeṣāmaṃtyajātyānāṃ yadvattasya viśeṣataḥ |
vedābhyāsaparaścaiva yadi saṃjāyate kvacit |
raktaṃ patati vaktreṇa tatkṣaṇāttasya durmateḥ || 148 ||
[Analyze grammar]

etasminnaṃtare lokaḥ sarva eva praśaṃkitaḥ |
abravīcca mitho'bhyetya caṃḍālo'yamasaṃśayam || 149 ||
[Analyze grammar]

yadete pṛṣṭhato yāṃti bhaṣamāṇāḥ śunīsutāḥ |
subhadro'pi ca tatteṣāṃ śrutvā cintāparo'bhavat || 150 ||
[Analyze grammar]

manyamānaśca tatsatyaṃ duḥkhena mahatānvitaḥ |
nūnamaṃtyajajātīyo bhaviṣyati sutāpatiḥ || 151 ||
[Analyze grammar]

jñāyate ceṣṭitaiḥ sarvairyathā'yaṃ jalpate janaḥ || 152 ||
[Analyze grammar]

evaṃ rātriṃdivaṃ tasya cintayānasya bhūpateḥ |
lokāpavādayuktasya kiyānkālo'bhyavartata || 153 ||
[Analyze grammar]

anyasminnahani prāpte ādyādyā dvijasattamāḥ |
madhyagena samāyuktā brahmasthānaṃ samāgatāḥ |
tasya śuddhikṛte procuryena śaṃkā praṇaśyati || 154 ||
[Analyze grammar]

athocustaṃ dvijaśreṣṭhā brahmasthānasya madhyagam |
madhyagasya tu vaktreṇa vivarṇavadanaṃ sthitam || 155 ||
[Analyze grammar]

kulaṃ gotraṃ nijaṃ brūhi pravarāṃśca viśeṣataḥ |
sthānaṃ deśaṃ ca viprāṇāṃ yena śuddhiḥ pradīyate || 156 ||
[Analyze grammar]

athāsau vepamānastu prasvinnavadanastathā |
adhodṛṣṭiruvācedaṃ gadgadaṃ vihitāñjaliḥ || 157 ||
[Analyze grammar]

garbhāṣṭame pitā mahyaṃ varṣe mṛtyuṃ gatastataḥ |
tataḥ sā taṃ samādāya jananī me pativratā |
māṃ tyaktvā duḥkhitaṃ dīnaṃ praviṣṭā havyavāhanam || 158 ||
[Analyze grammar]

ahaṃ vairāgyamāpannastīrthayātrāṃ samāśritaḥ |
bālabhāve piturduḥkhāttāpasairaparaiḥ saha || 159 ||
[Analyze grammar]

na mayā paṭhito vedo na ca śāstraṃ nirūpitam |
tīrthayātrāparo'haṃ ca samāyāto bhavatpuram || 160 ||
[Analyze grammar]

abhadreṇa subhadreṇa śvaśureṇa durātmanā |
etajjānāmyahaṃ viprā gotraṃ vāsiṣṭhameva vā || 161 ||
[Analyze grammar]

athaikapravaro deśo gauḍo madhupuraṃ puram |
tataste brāhmaṇāḥ procuryasya no jñāyate kulam |
tasya śuddhiḥ pradātavyā dhaṭadvāreṇa kevalā || 162 ||
[Analyze grammar]

sa tvaṃ dhaṭaṃ samāruhya brāhmaṇyārthaṃ ca kevalam |
śuddhiṃ prāpya tato bhogānbhuṃkṣvātrastho'pi kevalam || 163 ||
[Analyze grammar]

so'bravītsāhasaṃ kṛtvā sarvāneva ddvijottamān |
pratigṛhṇāmyahaṃ kāmaṃ taptamāṣakameva ca || 164 ||
[Analyze grammar]

praviśāmi hutāśaṃ vā bhakṣayiṣyāmyahaṃ viṣam || 165 ||
[Analyze grammar]

kiṃ punardhaṭadivyaṃ ca kriyamāṇe sukhāvaham |
brāhmaṇasya kṛte viprāścitte no māmake ghṛṇā || 166 ||
[Analyze grammar]

atha te brāhmaṇāstasya dhaṭārohaṇasaṃbhavam |
śuddhiṃ nirdiśya vāraṃ ca sūryasya ca tataḥ param |
jagmuḥ svaṃsvaṃ gṛhaṃ sarve so'pi viproṃ'tyajo dvijāḥ || 167 ||
[Analyze grammar]

tataḥ prāha nijāṃ bhāryāṃ rahasye nṛpasattama |
jñāto'haṃ brāhmaṇaiḥ sarvairaṃtyajātisamudbhavaḥ |
deśātaraṃ gamiṣyāmi tvamāgaccha mayā saha || 168 ||
[Analyze grammar]

bhāryovāca |
ahamagniṃ pravekṣyāmi na yāsyāmi tvayā saha |
pāpabuddhe patiṣyāmi na cāhaṃ narakāgniṣu || 169 ||
[Analyze grammar]

budhyamānā na seviṣye tvāmaṃtyajasamudbhavam |
pāpa saṃdūṣitaṃ sarvaṃ tvayaitatsthānamuttamam || 170 ||
[Analyze grammar]

tathā mama piturharmyaṃ saṃvatsaraprayājinaḥ |
tasmāddrutataraṃ gaccha yāvanno vetti kaścana || 171 ||
[Analyze grammar]

no cetpāpasamācāra saṃprāpsyasi mahā'padam || 172 ||
[Analyze grammar]

tato niśāmukhe prāpte kaupīnāvaraṇānvitaḥ |
naṣṭo'bhīṣṭāṃ diśaṃ prāpya tadā jīvitajādbhayāt || 173 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 199

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: