Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
śūdrī ca brāhmaṇī cāpi ye tvayā parikīrtite |
hāṭakeśvaraje kṣetre tīrthadvayamanuttamam || 1 ||
[Analyze grammar]

tatkathaṃ tatra saṃjātaṃ kena vā tadvinirmitam |
etacca sarvamācakṣva vistareṇa mahāmate || 2 ||
[Analyze grammar]

pādukābhyāṃ samutpattiḥ śrutā'smābhiḥ purā tava |
vada taccāpi māhātmyaṃ tābhyāṃ caiva samudbhavam || 3 ||
[Analyze grammar]

sūta uvāca |
purāsīnnāgaro vipraśchāṃdogya iti viśrutaḥ |
yasyā'nvaye'pi viprendrāśchāndogyā iti viśrutāḥ || 4 ||
[Analyze grammar]

sāmavedavidastasya gṛhasthāśramadharmiṇaḥ |
paścime vayasi prāpte kanyā jātā suśobhanā || 5 ||
[Analyze grammar]

sarvairapi guṇairyuktā sarvalakṣaṇa lakṣitā |
saptaraktā trigaṃbhīrā pañcasūkṣmā'bṛhatkaṭiḥ || 6 ||
[Analyze grammar]

padmapatraviśālākṣī laṃbakeśī suśobhanā |
biṃboṣṭhī hrasvalomā ca pūrṇacandrasamaprabhā || 7 ||
[Analyze grammar]

tasyā nāma pitā cakre brāhmaṇīti dvijottamāḥ |
yasmātsā brāhmaṇairdattā maṇḍapānte supūjitaiḥ || 8 ||
[Analyze grammar]

paścime vayasi prāpte apatyarahitasya ca |
vavṛdhe sā ca tanvaṅgī candralekhā yathā tathā || 9 ||
[Analyze grammar]

śuklapakṣe tu saṃprāpte janalocanatuṣṭidā |
yasminnahani saṃjātā chāndogyasya mahātmanaḥ |
ānartādhipatestasmiṃstādṛgrūpā sutā'bhavat || 10 ||
[Analyze grammar]

yasyāḥ kāyaprabhaugheṇa sarvaṃ tatsūtikāgṛham |
niśāgame'pi saṃjātaṃ ratnaughairiva suprabham |
tatastasyāḥ pitā nāma cakre ratnavatīti ca || 11 ||
[Analyze grammar]

atha sakhyaṃ samāpannā brāhmaṇyā saha sā śubhā |
nairantaryeṇa tābhyāṃ ca viyogo naiva jāyate || 12 ||
[Analyze grammar]

ekāśanaṃ tathā śayyā ekānnena ca bhojanam |
aṣṭame'bde ca saṃjāte pitā tasyā dvijottamāḥ || 13 ||
[Analyze grammar]

vivāhaṃ cintayāmāsa pradānāya vare tathā |
sā jñātvā ceṣṭitaṃ tasya piturduḥkhasamanvitā || 14 ||
[Analyze grammar]

sakhyā viyogabhītā ca proce ratnavatī tadā |
aśrupūrṇekṣaṇā dīnā bāṣpagadgadayā girā || 15 ||
[Analyze grammar]

sakhi tāto vivāhaṃ me prakariṣyati sāṃpratam |
vivāhitāyāśca sakhyaṃ na bhaviṣyati karhicit || 16 ||
[Analyze grammar]

vajrapātopamaṃ vākyaṃ tasyāḥ śrutvā sakhī ca sā |
ruroda kaṇṭhamāśliṣya snehavyākulitendriyā || 17 ||
[Analyze grammar]

atha tadruditaṃ śrutvā mātā tasyā mṛgāvatī |
sasaṃbhramā samāgatya vākyametaduvāca ha || 18 ||
[Analyze grammar]

kimarthaṃ rudyate putri kena te vipriyaṃ kṛtam |
karomi nigrahaṃ yena tasyādyaiva durātmanaḥ || 19 ||
[Analyze grammar]

ratnavatyuvāca |
śṛṇu me supriyātīva brāhmaṇī prāṇasaṃmatā |
vivāhaṃ prāpya kalyāṇī prayāsyati patergṛham || 2 ||
[Analyze grammar]

anayā rahitāhaṃ ca na jīvāmi kathaṃcana |
etasmātkāraṇāddevi prarodimi suduḥkhitā || 21 ||
[Analyze grammar]

mṛgāvatyuvāca |
yadyevaṃ putri yatra tvaṃ prayāsyasi patergṛhe |
tasya rājñastu yo vipraḥ paurohitye vyavasthitaḥ || 22 ||
[Analyze grammar]

tasya putrāya dāsyāmi sakhīmenāṃ tava priyām |
tatrāpi yena te saṃgo bhaviṣyatyanayā saha || 23 ||
[Analyze grammar]

evamuktvā tato rājñī chādogyaṃ dvijasattamam |
samānīyābravīdenaṃ vinayāvanatā sthitā || 24 ||
[Analyze grammar]

iyaṃ tava sutā brahmansutāyā mama supriyā |
na viyogaṃ sahatyasyā muhūrtamapi bhāminī || 258 ||
[Analyze grammar]

tathā tava sutāyāśca suteyaṃ mama supriyā |
tasmātkuru vaco mahyaṃ yacca vakṣyāmi suvrata || 26 ||
[Analyze grammar]

yasya me dīyate kanyā kadācinnṛpateriyam |
purodhāstasya yo viprastasmai deyā nijā sutā || 27 ||
[Analyze grammar]

yena na syānmitho bhedastābhyāṃ dvijavarottama |
ekasthāne sthitābhyāṃ ca prasā dāttava sattama || 28 ||
[Analyze grammar]

chāṃdogya uvāca |
nāgaro nāgaraṃ muktvā yo'nyasmai saṃprayacchati |
kanyakāṃ yaḥ pragṛhṇāti vivāhārthaṃ kathaṃcana || 29 ||
[Analyze grammar]

sa paṃktidūṣakaḥ pāpānnāgaro na bhavediha |
tasmānnāhaṃ pradāsyāmi kathaṃcinnijakanyakām |
anyasmai nāgaraṃ muktvā niścayo'yaṃ mayā kṛtaḥ || 30 ||
[Analyze grammar]

brāhmaṇyuvāca |
nāhaṃ patiṃ prayāsyāmi kumārī brahmacāriṇī |
deyā priyā sakhī yatra tāvadyāsyāmi tatra ca || 31 ||
[Analyze grammar]

yadi tāta balānmahyaṃ vivāhaṃ tvaṃ kariṣyasi |
viṣaṃ vā bhakṣayiṣyāmi sādhayiṣyāmi pāvakam || 32 ||
[Analyze grammar]

śastreṇa vā haniṣyāmi svadehaṃ tāta niścayam || |
evaṃ jñātvā tu tāta tvaṃ yatkṣamaṃ tatsamācara || 33 ||
[Analyze grammar]

sūta uvāca |
tasyāstaṃ niścayaṃ jñātvā sa vipro duḥkhasaṃyutaḥ |
strīhatyāpāpa bhītastu tāṃ tyaktvā svagṛhaṃ yayau || 34 ||
[Analyze grammar]

sāpi reme tayā sārdhaṃ ratnavatyā dvijottamāḥ |
saṃhṛṣṭahṛdayā nityaṃ saṃtyaktapitṛsauhṛdā || 35 ||
[Analyze grammar]

yauvanaṃ sā tu saṃprāptā rūpeṇāpratimā bhuvi || 36 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye chāndogyabrāhmaṇakanyāvṛttāntavarṇanaṃnāma pañcanavatyuttaraśatatamo'dhyāyaḥ || 195 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 195

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: