Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
etasminnaṃtare sarvernāgarairbrāhmaṇottamaiḥ |
preṣito madhyagastatra gartātīrthasamudbhavaḥ || 1 ||
[Analyze grammar]

rere madhyaga gatvā tvaṃ brūhi taṃ kupitāmaham |
vipravṛtti prahaṃtāraṃ nītimārgavivarjitam || 2 ||
[Analyze grammar]

etatkṣetraṃ pradattaṃ naḥ pūrveṣāṃ ca dvijanmanām |
maheśvareṇa tuṣṭena pūrite sarpaje bile || 3 ||
[Analyze grammar]

tasya dattasya cādyaiva pitāmahaśataṃ gatam |
paṃcottaramasandigdhaṃ yāvattvaṃ kupitāmaha || 4 ||
[Analyze grammar]

na kenāpi kṛto'smākaṃ tiraskāro yathā'dhunā |
tvāṃ muktvā pāpakarmāṇaṃ nyāyamārgavivarjitam || 5 ||
[Analyze grammar]

nāgarairbrāhmaṇairbāhyaṃ yo'tra yajñaṃ samācaret |
śrāddhaṃ vā sa hi vadhyaḥ syātsarveṣāṃ ca dvijanmanām || 6 ||
[Analyze grammar]

na tasya jāyate śreyastatsamutthaṃ kathaṃcana |
etatproktaṃ tadā tena yadā sthānaṃ dadau hi naḥ || 7 ||
[Analyze grammar]

tasmādyatkuruṣe yajñaṃ brāhmaṇairnāgaraiḥ kuru |
nānyathā lapsyase kartuṃ jīvadbhirnāgarairdvijaiḥ || 8 ||
[Analyze grammar]

evamuktastato gatvā madhyago yatra padmajaḥ |
yajñamaṇḍapadūrastho brāhmaṇaiḥ parivāritaḥ || 9 ||
[Analyze grammar]

yatproktaṃ nāgaraiḥ sarvaiḥ saviśeṣaṃ tadā hi saḥ |
tacchrutvā padmajaḥ prāha sāṃtvapūrvamidaṃ vacaḥ || 10 ||
[Analyze grammar]

mānuṣaṃ bhāvamāpanna ṛtvigbhiḥ parivāritaḥ |
tvayā satyamidaṃ proktaṃ sarvaṃ madhyagasattama || 11 ||
[Analyze grammar]

kiṃ karomi vṛtāḥ sarve mayā te yajñakarmaṇi |
ṛtvijo'dhvaryu pūrvā ye pramādena na kāmyayā || 12 ||
[Analyze grammar]

tasmādānaya tānsarvānatra sthāne dvijottamān |
anujñātastu tairyena gacchāmi makhamaṇḍape || 13 ||
[Analyze grammar]

madhyaga uvāca |
tvaṃ devatvaṃ parityajya mānuṣaṃ bhāvamāśritaḥ |
tatkathaṃ te dvijaśreṣṭhāḥ samāgacchaṃti teṃ'tikam || 14 ||
[Analyze grammar]

śreṣṭhā gāvaḥ paśūnāṃ ca yathā padmasamudbhava |
viprāṇāmiha sarveṣāṃ tathā śreṣṭhā hi nāgarāḥ || 15 ||
[Analyze grammar]

tatmāccedvāṃchasi prāptiṃ tvametāṃ yajñasaṃbhavām |
tadbhaktyānāgarānsarvānprasādaya pitāmaha || 16 ||
[Analyze grammar]

sūta uvāca |
tacchrutvā padmajo bhīta ṛtvigbhiḥ parivāritaḥ |
jagāma tatra yatrasthā nāgarāḥ kupitā dvijāḥ || 17 ||
[Analyze grammar]

praṇipatya tataḥ sarvānvinayena samanvitaḥ |
provāca vacanaṃ śrutvā kṛtāṃjalipuṭaḥ sthitaḥ || 18 ||
[Analyze grammar]

jānāmyahaṃ dvijaśreṣṭhāḥ kṣetre'sminhāṭa keśvare |
yuṣmadbāhyaṃ vṛthā śrāddhaṃ yajñakarma tathaiva ca || 19 ||
[Analyze grammar]

kalibhītyā mayā'nītaṃ sthāne'sminpuṣkaraṃ nijam |
tīrthaṃ ca yuṣmadīyaṃ ca nikṣepo' yaṃsamarpitaḥ || 20 ||
[Analyze grammar]

ṛtvijo'mī samānītā guruṇā yajñasiddhaye |
ajānatā dvijaśreṣṭhā ādhikyaṃ nāgarātmakam || 21 ||
[Analyze grammar]

tasmācca kṣamyatāṃ mahyaṃ yataśca varaṇaṃ kṛtam |
eteṣāmeva viprāṇāmagniṣṭomakṛte mayā || 22 ||
[Analyze grammar]

etacca māmakaṃ tīrthaṃ yuṣmākaṃ pāpanāśanam |
bhaviṣyati na sandehaḥ kalikāle'pi saṃsthite || 23 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadi tvaṃ nāgarairbāhyaṃ yajñaṃ cātra kariṣyasi |
tadanye'pi surāḥ sarve tava mārgānuyāyi naḥ |
bhaviṣyanti tathā bhūpāstatkāryo na makhastvayā || 24 ||
[Analyze grammar]

yadyevamapi deveśa yajñakarma kariṣyasi |
avamanya dvijānsarvākṣipraṃ gacchāsmadaṃtikāt || 25 ||
[Analyze grammar]

brahmovāca |
adyaprabhṛti yaḥ kaścidyajñamatra kariṣyati |
śrāddhaṃ vā nāgarairbāhyaṃ vṛthā tatsaṃbhaviṣyati || 26 ||
[Analyze grammar]

nāgaro'pi ca yo nyatra kaścidyajñaṃ kariṣyati |
etatkṣetraṃ parityajya vṛthā tatsaṃbhaviṣyati || 27 ||
[Analyze grammar]

maryādeyaṃ kṛtā viprā nāgarāṇāṃ mayā'dhunā |
kṛtvā prasādamasmākaṃ yajñārthaṃ dātumarhatha |
anujñāṃ vidhivadviprā yena yajñaṃ karomyaham || 28 ||
[Analyze grammar]

sūta uvāca |
tatastairbrāhmaṇaistuṣṭairanujñātaḥ pitāmahaḥ |
cakāra vidhivadyajñaṃ ye vṛtā brāhmaṇāśca taiḥ || 29 ||
[Analyze grammar]

viśvakarmā samāgatya tato mastakamaṇḍanam |
cakāra brāhmaṇaśreṣṭhā nāgarāṇāṃ mate sthitaḥ || 30 ||
[Analyze grammar]

brahmāpi paramaṃ toṣaṃ gatvā nāradamabravīt |
sāvitrīmānaya kṣipraṃ yena gacchāmi maṇḍape || 31 ||
[Analyze grammar]

vādyamāneṣu vādyeṣu siddhakinnaraguhyakaiḥ |
gandharvairgītasaṃsaktairvedoccāraparairdvijaiḥ |
araṇiṃ samupādāya pulastyo vākyamabravīt || 32 ||
[Analyze grammar]

patnī 3 patnīti viprendrāḥ proccaistatra vyavasthitāḥ || 33 ||
[Analyze grammar]

etasminnaṃtare brahmā nāradaṃ munisattamam |
saṃjñayā preṣayāmāsa patnī cānīyatāmiti || 34 ||
[Analyze grammar]

so'pi maṃdaṃ samāgatya sāvitrīṃ prāha līlayā |
yuddhapriyoṃ'taraṃ vāṃchansāvitryā saha vedhasaḥ || 35 ||
[Analyze grammar]

ahaṃ saṃpreṣitaḥ pitrā tava pārśve sureśvari |
āgaccha prasthitaḥ snātaḥ sāṃprataṃ yajñamaṇḍape || 36 ||
[Analyze grammar]

paramekākinī tatra gacchamānā sureśvari |
kīdṛgrūpā sadasi vai dṛśyase tvamanāthavat || 37 ||
[Analyze grammar]

tasmādānīyatāṃ sarvā yāḥ kāściddevayoṣitaḥ |
yābhiḥ parivṛtā devi yāsyasi tvaṃ mahāmakhe || 38 ||
[Analyze grammar]

evamuktvā muniśreṣṭho nārado munisattamaḥ |
abravītpitaraṃ gatvā tātāṃbā'kāritā mayā || 39 ||
[Analyze grammar]

paraṃ tasyāḥ sthiro bhāvaḥ kiṃcitsaṃlakṣito mayā |
tasya tadvacanaṃ śrutvā tato manyusamanvitaḥ || 4 ||
[Analyze grammar]

pulastyaṃ preṣayāmāsa sāvitryā sannidhau tataḥ |
gaccha vatsa tvamānīhi sthānaṃ sā śithilātmikā |
somabhārapariśrāṃtaṃ paśya māmūrdhvasaṃsthitam || 41 ||
[Analyze grammar]

eṣa kālātyayo bhāvi yajñakarmaṇi sāṃpratam |
yajñayānamuhūrto'yaṃ sāvaśeṣo vyavasthitaḥ || 42 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā pulastyaḥ satvaraṃ yayau |
sāvitrī tiṣṭhate yatra gītanṛtyasamākulā || 43 ||
[Analyze grammar]

tataḥ provāca kiṃ devi tvaṃ tiṣṭhasi nirākulā |
yajñayānocitaḥ kālaḥ so'yaṃ śeṣastu tiṣṭhati || 44 ||
[Analyze grammar]

tasmādāgaccha gacchāmastātaḥ kṛcchreṇa tiṣṭhati |
somabhārārdditaścordhvaṃ sarvairdevaiḥ samāvṛtaḥ || 45 ||
[Analyze grammar]

sāvitryuvāca |
sarvadevavṛtastāta tava tāto vyavasthitaḥ |
ekākinī kathaṃ tatra gacchāmyahamanāthavat || 46 ||
[Analyze grammar]

tadbrūhi pitaraṃ gatvā muhūrtaṃ paripālyatām || 47 ||
[Analyze grammar]

yāvadabhyeti śakrāṇī gaurī lakṣmīstathā parāḥ |
devakanyāḥ samāje'tra tābhireṣyāmyaha8drutam || 48 ||
[Analyze grammar]

sarvāsāṃ preṣito vāyurnimatraṇakṛte mayā |
āgamiṣyanti tāḥ śīghramevaṃ vācyaḥ pitā tvayā || 49 ||
[Analyze grammar]

sūta uvāca |
so'pi gatvā drutaṃ prāha somabhārārditaṃ vidhim |
naiṣābhyeti jagannātha prasaktā gṛhakarmaṇi || 50 ||
[Analyze grammar]

sā māṃ prāha ca devānāṃ patnībhiḥ sahitā makhe |
ahaṃ yāsyāmi tāsāṃ ca naikādyāpi pradṛśyate || 51 ||
[Analyze grammar]

evaṃ jñātvā suraśreṣṭha kuru yatte surocate |
atikrāmati kālo'yaṃ yajñayānasamudravaḥ |
tiṣṭhate ca gṛhavyagrā sāpi strī śithilātmikā || 52 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya pulastyasya pitāmahaḥ |
samīpasthaṃ tadā śakraṃ provāca vacanaṃ dvijāḥ || 53 ||
[Analyze grammar]

brahmovāca |
śakra nāyāti sāvitrī sāpi strī śithilātmikā |
anayā bhāryayā yajño mayā kāryo'yameva tu || 54 ||
[Analyze grammar]

gaccha śakra samānīhi kanyāṃ kāṃcittvarānvitaḥ |
yāvanna kramate kālo yajñayānasamudbhavaḥ || 55 ||
[Analyze grammar]

pitāmahavacaḥ śrutvā tadarthaṃ kanyakā dvijāḥ |
śakreṇāsāditā śīghraṃ bhramamāṇā samīpataḥ || 56 ||
[Analyze grammar]

atha takraghaṭavyagramastakā tena vīkṣitā |
kanyakā gopajā tanvī caṃdrāsyā padmalocanā || 57 ||
[Analyze grammar]

sarvalakṣaṇasaṃpūrṇā yauvanāraṃbhamāśritā |
sā śakreṇātha saṃpṛṣṭā kā tvaṃ kamalalocane || 58 ||
[Analyze grammar]

kumārī vā sanāthā vā sutā kasya bravīhi naḥ || 59 ||
[Analyze grammar]

kanyo vāca |
gopakanyāsmi bhadraṃ te takraṃ vikretumāgatā |
yadi gṛhṇāsi me mūlyaṃ tacchīghraṃ dehi mā ciram || 60 ||
[Analyze grammar]

tacchrutvā tridivendro'pi matvā tāṃ gopakanyakām |
jagṛhe tvarayā yuktastakraṃ cotsṛjya bhūtale || 61 ||
[Analyze grammar]

atha tāṃ rudatīṃ śakraḥ samādāya tvarānvitaḥ |
govaktreṇa praveśyātha guhyenākarṣayattataḥ || 62 ||
[Analyze grammar]

evaṃ medhyatamāṃ kṛtvā saṃsnāpya salilaiḥ śubhaiḥ |
jyeṣṭhakuṇḍasya viprendrāḥ paridhāyya suvāsasī || 63 ||
[Analyze grammar]

tataśca harṣasaṃyuktaḥ provāca caturānanam |
drutaṃ gatvā puro dhṛtvā sarvadevasamāgame || 64 ||
[Analyze grammar]

kanyakeyaṃ suraśreṣṭha samānītā mayā'dhunā |
tavārthāya surūpāṃgī sarvalakṣaṇalakṣitā || 65 ||
[Analyze grammar]

gopakanyā viditvemāṃ govaktreṇa praveśya ca |
ākarṣitā ca guhyena pāvanārthaṃ caturmukha || 66 ||
[Analyze grammar]

śrīvāsudeva uvāca |
gavāṃ ca brāhmaṇānāṃ ca kulamekaṃ dvidhā kṛtam |
ekatra maṃtrāstiṣṭhaṃti haviranyatra tiṣṭhati || 67 ||
[Analyze grammar]

dhenūdarādviniṣkrāṃtā tajjāteyaṃ dvijanmanām |
asyāḥ pāṇigrahaṃ deva tvaṃ kuruṣva makhāptaye || 68 ||
[Analyze grammar]

yāvanna calate kālo yajñayānasamudbhavaḥ || 69 ||
[Analyze grammar]

rudra uvāca |
praviṣṭā gomukhe yasmādapānena vinirgatā |
gāyatrīnāma te patnī tasmādeṣā bhaviṣyati || 70 ||
[Analyze grammar]

brahmovāca |
vadantu brāhmaṇāḥ sarve gopakanyāpyasau yadi |
saṃbhūya brāhmaṇīśreṣṭhā yathā patnī bhavenmama || 71 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
eṣā syādbrāhmaṇaśreṣṭhā gopajātivivarjitā |
asmadvākyāccaturvaktra kuru pāṇigrahaṃ drutam || 72 ||
[Analyze grammar]

sūta uvāca |
tataḥ pāṇigrahaṃ cakre tasyā devaḥ pitāmahaḥ |
kṛtvā somaṃ tato mūrdhni gṛhyoktavidhinā dvijāḥ || 73 ||
[Analyze grammar]

saṃtiṣṭhati ca tatrasthā mahādevī supāvanī |
adyāpi loke vikhyātā dhanasaubhāgyadāyinī || 74 ||
[Analyze grammar]

yastasyāṃ kurute martyaḥ kanyādānaṃ samāhitaḥ |
samastaṃ phalamāpnoti rājasūyāśvamedhayoḥ || 79 ||
[Analyze grammar]

kanyā hastagrahaṃ tatra yā'pnoti patinā saha |
sā syātputravatī sādhvī sukhasaubhāgyasaṃyutā || 76 ||
[Analyze grammar]

piṃḍadānaṃ narastasyāṃ yaḥ karoti dvijottamāḥ |
pitarastasya saṃtuṣṭāstarpitāḥ pitṛtīrthavat || 77 ||
[Analyze grammar]

iti śrīskāde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye gāyatrīvivāhe gāyatrītīrthamāhātmyavarṇanaṃnāmaikāśītyuttaraśatatamoadhyāyaḥ || 181 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 181

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: