Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
atyadbhutamidaṃ sūta yattvayā samudāhṛtam |
brahmaṇā yatkṛto yajñastatra kṣetre mahātmanā || 1 ||
[Analyze grammar]

agniṣṭomādayo yajñā ye vartante dharātale |
yaṣṭavyasteṣu yajñeṣu sa eva hi sureśvaraḥ || 2 ||
[Analyze grammar]

tenaiva yajatā tatra ko hīṣṭaḥ prabravīhi naḥ |
ṛtvijaḥ ke sthitāstatra yaistatkarma makhodbhavam |
tatpratyakṣe kṛtaṃ sarvametannaḥ kautukaṃ param || 3 ||
[Analyze grammar]

kā caiva dakṣiṇā dattā tena teṣāṃ dvijanmanām |
ko'dhvaryurvihitastatra yena tadyajanaṃ kṛtam || 4 ||
[Analyze grammar]

ko hotā kaśca vā'gnīdhraḥ ko brahmā tatra saṃsthitaḥ |
udgātā kaḥ sthitastatra hyācāryo yajñakarmaṇi || 5 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi sarvaṃ yajñasya saṃbhavam |
vṛttāṃtaṃ yacca tatrastha māścaryaṃ dvijapuṃgavāḥ || 6 ||
[Analyze grammar]

ye sadasyāḥ sthitāstatra ṛtvijaśca dvijottamāḥ |
dakṣiṇā yāḥ pradattāśca tebhyastena mahātmanā || 7 ||
[Analyze grammar]

yajatā devadevena brahmaṇā'mitatejasā |
yajñakāmaṃ caturvaktraṃ jñātvā devaḥ śatakratuḥ || 8 ||
[Analyze grammar]

sarvaiḥ suragaṇaiḥ sārdhaṃ sāhāyyārthamupāgataḥ |
tathā ca bhagavāñchaṃbhuḥ sarvadevagaṇaiḥ saha || 9 ||
[Analyze grammar]

tāndṛṣṭvā'bhyāgatānbrahmā martyadharmasamāśritān |
provāca vinayopetaḥ kṛtāṃjalipuṭaḥ sthitaḥ || 10 ||
[Analyze grammar]

svāgataṃ vaḥ suraśreṣṭhāḥ prasādaḥ kriyatāṃ mama |
niviśyatāṃ yathānyāyaṃ sthāneṣu rucireṣu ca || 11 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi yadyūyaṃ svayamāgatāḥ |
maṃtrāhūtā yathā kṛcchrātsarvasatreṣu gacchatha || 12 ||
[Analyze grammar]

devā ūcuḥ |
yena yaccātra kartavyaṃ tacchīghraṃ vada padmaja |
yajñe tava mahābhāga tasya tattvaṃ samādiśa || 13 ||
[Analyze grammar]

brahmovāca |
viśvakarmandrutaṃ gaccha yajñamaṇḍapasiddhaye |
patnīśālāṃ tataścaiva yajñavedīstathaiva ca || 14 ||
[Analyze grammar]

kuṇḍāni caiva sarvāṇi yathāsthāneṣu kāraya |
yajñapātrāṇi sarvāṇi grahāśca camasāstathā || 15 ||
[Analyze grammar]

yūpāśca yatpramāṇena kartavyāḥ sacaṣālakāḥ |
pacanārthaṃ tathā gartāḥ kartavyā yatpramāṇataḥ || 16 ||
[Analyze grammar]

iṣṭikānāṃ sahasrāṇi daśa cāṣṭaśatāni ca |
kartavyāni tvayā śīghraṃ cayanānīti satvaram || 17 ||
[Analyze grammar]

tathā hiraṇmayaścāpi puruṣaḥ kārya eva hi |
tathetyuktā tatastvaṣṭā śīghrācchīghrataraṃ yayau || 18 ||
[Analyze grammar]

tatastu padmajaḥ prāha devācāryaṃ bṛha spatim |
bṛhaspate tvamānīhi yajñārhānṛtvijo'khilān || 19 ||
[Analyze grammar]

yāvatṣoḍaśasaṃkhyāśca nānyasyaitaddhi yujyate |
tvayā śakra sadā kāryā śuśrūṣā ca dvijanmanām || 20 ||
[Analyze grammar]

hastapādāvamarddaśca śrāṃtānāṃ pṛṣṭhamarddanam |
dhanādhyakṣa tvayā deyā dakṣiṇā kālasaṃbhavā || 21 ||
[Analyze grammar]

suvastrāṇi hiraṇyaṃ ca tathānyadvāpi vāṃchitam |
tvayā viṣṇo sadā kāryaṃ kṛtyākṛtyaparīkṣaṇam || 22 ||
[Analyze grammar]

yuktaṃ kṛtamatho naiva sāvadhānena sarvadā |
lokapālāśca ye sarve rakṣaṃtu sakalā diśaḥ |
bhūtapretapiśācānāṃ praveśaṃ rākṣasodbhavam || 23 ||
[Analyze grammar]

yo yaṃ kāmayate kāmaṃ kiṃcidvastraṃ dhanaṃ ca vā |
vicārya tasya taddeyaṃ sarvayajñādhipena tu || 24 ||
[Analyze grammar]

ādityā vasavo rudrā viśvedevā marudgaṇāḥ |
bhavaṃtu pariveṣṭāro bhoktukāmajanasya ca || 25 ||
[Analyze grammar]

etasminnaṃtare prāpto viśvakarmā tvarānvitaḥ |
abravītpaṃkajabhavaṃ saṃsiddho yajñamaṇḍapaḥ || 26 ||
[Analyze grammar]

sarvamanyatsamādiṣṭaṃ yattvayoktaṃ caturmukha || 27 ||
[Analyze grammar]

tato bṛhaspatiḥ prāha samabhyetya pitāmaham |
samānītā mayā deva brāhmaṇā yajñakarmaṇi || 28 ||
[Analyze grammar]

viprāḥ ṣoḍaśasaṃkhyāśca ṛtvikkarmaṇi yojaya |
svayaṃ parīkṣya deveśa yajñakarmaprasiddhaye || 29 ||
[Analyze grammar]

tato brahmā svayaṃ dṛṣṭvā tānparīkṣya prayatnataḥ |
ṛtviktve ca niyojyātha tataścakre tadarhaṇam || 30 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
ṛtvijāṃ caiva sarveṣāṃ sūta nāmāni kīrtaya |
yena yo vihitastatra padārthaḥ sūta taṃ vada || 31 ||
[Analyze grammar]

sūta uvāca |
bhṛgurhautre tatastena vṛto brāhmaṇasattamāḥ |
maitrāvaruṇasaṃjñastu tathaiva cyavano muniḥ || 32 ||
[Analyze grammar]

acchāvāko marīciśca grāvastudgālavo muniḥ |
pulastyaśca tathā 'dhvaryuḥ prasthātātriśca saṃsthitaḥ || 33 ||
[Analyze grammar]

tatra raibhyo munirneṣṭā tatronnetā sanātanaḥ |
brahmā ca nārado gargo brāhmaṇācchaṃsireva ca || 34 ||
[Analyze grammar]

āgnīdhraśca bharadvājo hotā pārāśarastathā |
tathaiva tatra kṣetre ca udgātā gobhilo muniḥ || 35 ||
[Analyze grammar]

tathaiva kauthumo jajñe prastautā yajñakarmaṇi |
śāṃḍilyaḥ pratiharttā ca subrahmaṇyastathāṃgirāḥ || 36 ||
[Analyze grammar]

tasya yajñasya siddhyarthamityete ṣoḍaśartvijaḥ |
vastrābharaṇaśobhāḍhyā vinayena kṛtāśca te || 37 ||
[Analyze grammar]

tataḥ kṛtvā svayaṃ brahmā sarveṣāmarhaṇakriyām |
gṛhyoktena vidhānena tataḥ provāca sādaram || 38 ||
[Analyze grammar]

eṣo'ha śaraṇaṃ prāpto yuṣmākaṃ dvijasattamāḥ |
anugṛhṇīta māṃ sarve dīkṣāyai yajñakarmaṇaḥ || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe brahmayajñopākhyāne yajñamaṇḍa paprāptabrāhmaṇasatkārapūrvakartvigādisthānayojanāpūrvakādhvarakarmāraṃbhonāmāśītyuttaraśatatamo'dhyāyaḥ || 180 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 180

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: