Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ sā tānvarāndattvā sarveṣāṃ śāpabhāginām |
maunavrataparā bhūtvā niviṣṭā'tha dharātale || 1 ||
[Analyze grammar]

tato devagaṇāḥ sarve tāpasāśca maharṣayaḥ |
sādhusādhviti tāṃ procya tataḥ procuridaṃ vacaḥ || 2 ||
[Analyze grammar]

etāṃ devīprasādena brāhmaṇānāṃ viśeṣataḥ |
pūjayiṣyaṃti martye'tra sarve lokāḥ samāhitāḥ || 3 ||
[Analyze grammar]

brahmāṇaṃ pūjayitvā tu paścādenāṃ sureśvarīm |
pūjayiṣyaṃti ye martyāste tu yāṃti parāṃ gatim || 4 ||
[Analyze grammar]

yā kanyā patisaṃyogaṃ saṃprāpyātra samāhitā |
tataḥ pādapraṇāmaṃ ca gāyatryāśca kariṣyati |
patiṃ prajāpatiṃ prāpya sā bhaviṣyatyasaṃśayam || 5 ||
[Analyze grammar]

sarvakāmasukhopetā dhanadhānyasamanvitā |
yā nārī durbhagā vaṃdhyā bhaviṣyati ca śobhanā || 6 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadetadbhavatā proktaṃ gate paṃcottare śate |
padmajānāṃ haraḥ prādādetatkathamanutta mam || 7 ||
[Analyze grammar]

brāhmaṇebhyaḥ sa saṃtuṣṭaḥ kiṃvā'nyo'sti maheśvaraḥ |
etaṃ naḥ saṃśayaṃ bhūyo yathāvadvaktumarhasi || 8 ||
[Analyze grammar]

āyuṣyaṃ śaṃkarasyāpi yatpramāṇaṃ tathā hareḥ |
brahmaṇo'pi samācakṣva paraṃ kautūhalaṃ hi naḥ || 9 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi vistareṇa dvijottamāḥ |
trayāṇāmapi cāyuṣyaṃ yatpramāṇaṃ vyavasthitam || 10 ||
[Analyze grammar]

nimeṣasya caturbhāgastruṭiḥ syāttaddvayaṃ lavaḥ |
lavadvayaṃ kalā proktā kāṣṭhā tu daśapaṃcabhiḥ || 11 ||
[Analyze grammar]

triṃśatkāṣṭhāṃ kalāmāhuḥ kṣaṇastriṃśatkalo mataḥ |
muhūrtamānaṃ mauhūrtā vadaṃti dvādaśakṣaṇam || 12 ||
[Analyze grammar]

triṃśanmuhūrtamuddiṣṭamahorātraṃ manīṣibhiḥ |
māsastriṃśadahorātrairdvau māsāvṛtusaṃjñitaḥ || 13 ||
[Analyze grammar]

ṛtutrayaṃ cāyanaṃ ca ayane dve tu vatsaram |
daivikaṃ ca bhavettacca hyahorātraṃ dvijottamāḥ || 14 ||
[Analyze grammar]

uttaraṃ cāyanaṃ tatra dinaṃ rātristathā'param |
lakṣaiḥ saptadaśākhyaistu manuṣyāṇāṃ ca vatsaraiḥ || 15 ||
[Analyze grammar]

aṣṭāviṃśatibhiścaiva sahasraistu tathā paraiḥ |
ādyaṃ kṛtayugaṃ caiva tadbha viṣyati saddvijāḥ || 16 ||
[Analyze grammar]

tato dvādaśabhirlakṣaiḥ ṣoḍaśānāṃ sahasrakaiḥ |
tretāyugaṃ samādiṣṭaṃ dvitīyaṃ dvijasattamāḥ || 17 ||
[Analyze grammar]

dvāparaṃ cāṣṭabhirlakṣaistṛ tīyaṃ parikīrtitam |
catuḥṣaṣṭisahasraistu yathāvatparisaṃkhyayā || 18 ||
[Analyze grammar]

caturlakṣaṃ samādiṣṭaṃ yugaṃ kalisamudbhavam |
dvātriṃśatā sahasraistu caturthaṃ tadvidurbudhāḥ || 19 ||
[Analyze grammar]

caturyugasahasreṇa dinaṃ paitāmahaṃ bhavet |
teṣāṃ triṃśaddinairmāso māsairdvādaśabhirvatsaro bhavet || 2 ||
[Analyze grammar]

brahmā teṣāṃ śataṃ yāvatsa jīvati pitāmahaḥ |
sāṃprataṃ cāṣṭavarṣīyaḥ ṣaṇmāsaścaiva saṃsthitaḥ || 21 ||
[Analyze grammar]

pratipaddivasasyāsya prathamasya tathā gatam |
yāmadvayaṃ śukravāre vartamāne mahātmanaḥ || 22 ||
[Analyze grammar]

brahmaṇo varṣamātreṇa dinaṃ vaiṣṇavamucyate || 23 ||
[Analyze grammar]

sopi varṣaśataṃyāvadātmamānena jīvati |
paṃcapacāśadādiṣṭāstasya jātasya vatsarāḥ || 24 ||
[Analyze grammar]

tithayaḥ paṃca yāmārddhaṃ somavāreṇa saṃgatam |
vaiṣṇavena tu varṣeṇa dinaṃ māheśvaraṃ bhavet || 25 ||
[Analyze grammar]

śivo varṣaśataṃ yāvattena rūpeṇa ca sthitaḥ |
yāvaducchvasitaṃ vaktraṃ sadāśivasamudbhavam || 26 ||
[Analyze grammar]

paścācchaktiṃ samabhyeti yāvanniśvasitaṃ bhavet |
niśvāsocchvasitānāṃ ca sarveṣāmeva dehinām || 27 ||
[Analyze grammar]

brahmaviṣṇuśivānāṃ ca gandharvoragarakṣasām |
ekaviṃśatsahasrāṇi śataiḥ ṣaḍbhiḥ śatāni ca || 28 ||
[Analyze grammar]

ahorātreṇa coktāni pramāṇe dvija sattamāḥ |
ṣaḍbhirucchvāsaniśvāsaiḥ palamekaṃ pravartate || 29 ||
[Analyze grammar]

nāḍī ṣaṣṭipalā proktā tāsāṃ ṣaṣṭyā dinaṃ niśā |
niśvāsocchvasitānāṃ ca parisaṃkhyā na vidyate |
sadāśivasamutthānāmetasmātso'kṣayaḥ smṛtaḥ || 30 ||
[Analyze grammar]

anye'pi ye pragacchaṃti brahmajñānasamanvitāḥ |
akṣayāste'pi jāyaṃte satyametanmayoditam || 31 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yadyevaṃ sūtaputrātra brahmaviṣṇumaheśvarāḥ |
ātmavarṣaśate pūrṇe yāṃti nāśamasaṃśayam || 32 ||
[Analyze grammar]

tatkathaṃ mānuṣāṇāṃ ca martyalokelpajīvinām |
kathayaṃti ca ye muktiṃ vidvāṃsaścaiva sūtaja || 33 ||
[Analyze grammar]

nūnaṃ teṣāṃ mṛṣā vādo mokṣamārgasamu dbhavaḥ || 34 ||
[Analyze grammar]

sūta uvāca |
anādinidhanaḥ kālaḥ saṃkhyayā parivarjitaḥ |
asaṃkhyātā gatā mokṣaṃ brahmaviṣṇumaheśvarāḥ || 35 ||
[Analyze grammar]

nije varṣaśate pūrṇe vālukāreṇavo yathā |
nijamānena yā śraddhā brahmajñānasamudbhavā |
teṣāṃ cenmānuṣāṇāṃ ca tanmuktiḥ syādasaṃśayam || 36 ||
[Analyze grammar]

yathaite daṃśamaśakā mānuṣāṇāṃ ca kīṭakāḥ |
jāyaṃte ca mriyaṃte ca gaṇyaṃte naiva kutracit |
indrādīnāṃ tathā martyāḥ saṃbhāvyā jagatītale || 37 ||
[Analyze grammar]

devānāṃ ca yathā martyāḥ kīṭasthāne ca saṃsthitāḥ |
tathā devā api jñeyā brahmaṇo'vyaktajanmanaḥ || 38 ||
[Analyze grammar]

brahmaṇastu yathā devāḥ kīṭasthāne vyavasthitāḥ |
tathā brahmāpi viṣṇośca kīṭasthāne vyavasthitaḥ || 39 ||
[Analyze grammar]

pitāmaho yathā viṣṇoḥ kīṭasthāne vyavasthitaḥ |
tathā sa śivaśaktibhyāṃ pīrajñeyo dvijo ttamāḥ || 40 ||
[Analyze grammar]

yathā viṣṇuḥ kṛmirjñeyastābhyāmeva dvijottamāḥ |
sadāśivasya vijñeyau tathā tau kṛmirūpakau || 41 ||
[Analyze grammar]

evaṃ ca vividhairyajñaiḥ śraddhā pūtena cetasā |
brahmajñānātparaṃ yāṃti sadāśivasamudbhavam || 42 ||
[Analyze grammar]

agniṣṭomādibhiryajñaiḥ kṛtaiḥ saṃpūrṇadakṣiṇaiḥ |
tadarthaṃ te divaṃ yāṃti bhuktvā bhogānpṛthagvidhān || 43 ||
[Analyze grammar]

kṣaye ca punarāyāṃti sukṛtasya mahītale |
brahmajñānātparaṃ prāpya punarjanma na vidyate || 44 ||
[Analyze grammar]

tasmātsarvaprayatnena tatrābhyāsaṃ samā caret |
janmabhirbahubhiḥ paścācchanairmuktimavāpnuyāt || 45 ||
[Analyze grammar]

ekajanmani saṃprāpto leśo jñānasya tasya ca |
dvitīye dviguṇastasya tṛtīye trigu ṇo bhavet || 46 ||
[Analyze grammar]

ekottaro bhavedevaṃ sadā janmanijanmani || 47 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
brahmajñānasya saṃprāptirmartyānāṃ jāyate katham |
etannaḥ sarvamācakṣva yadi tvaṃ vetsi sūtaja || 48 ||
[Analyze grammar]

sūta uvāca |
kā śaktirmama vaktavye jñāne martyasamudbhave |
svayameva na yo vetti sa parasya vadetkatham || 49 ||
[Analyze grammar]

upadeśaḥ paraṃ yo me pitrā datto dvijottamāḥ |
tamahaṃ vaḥ pravakṣyāmi brahmajñānasamudbhavam || 50 ||
[Analyze grammar]

hāṭakeśvaraje kṣetre hyasti tīrthadvayaṃ śubham |
kumārikābhyāṃ vihitaṃ brahmajñānapradaṃ nṛṇām || 51 ||
[Analyze grammar]

brāhmaṇyā caiva śūdryā ca kumārībhyāṃ vinirmitam |
aṣṭamyāṃ ca caturdaśyāṃ yastābhyāṃ snānamācaret || 52 ||
[Analyze grammar]

paścātpūjayate bhakttyā prasiddhe siddhipāduke |
sugupte gartamadhyasthe kumāryā paripūjite || 53 ||
[Analyze grammar]

tasya saṃvatsarasyānte brahmajñānaṃ prajāyate |
śaktyā vinihite te ca svadarśanavivṛddhaye || 54 ||
[Analyze grammar]

lokānāṃ muktikāmānāṃ brahmajñānasukhāvahe |
mama tāto gatastatra tataśca jñānavānsthitaḥ || 55 ||
[Analyze grammar]

tasyādeśādahaṃ tatra gataḥ saṃvatsaraṃ sthitaḥ |
pāduke pūjayāmāsa tato jñānaṃ ca saṃsthitam || 56 ||
[Analyze grammar]

yatkiñcidvā śrutaṃ loke purāṇāgryaṃ vyavasthitam |
vartamānaṃ bhaviṣyacca tadahaṃ vedmi bho dvijāḥ || 57 ||
[Analyze grammar]

tatprasādādasaṃdigdhaṃ pramāṇaṃ cātra saṃsthitam |
muktvaikaṃ vedapaṭhanaṃ sūtatvaṃ ca yato mayi || 58 ||
[Analyze grammar]

tasyāpi vedmi sarvārthaṃ bhartṛyajño yathā muniḥ |
asmādatraiva gacchadhvaṃ yadi mukteḥ prayojanam || 59 ||
[Analyze grammar]

kimetaiḥ svargadaiḥ satraiḥ punarāvṛttikārakaiḥ |
ārādhayadhvaṃ te gatvā pāduke siddhide nṛṇām |
yena saṃvatsarasyānte brahmajñānaṃ prajāyate || 60 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sādhusādhu mahābhāga hyupadeśaḥ kṛto mahān |
tena saṃtāritāḥ sarve vayaṃ saṃsārasāgarāt || 61 ||
[Analyze grammar]

yāsyāmo'pi vayaṃ tatra satre dvādaśavārṣike |
samāpte'sminna saṃdehaḥ sarve ca kṛtaniścayāḥ || 62 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye brahmajñānaprāptyarthaṃ kumārikātīrthadvayagartakṣetrasthapādukāmāhātmyavarṇanaṃnāma caturṇavatyuttaraśatatamo'dhyāyaḥ || 194 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 194

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: