Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

sūta uvāca |
evaṃ nāmni kṛte tasya bhāskarasyāṃśumālinaḥ |
dvijānāṃ purataḥ puṣpaḥ kathayāmāsa ceṣṭitam || 1 ||
[Analyze grammar]

ātmīyaṃ kutsitaṃ teṣāṃ maṇibhadravadho yathā |
vihito vihitā patnī tasya vyājena kṛtsnaśaḥ || 2 ||
[Analyze grammar]

tataste brāhmaṇāḥ procustacchrutvā kopasaṃyutāḥ |
sītkārānpracurānkṛtvā dhiktvāṃ pāpa pragamyatām || 3 ||
[Analyze grammar]

ātmīyaṃ hema cādāya na te śuddhirbhaviṣyati || 4 ||
[Analyze grammar]

brahmaghnastvaṃ yataḥ proktāstrayo varṇā dvijottamāḥ |
brāhmaṇaḥ kṣatriyo vaiśyaḥ smṛtiśāstraprapāṭhakaiḥ || 5 ||
[Analyze grammar]

sūta uvāca |
tatastu duḥkhitaḥ puṣpo bāṣpasaṃpūritekṣaṇaḥ |
brahmasthānādvinirgatya praruroda suduḥkhitaḥ || 6 ||
[Analyze grammar]

rorūyamāṇamālokya tataste nāgarā dvijāḥ |
dayāṃ ca mahatīṃ kṛtvā tataḥ procuḥ parasparam || 7 ||
[Analyze grammar]

nānāvidhāni śāstrāṇi smṛtayaśca pṛthagvidhāḥ |
purāṇāni samastāni vīkṣadhvaṃ susamāhitāḥ || 8 ||
[Analyze grammar]

kutracitkvacidevāsya kathaṃcicchuddhirasti cet |
na tacca vidyate śāstramasminsthāne na cāsti yat || 9 ||
[Analyze grammar]

na smṛtirna purāṇaṃ ca vedāṃtaṃ vā dvijottamāḥ |
na cāsti brāhmaṇaḥ so'tra sarvajñapratimo na yaḥ || 10 ||
[Analyze grammar]

tasmāccintayata kṣipramasya śuddhipradaṃ hi yat |
tacca pramāṇatāṃ nītvā śuddhirasya pradīyate || 11 ||
[Analyze grammar]

athaiko brāhmaṇaḥ prāha caṃḍaśarmeti viśrutaḥ |
mayā skāṃdapurāṇe'sminpuraścaraṇasaṃśritā || 12 ||
[Analyze grammar]

paṭhitā saptamī yā ca puraścaraṇasaṃjñitā |
puraścaraṇataḥ pāpaṃ vihitaṃ tu yathā vrajet || 13 ||
[Analyze grammar]

samyaktathāpi vipreṃdrāstato yāti na saṃśayaḥ |
tasmātkarotu tāmeṣa puraścaraṇasaptamīm || 14 ||
[Analyze grammar]

aparaṃ bhūbhujādeśānmaṇibhadro nipātitaḥ |
vadhakaistasya tatpāpaṃ yadi pāpaṃ prajāyate || 15 ||
[Analyze grammar]

rājā bhūtvā na yaḥ samyagvicārayati vādinam |
tasya tatpātakaṃ ghoraṃ rājñaścaiva prajāyate || 16 ||
[Analyze grammar]

tathāsya patnyāstatpāpaṃ jānaṃtyā yattayoditam |
matpitrā brāhmaṇairdatto'yaṃ purā vahnisaṃnidhau || 17 ||
[Analyze grammar]

viḍaṃbitena cānena kṛtapratikṛtaṃ kṛtam |
tasmānna cāsya doṣaḥ syādyataḥ proktaṃ munīśvaraiḥ || 18 ||
[Analyze grammar]

kṛte pratikṛtaṃ kuryāddhiṃsane pratihiṃsanam |
na tatra jāyate doṣo yo duṣṭe duṣṭamācaret || 19 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
yadyevaṃ vada viprāsya puraścaraṇasaṃjñitām |
saptamīmadya vipreṃdra varākasya viśuddhaye || 20 ||
[Analyze grammar]

sūta uvāca |
athāsya kathayāmāsa saptamīṃ tāṃ dvijottamāḥ |
caṃḍaśarmābhidhānastu kṛtvā tasyopari kṛpām || 21 ||
[Analyze grammar]

tenāpi vihitā samyagyathā tasya mukhācchrutā |
tataḥ saṃvatsarasyāṃte vipāpmā samapadyata || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
puraścaraṇasaṃjñāṃ tu saptamīṃ vada sūtaja |
vidhinā kena kartavyā kasminkāla upasthite || 23 ||
[Analyze grammar]

sūta uvāca |
ahaṃ vaḥ kīrtayiṣyāmi rohitāśvasya bhūpateḥ |
mārkaṃḍena purā proktā pṛcchayamānena bhaktitaḥ || 24 ||
[Analyze grammar]

saptakalpasmaro viprā mārkaṃḍākhyo mahāmuniḥ |
rohitāśvena pṛṣṭaḥ sa hariścaṃdrātmajena ca || 25 ||
[Analyze grammar]

rohitāśva uvāca |
ajñānājjñānato vāpi yatpāpaṃ kurute naraḥ |
upāyaṃ tasya nāśāya kiṃcinme vada sanmune || 26 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
mānasaṃ vācikaṃ caiva kāyikaṃ ca tṛtīyakam |
trividhaṃ pātakaṃ loke narāṇāmiha jāyate || 27 ||
[Analyze grammar]

tatropāyā vināśāya tasya saṃparikīrtitāḥ |
tānahaṃ te pravakṣyāmi śṛṇuṣva nṛpasattama || 28 ||
[Analyze grammar]

mānasaṃ caiva yatpāpaṃ narāṇāmiha jāyate |
paścāttāpe kṛte tasya tatkṣaṇādeva naśyati || 29 ||
[Analyze grammar]

vācikaṃ caiva yatpāpaṃ nābhuktvā tatpraṇaśyati |
puraścaraṇabāhyaṃ tu satyametanmayoditam || 30 ||
[Analyze grammar]

nivedya brāhmaṇeṃdrāṇāṃ taduktaṃ ca samācaret |
prāyaścittaṃ yathoktaṃ tu tataḥ śuddhimavāpnuyāt || 31 ||
[Analyze grammar]

athavā pārthivo jñātvā kurute tasya nigra ham |
tena śuddhimavāproti yadyapi syātsa kilviṣī || 32 ||
[Analyze grammar]

lajjayā brāhmaṇeṃdrāṇāṃ yo na brūte kathaṃcana |
na ca rājā vijānāti śarīrasthena yo mriyet |
tasya nigrahakartā ca svayaṃ vaivasvato yamaḥ || 33 ||
[Analyze grammar]

tasmātsarvaprayatnena kṛtvā pāpaṃ vijānatā |
prāyaścittaṃ tu kartavyaṃ yathoktaṃ brāhmaṇo ditam || 34 ||
[Analyze grammar]

rohitāśva uvāca |
sarveṣāmeva pāpānāṃ vihitānāṃ munīśvara |
kiṃcidvrataṃ samācakṣva dānaṃ vā homameva vā |
vipāpmā jāyate yena puraścaraṇavarjitam || 35 ||
[Analyze grammar]

nityaṃ pāpāni kurute naraḥ sūkṣmāṇi sarvataḥ |
prāyaścittāni sarveṣāṃ kartuṃ śaktiḥ kathaṃ bhavet || 36 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
asti rājanvrataṃ puṇyaṃ puraścaraṇasaṃjñitam |
puraścaraṇasaṃjñā tu saptamī sūryavallabhā || 37 ||
[Analyze grammar]

yayā saṃcīrṇayā rāja nkāyastho yamasaṃbhavaḥ |
vicitro mārjayetpāpaṃ kṛtaṃ janmani saṃcitam || 38 ||
[Analyze grammar]

tasmātkuru mahārāja tathāśu vacanaṃ mama |
yena vā mucyate pāpā tsarvasmātkāyasaṃbhavāt || 39 ||
[Analyze grammar]

rohitāśva uvāca |
puraścaraṇasaṃjñā tu saptamī munisattama |
vidhinā kena kartavyā kasminkāle vada sva me || 40 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
māghamāse site pakṣe makarasthe divākare |
sūryavāreṇa saptamyāṃ vratametatsamācaret || 41 ||
[Analyze grammar]

pākhaṃḍaiḥ patitaiḥ sārdhaṃ tasminnahani nālapet |
bhakṣayitvā nṛpaśreṣṭha prabhāte dantadhāvanam |
maṃtreṇānena paścācca kartavyo niyamo nṛpa || 42 ||
[Analyze grammar]

puraścaraṇakṛtyāyāṃ saptamyāṃ divasādhipa |
upavāsaṃ kariṣyāmi adya tvaṃ śaraṇaṃ mama || 43 ||
[Analyze grammar]

tato'parāhṇasamaye snātvā dhautāṃbaraḥ śuciḥ |
pratimāṃ pūjayedbhaktyā dinādhipasamudbhavām || 44 ||
[Analyze grammar]

raktaiḥ puṣpairmahāvīra pādādyaṃ pūjayettataḥ |
pataṃgāya namaḥ pādau mārtaṃḍāyeti jānunī || 45 ||
[Analyze grammar]

guhyaṃ divasanāthāya nābhiṃ dvādaśa mūrtaye |
bāhū ca padmahastāya hṛdayaṃ tīkṣṇadīdhite || 46 ||
[Analyze grammar]

kaṃṭhaṃ padmadalābhāya śirastejomayāya ca |
evaṃ saṃpūjya vidhivaddhūpaṃ karpūramādadet || 47 ||
[Analyze grammar]

guḍaudanaṃ ca naivedyaṃ raktavastrābhiveṣṭitam |
raktasūtreṇa dīpaṃ ca tathaivārārtikaṃ nṛpa || 48 ||
[Analyze grammar]

śaṃkhe toyaṃ samādāya raktacandanamiśritam |
saphalaṃ ca tataḥ kṛtvā arghyaṃ dadyāttataḥ param || 49 ||
[Analyze grammar]

kukṛtaṃ yatkṛtaṃ kiṃcidajñānājjñānato'pi vā |
prāyaścittaṃ kṛtaṃ deva mamārghyaśca pragṛhyatām || 50 ||
[Analyze grammar]

tataḥ saṃpūjayadvipraṃ gandhapuṣpānulepanaiḥ |
dattvā tu bhojanaṃ tasmai dakṣiṇāṃ ca svaśaktitaḥ |
prāśanaṃ kāyaśuddhyarthaṃ pañcagavyasya cācaret || 51 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā samudvīkṣya divākaram |
divākaraṃ gataścaiva mantrametaṃ samuccaret || 52 ||
[Analyze grammar]

idaṃ vrataṃ mayā deva gṛhītaṃ puratastava |
avighnaṃ siddhimāyātu prasādāttava bhāskara || 53 ||
[Analyze grammar]

tataśca phālgune māsi saṃprāpte munisattama |
kundena pūjayeddevaṃ tenaiva vidhinā tataḥ || 54 ||
[Analyze grammar]

dhūpaṃ ca gugguluṃ dadyānnaivedyaṃ bhaktameva ca |
prāśanaṃ gomayaṃ proktaṃ sarvapāpaviśuddhaye || 55 ||
[Analyze grammar]

caitre māsi tu saṃprāpte surabhyā pūjyeddharim |
naivedyaṃ guṇikāḥ proktā dhūpaṃ sarjarasodbhavam || 56 ||
[Analyze grammar]

kuśodakaṃ ca saṃprāśya kāyaśuddhimavāpnuyāt |
vaiśākhe kiṃśukaiḥ pūjāṃ yathāvacca ghṛtāśanaiḥ || 57 ||
[Analyze grammar]

naivedyaṃ ca surāmāṃsaṃ dhūpaṃ ca vinivedayet |
dadhiprāśanamevātra kartavyaṃ kāyaśuddhaye || 58 ||
[Analyze grammar]

puṣpapāṭalayā pūjā vidhātavyā ravernṛpa |
naivedye saktavaḥ proktāḥ prāśanaṃ ca ghṛtaṃ smṛtam || 59 ||
[Analyze grammar]

kapilāyā mahāvīra sarvapāpaviśuddhaye |
āṣāḍhe munipuṣpaiśca pūjayedbhāskaraṃ nṛpa || 60 ||
[Analyze grammar]

naivedye ghārikā proktā prāśanaṃ madhusarpiṣoḥ |
dhūpaṃ caivāgaruṃ dadyātparayā śraddhayā yutaḥ || 61 ||
[Analyze grammar]

śrāvaṇe tu kadaṃbena pūjanaṃ tīkṣṇadīdhiteḥ |
naivedye modakāścaiva tagaraṃ dhūpa mādadet || 62 ||
[Analyze grammar]

gośṛṃgodakamādāya sadyaḥ pāpātpramucyate |
jātyā bhādrapade pūjā kṣīranaivedyamādadet || 63 ||
[Analyze grammar]

dhūpaṃ nakhasamudbhūtaṃ prāśanaṃ kṣīrameva ca |
āśvine kamalaiḥ pūjā naivedye ghṛtapūrikā || 64 ||
[Analyze grammar]

dhūpaṃ kuṃkumajaṃ proktaṃ karpūraprāśanaṃ smṛtam || 65 ||
[Analyze grammar]

tulasyā kārtike pūjā bhāskarasya prakīrtitā |
naivedye caiva khaṃḍākhyaṃ dhūpaṃ kausuṃbhikaṃ nṛpa || 66 ||
[Analyze grammar]

prāśanaṃ ca lavaṃgākhyaṃ sarvapāpaviśodhanam |
bhṛṃgarājena pūjā ca saumye māsi samācaret || 67 ||
[Analyze grammar]

naivedye pheṇikā deyā dhūpaṃ guḍasamudbhavam |
kaṃkolaprāśanaṃ caiva bhāskarasya pratuṣṭaye || 68 ||
[Analyze grammar]

śatapatrikayā pūjā pauṣe māsi raveḥ smṛtā |
sahajaṃ dhūpamādiṣṭaṃ naivedye śuṣkalī tathā || 69 ||
[Analyze grammar]

prāśane pūrvamuktāni sarvāṇyeva samācaret |
samāptau ca tato dadyātṣaḍbhāgaṃ gṛhasaṃbhavam || 70 ||
[Analyze grammar]

brāhmaṇāya nṛpaśreṣṭha sarvapāpaviśuddhaye |
iṣṭabhojyaṃ tataḥ kāryaṃ svaśaktyā pārthivottama || 71 ||
[Analyze grammar]

evaṃ tu kurute yo'tra saptamīṃ bhāskarodbhavām |
sarvapāpavinirmukto nirmalatvaṃ sa gacchati || 72 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
evaṃ purā vai kathitā rohitāśvāya dhīmate |
mārkaṃḍena mahābhāga tasmāttvamapi tāṃ kuru || 73 ||
[Analyze grammar]

yena saṃjāyate samyakpuraścaraṇameva te || 74 ||
[Analyze grammar]

sūta uvāca |
tasya tadvacanaṃ śrutvā puṣpo'pi dvijasattamāḥ |
tāṃ cakre saptamīṃ hṛṣṭo yathā tena niveditā || 75 ||
[Analyze grammar]

ṣaḍbhāgaṃ pradadau tasmai brāhmaṇāya mahātmane |
svavittasya gṛhasthasya kupyākupyasya kṛtsnaśaḥ || 76 ||
[Analyze grammar]

so'pi jagrāha tadvittaṃ prahṛṣṭenāṃtarātmanā |
suvarṇamaṇi ratnāni saṃkhyayā parivarjitam || 77 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye puraścaraṇasaptamīvratavidhānavarṇanaṃnāma dviṣaṣṭyuttaraśatatamo'dhyāyaḥ || 162 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 162

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: