Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
atha te nāgarāḥ sarve dṛṣṭvā tadvittabhājanam |
na kenāpi grahītavyaṃ sarvānkāmānnirasya ca || 1 ||
[Analyze grammar]

tataste samayaṃ kṛtvā samānīya ca madhyagam |
tasyāsyena tataḥ procurbrahmasthāne vyavasthi tāḥ || 2 ||
[Analyze grammar]

anena lobhayuktena tiraskṛtya dvijottamān |
puṣpavittamupādāya prāyaścittaṃ prakīrtitam || 3 ||
[Analyze grammar]

tathā caiva tu ṣaḍbhāgo gṛhīto vibhavasya ca |
tasmādeṣa samastānāṃ bāhyabhūto bhaviṣyati || 4 ||
[Analyze grammar]

nāgarāṇāṃ dvijedrāṇāṃ yathānyaḥ prākṛtastathā || 5 ||
[Analyze grammar]

adyaprabhṛti cānena yaḥ saṃbaṃdhaṃ kariṣyati |
so'pi bāhyastu sarveṣāṃ nāgarāṇāṃ bhaviṣyati || 6 ||
[Analyze grammar]

bhojanaṃ vātha pānīyaṃ yo'sya sadmani karhicit |
kariṣyati sa cā'pyevaṃ patitaḥ saṃbhaviṣyati || 7 ||
[Analyze grammar]

evamuktvā tatastena dattaṃ tālatrayaṃ dvijāḥ |
brahmasthāne dvijaśreṣṭhāḥ kṛtvā puṣpasamaṃ ca tam || 8 ||
[Analyze grammar]

atha te brāhmaṇāḥ sarve jagmuḥ svaṃsvaṃ niveśanam |
caṃḍaśarmā sa codvignaḥ puṣpapārśvaṃ tadā gataḥ || 9 ||
[Analyze grammar]

eteṣāmeva sarveṣāṃ saṃmatena mayā tava |
prāyaścittaṃ tadā dattaṃ tathā pi patitaḥ kṛtaḥ || 10 ||
[Analyze grammar]

tasmādahaṃ patiṣyāmi susamiddhe hutāśane |
naiva jīvitumicchāmi svajanaiḥ parivarjitaḥ || 11 ||
[Analyze grammar]

puṣpa uvāca |
na viṣādastvayā kāryaḥ kārye'smidvijasattama |
vittārthaṃ dūṣitastvaṃhi yato brāhmaṇasattamaiḥ || 12 ||
[Analyze grammar]

nāgarāṃstoṣayiṣyāmi tānahaṃ vividhairdhanaiḥ |
yācayiṣyaṃti yanmātraṃ tava gātraviśuddhaye || 13 ||
[Analyze grammar]

tāvanmātraṃ pradāsyāmi tebhyo hi tava kāraṇāt |
evamuktvā samāgatya brahmasthānaṃ tvarānvitaḥ || 14 ||
[Analyze grammar]

cātuścaraṇamānīya madhyagāsyena so'bravīt |
caṃḍaśarmā dvijo yaśca madarthe patitaḥ kṛtaḥ || 15 ||
[Analyze grammar]

yuṣmābhirvittalobhena tadvittaṃ vo dadāmyaham |
samastaṃ madgṛhe yacca kriyatāṃ vacanaṃ dvijaiḥ || 16 ||
[Analyze grammar]

atha te kupitāḥ procuḥ sarva eva dvijottamāḥ |
sītkārānvividhānkṛtvā krodha saṃraktalocanāḥ || 17 ||
[Analyze grammar]

dhigdhikpāpasamācāra jihvā te śatadhā tataḥ |
kiṃ na yāti yadevaṃ tvaṃ prajalpasi vigarhitam || 18 ||
[Analyze grammar]

patito'yaṃ kṛto 'smābhirnaiva vittasya kāraṇāt |
prāyaścittaṃ yato dattamekenāpi durātmanā || 19 ||
[Analyze grammar]

smṛtayo dūṣitāstena purāṇāni viśeṣataḥ |
sthānaṃ caivāsma dīyaṃ ca karma caitatprakurvatā || 20 ||
[Analyze grammar]

prāyaścittaṃ pradātavyaṃ caturbhiraparaiḥ saha |
saṃmantrya manunā proktametadeva dvijottamāḥ || 21 ||
[Analyze grammar]

tvadīyaṃ pātakaṃ cāsya śarīre'dya vyavasthitam |
ekākinā yato dattaṃ tenāyaṃ patitaḥ sthitaḥ || 22 ||
[Analyze grammar]

sūta uvāca |
evamuktvā dvijāḥ sarve jagmuḥ svaṃsvaṃ niketanam |
puṣpopi ca samudvigno vailakṣyaṃ paramaṃ gataḥ || 23 ||
[Analyze grammar]

jagāmātha nijāvāsaṃ niḥśvasannurago yathā || 24 ||
[Analyze grammar]

tataḥ sa cintayāmāsa yāvanno sāhasaṃ kṛtam |
tāvatsiddhirmanuṣyāṇāṃ na kathaṃcitprajāyate || 25 ||
[Analyze grammar]

tasmādahaṃ kariṣyāmi caṇḍaśarmakṛte mahat |
kṛtaghnatā yathā na syātproktaṃ caiva yato budhaiḥ || 26 ||
[Analyze grammar]

brahmaghne ca surāpe ca caure bhagnavrate tathā |
niṣkṛtirvihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ || 27 ||
[Analyze grammar]

evaṃ niścitya manasā sūryavāreṇa saptamī |
yadā'yātā dvijaśreṣṭhāstadā cāṣṭottaraṃ śatam || 28 ||
[Analyze grammar]

pradakṣiṇāḥ kṛtāstena puṣpādityasya dhīmatā |
tīkṣṇaṃ śastraṃ samādāya pūrvoktavidhinā tataḥ |
chittvāchittvā nijāṃgāni juhuyājjātavedasi || 29 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ yāvatkāyaśeṣeṇa yacchati |
tāvatpratyakṣatāṃ gatvā sa prokto bhāsvatā svayam || 30 ||
[Analyze grammar]

puṣpa mā sāhasaṃ kārṣīḥ parituṣṭo'smi te'nagha |
bhūya eva mahābhāga brūhi kiṃ te dadāmyaham || 31 ||
[Analyze grammar]

puṣpa uvāca |
caṇḍaśarmā dvijendro'yaṃ madarthe patitaḥ kṛtaḥ |
samastairnāgarairdeva taṃ tairnaya samānatām || 32 ||
[Analyze grammar]

śāstraṃ dṛṣṭvā pradattaṃ me prāyaścittaṃ mahātmanā |
tathāpi dūṣitaḥ kṣudraiḥ samastairasahiṣṇubhiḥ || 33 ||
[Analyze grammar]

bhagavānuvāca |
ekasyāpi vaco naiva śakyate kartumanyathā |
nāgarasya dvijaśreṣṭha samastānāṃ ca kiṃ punaḥ || 34 ||
[Analyze grammar]

parameṣa dvijaḥ pūtaścaṃḍaśarmā bhaviṣyati |
brāhmo'yaṃ nāgaraḥ khyātaḥ samaste dharaṇītale || 35 ||
[Analyze grammar]

etasya ye sutāścaiva bhaviṣyaṃti dharātale |
vikhyātiṃ te'pi yāsyaṃti mānyāḥ pūjyā mahībhṛtām || 36 ||
[Analyze grammar]

ye cāpi bāṃdhavā ścāsya suhṛdaśca samāgamam |
kariṣyaṃti samaṃ te'pi bhaviṣyaṃti suśobhanāḥ || 37 ||
[Analyze grammar]

tvaṃ cāpi matprasādena saṃpūrṇāṃgo bhaviṣyasi || 38 ||
[Analyze grammar]

evamuktvā sahasrāṃśustataścādarśanaṃ gataḥ |
puṣpo'pi cākṣatāṃgatvaṃ tatkṣaṇātsamapadyata || 39 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgararakhaṇḍe hāṭakeśvarakṣetramāhātmye brāhmanāgarotpattivṛttāṃtavarṇanaṃnāma triṣaṣṭyuttaraśatatamo'dhyāyaḥ || 163 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 163

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: