Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
bhūya eva mahābhāga vada māhātmyamuttamam |
atitheḥ kṛtyamasmākaṃ vistareṇa ca sūtaja || 1 ||
[Analyze grammar]

sūta uvāca |
śṛṇvantu munayaḥ sarve māhātmyamidamuttamam |
yena saṃśrutamātreṇa naśyetpāpaṃ dinodbhavam || 2 ||
[Analyze grammar]

yanmayā ca śrutaṃ pūrvaṃ sakāśātsvapituḥ śubham || 3 ||
[Analyze grammar]

gṛhasthānāṃ paro dharmo nānyo'styatithipūjanāt |
atitherna ca doṣosti tasyātikramaṇena ca || 4 ||
[Analyze grammar]

atithiryasya bhagnāśo gṛhātpratinivartate |
sa dattvā duṣkṛtaṃ tasmai puṇyamādāya gacchati || 5 ||
[Analyze grammar]

satyaṃ śaucaṃ tapo'dhītaṃ dattamiṣṭaṃ śataṃ samāḥ |
tasya sarvamidaṃ naṣṭamatithiṃ yo na pūjayet || 6 ||
[Analyze grammar]

dūrādatithayo yasya gṛhamāyāṃti nirvṛtāḥ |
sa gṛhastha iti proktaḥ śeṣāśca gṛharakṣiṇaḥ || 7 ||
[Analyze grammar]

na purākṛtapuṇyānāṃ narāṇāmiha bhūtale |
trīnetānpratihanyaṃte śrāddhaṃ dānaṃ śubhā giraḥ || 8 ||
[Analyze grammar]

tuṣṭe'tithau gṛhasthasya tuṣṭāḥ syuḥ sarvadevatāḥ |
vimukhe vimukhāḥ sarvā bhavaṃti ca na saṃśayaḥ || 9 ||
[Analyze grammar]

tasmāttoṣayitavyaśca gṛhasthena sadā'tithiḥ |
apyātmanaḥ pradānena yadīcchetpuṇyamātmanaḥ || 10 ||
[Analyze grammar]

trividhastvatithiḥ prokto gṛhasthānāṃ dvijottamāḥ |
tasyāhaṃ vacmi vaḥ kālaṃ śṛṇudhvaṃ susamāhitāḥ || 11 ||
[Analyze grammar]

śrāddhīyo vaiśvadevīyaḥ sūryoḍhaśca tṛtīyakaḥ |
ye cānye bhojanārthīyāste sāmānyāḥ prakīrtitā || 12 ||
[Analyze grammar]

sāṃkalpe vihite śrāddhe pitṝṇāṃ bhojanodbhave |
samāgacchati yaḥ kāle tasmiñchrāddhīya eva saḥ || 13 ||
[Analyze grammar]

dūrādhvānaṃ pathi śrāṃtaṃ vaiśvadevāṃta āgatam |
atithiṃ taṃ vijānīyānnātithiḥ pūrvamāgataḥ || 14 ||
[Analyze grammar]

priyo vā yadi vā dveṣyo mūrkhaḥ paṃḍita eva vā |
vaiśvadeve tu saṃprāptaḥ so'tithiḥ svargasaṃkramaḥ || 15 ||
[Analyze grammar]

na pṛcchedgotracaraṇaṃ na sthānaṃ vedameva ca |
dṛṣṭvā yajñopavītaṃ ca bhojayettaṃ prabhaktitaḥ || 16 ||
[Analyze grammar]

śrāddhe vā vaiśvadeve vā yadyāgacchati nātithiḥ |
ghṛtāhutiṃ tato dadyāttannāmnā ca havirbhuji || 17 ||
[Analyze grammar]

aśaktyā bhojyadānasya deyaṃ bhaktyā tataḥ param |
tasyānnamapi tu stokaṃ yena tuṣṭiṃ pragacchati || 18 ||
[Analyze grammar]

tathānyaśca tṛtīyastu sūryoḍho'tithirucyate |
kṛte tu bhojane yastu rātrau vā cādhigacchati |
tasya śaktyā pradātavyaṃ sasyaṃ ca gṛhamedhinā || 19 ||
[Analyze grammar]

sūryoḍho yasya saṃprāpto gṛhātpūjāṃ vinā vrajet |
nirāśaḥ pātakaṃ tasya nijaṃ dattvā prayāti saḥ || 2 ||
[Analyze grammar]

tṛṇāni bhūmirudakaṃ vākcaturthī ca sūnṛtā |
etānyapi satāṃ gehe nocchidyaṃte kadācana || 21 ||
[Analyze grammar]

svāgatenāgnayastṛptiṃ gṛhasthasya prayāṃti ca |
āsanena vrajettuṣṭiṃ svayaṃbhūḥ prapitāmahaḥ || 22 ||
[Analyze grammar]

argheṇa śaṃbhuḥ pādyena sarve devāḥ savāsavāḥ |
bhojyadānena viṣṇuḥ syātsarvadevamayo'tithiḥ || 23 ||
[Analyze grammar]

tasmātpūjyaḥ sadā viprā bhojanīyo viśeṣataḥ |
nāmāpyuccārya bhojyo'nyo brāhmaṇo gṛhamedhinā || 24 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe śrīhāṭa keśvarakṣetramāhātmye'tithimāhātmyavarṇanaṃnāma ṣaḍaśītyuttaraśatatamo'dhyāyaḥ || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 186

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: