Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
asaṃkhyātāni tīrthāni tvayoktā nyatra sūtaja |
devamānuṣajātāni devatāyatanāni ca |
tathā vānarajātāni rākṣasasthāpitāni ca || 1 ||
[Analyze grammar]

sūtaputra vadāsmākaṃ yairdṛṣṭaiḥ sparśitairapi |
sarveṣāṃ labhyate pūrṇaṃ phalaṃ cepsitamatra ca || 2 ||
[Analyze grammar]

sūta uvāca |
satyametanmahābhāgāstatra saṃkhyā na vidyate |
tīrthānāṃ caiva liṃgānāmāśra māṇāṃ tathaiva ca || 3 ||
[Analyze grammar]

tatra yaḥ kurute snānaṃ śaṃkhatīrthe samāhitaḥ |
ekādaśyāṃ viśeṣeṇa sarveṣāṃ labhate phalam || 4 ||
[Analyze grammar]

yaḥ paśyati naro bhaktyā tatraikādaśarudrakam |
siddheśvarasamaṃ tena dṛṣṭāḥ sarve maheśvarāḥ || 5 ||
[Analyze grammar]

yaḥ paśyati vaṭādityaṃ ṣaṣṭhyāṃ caitre viśeṣataḥ |
bhāskarākṛtsnaśo dṛṣṭāstena tatrahi saṃsthitāḥ || 6 ||
[Analyze grammar]

māhitthāṃ paśyati tathā ye devīṃ śraddhayāvitāḥ |
tena durgāḥ samastāstā vīkṣitā nātra saṃśayaḥ || 7 ||
[Analyze grammar]

yaḥ paśyati gaṇeśaṃ ca svargadvārapradaṃ nṛṇām |
sarve vināyakāstena dṛṣṭāḥ syurnātra saṃśayaḥ || 8 ||
[Analyze grammar]

śarmiṣṭhāsthāpitāṃ gaurīṃ yo jyeṣṭhāṃ tatra paśyati |
tena gauryaḥ samastāstā vīkṣitā dvijasattamāḥ || 9 ||
[Analyze grammar]

cakrapāṇiṃ ca yaḥ paśyetprātarutthāya mānavaḥ |
vāsudevā samastāśca tena tatra nirīkṣitāḥ || 10 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
tvayāsūta tathā'smākaṃ cakrapāṇiśca yaḥ sthitaḥ |
nākhyātaḥ sa kathaṃ tatra vismṛtaḥ kiṃ vadasva naḥ |
kasminkāle viśeṣeṇa sa draṣṭavyo manīṣibhiḥ || 11 ||
[Analyze grammar]

sūta uvāca |
arjunenaiṣa viprendrāḥ kṣetre'traiva pratiṣṭhitaḥ |
śayane bodhane caiva prātarutthāya mānavaḥ || 12 ||
[Analyze grammar]

snānaṃ kṛtvā subhaktyā ca yaḥ paśyeccakrapāṇinam |
brahmahatyādipāpāni tasya naśyaṃti tatkṣaṇāt || 13 ||
[Analyze grammar]

bhūbhārottāraṇārthāya dharmasaṃsthāpanāya ca |
brahmaṇāvatāritau viprā naranārāyaṇāvubhau || 14 ||
[Analyze grammar]

kṛṣṇārjunau tadā martye dvāparāṃte dvijottamāḥ |
avatīrṇo dharāpṛṣṭhe mithaḥ snehānugau tadā |
naranārāyaṇāvetau svayameva vyavasthitau || 15 ||
[Analyze grammar]

yathā rakṣovināśāya rāmo daśarathātmajaḥ |
avatīrṇo dharāpṛṣṭhe tadvatkṛṣṇo'pi cāparaḥ || 16 ||
[Analyze grammar]

yadā pārthaḥ samāyātastīrthayātrāṃ prati dvijāḥ |
yudhiṣṭhirasamādeśācchakraprasthātpurottamāt || 17 ||
[Analyze grammar]

draupadyā sahitaṃ dṛṣṭvā rahasi bhrātaraṃ dvijam |
provāca praṇato bhūtvā vinayāvanato'rjunaḥ || 19 ||
[Analyze grammar]

arjuna uvāca |
āyudhārthamahaṃ prāptaḥ sāṃprataṃ pārthivottama |
dvijadhenuvimokṣāya mamājñāṃ dehi pārthiva || 19 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
gacchārjuna drutaṃ tatra nīyante yatra taskaraiḥ |
dhenavo dvijavaryasya tā mokṣaya dhanaṃjaya || 20 ||
[Analyze grammar]

tīrthayātrāṃ tato gaccha yāvaddvādaśavatsarān |
tataḥ pāpavinirmuktaḥ sameṣyasi mamāṃtikam || 21 ||
[Analyze grammar]

yaḥ sadāraṃ naraṃ paśyedekāṃtasthaṃ tu buddhimān |
api cātyaṃtapāpaḥ syātkiṃ punarnijabāṃdhavam || 22 ||
[Analyze grammar]

tasmānna vīkṣayetkañcidekāṃtasthaṃ sabhāryakam |
bāṃdhavaṃ ca viśeṣeṇa ya icchecchubhamātmanaḥ || 23 ||
[Analyze grammar]

sa tatheti pratijñāya rathamāruhya satvaram |
dhanurādāya bāṇāṃśca jagāma tadanantaram || 24 ||
[Analyze grammar]

yena mārgeṇa tā gāvo nīyante taskarairbalāt |
tiraskṛtya dvijānsarvāñchitaśastradharairdvijāḥ || 25 ||
[Analyze grammar]

atha hatvā kṣaṇāccaurāngāḥ sarvāḥ svayamāhṛtāḥ |
svāḥ svā nivedayāmāsa brāhmaṇānāṃ mahātmanām || 26 ||
[Analyze grammar]

tatastīrthānyanekāni sa dṛṣṭvāyatanāni ca |
kṣetre'traiva samāyātaḥ snānārthaṃ pāṃḍunandanaḥ || 27 ||
[Analyze grammar]

tena pūrvamapi prāyastatkṣetramavalokitam |
duryodhanasamāyukto yadā tatra samāgataḥ || 28 ||
[Analyze grammar]

atha saṃpūjayāmāsa yalliṃgaṃ sthāpitaṃ purā |
arjuneśvara saṃjñaṃ tu puṣpadhūpānulepanaiḥ || 29 ||
[Analyze grammar]

anyeṣāṃ kauravendrāṇāṃ pāṃḍavānāṃ viśeṣataḥ || 30 ||
[Analyze grammar]

atha saṃciṃtayāmāsa manasā pāṃḍunaṃdanaḥ |
ahaṃ naraḥ svayaṃ sākṣātkṛṣṇo nārāyaṇaḥ svayam || 31 ||
[Analyze grammar]

tasmādatra kariṣyāmi cakrapāṇiṃ sureśvaram |
prāsādo mānavaścaiva yādṛṅnāsti dharātale || 32 ||
[Analyze grammar]

kalpāṃte'pi na nāśaḥ syādasya kṣetrasya karhicit |
prāsādo'pi tathāpyevamatra kṣetre bhaviṣyati || 33 ||
[Analyze grammar]

evaṃ sa niścayaṃ kṛtvā svacitte pāṃḍavānujaḥ |
prāsādaṃ nirmame paścādvaiṣṇavaṃ dvijasattamāḥ || 34 ||
[Analyze grammar]

tato viprānsamāhūya camatkārapurodbhavān |
pratiṣṭhāṃ kārayāmāsa mataṃ teṣāṃ samāśritaḥ || 35 ||
[Analyze grammar]

dattvā dānānyanekāni śāsanāni bahūni ca |
anyacca pradadau paścātsa teṣāṃ tuṣṭidāyakam || 36 ||
[Analyze grammar]

tataḥ provāca tānsarvānkṛtāṃjalipuṭaḥ sthitaḥ |
naro'haṃ brāhmaṇājjātaḥ pāṇḍorbhūmiṃ prapedivān || 37 ||
[Analyze grammar]

mānuṣeṇaiva rūpeṇa tyaktvā tāṃ badarīṃ śubhām |
prasiddhyarthaṃ mayā cātra prāsādo'yaṃ vini rmitaḥ |
mannāmnā narasaṃjñaśca śraddhāpūtena cetasā || 38 ||
[Analyze grammar]

tasmādeṣa bhavadbhiśca cakrapāṇiriti dvijāḥ |
kīrtanīyaḥ sadā yena mama nāma prakāśya tām || 39 ||
[Analyze grammar]

viṣṇuloke dhvaniryāti yāvaccaṃdradivākarau || 40 ||
[Analyze grammar]

tathā mahotsavaḥ kāryaḥ śayane bodhane hareḥ |
caitramāse viśeṣeṇa saṃprāpte viṣṇuvāsare || 41 ||
[Analyze grammar]

eteṣu triṣu lokeṣu tyaktvemāṃ badarīmaham |
pūjāmasya kariṣyāmi svayaṃ viṣṇordvijottamāḥ || 42 ||
[Analyze grammar]

yastatra divase martyaḥ pūjāmasya vidhā syati |
sarvapāpavinirmukto viṣṇulokaṃ sa yāsyati || 43 ||
[Analyze grammar]

tathā ye vāsudevasya kṣetre kecidvyavasthitāḥ |
teṣāṃ pradarśanaṃ śreyo nityaṃ dṛṣṭvā ca lapsyate || 44 ||
[Analyze grammar]

sūta uvāca |
bāḍhamityeva tairukto dāśārhaḥ pāṃḍunaṃdanaḥ |
teṣāṃ tadbhāramāveśya praśāṃtenāṃtarātmanā |
yayau tīrthāni cānyāni kṛtakṛtyastataḥ param || 45 ||
[Analyze grammar]

evaṃ tatra sthito devaścakrapāṇivapurddharaḥ |
svayameva hṛṣīkeśo jaṃtūnāṃ pāpanāśanaḥ || 46 ||
[Analyze grammar]

adyā'pi ca kalā viṣṇoḥ prāpte caikādaśītraye |
pūrvoktena vidhānena tasmācchraddhāsamanvitaiḥ |
sadaiva pūjanīyaśca vandanīyo viśeṣataḥ || 47 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśīti sāhasryāṃ saṃhitāyāṃ ṣaṣṭhe nāgarakhaṇḍe hāṭakeśvarakṣetramāhātmye cakrapāṇimāhātmyavarṇanaṃnāma dvipañcāśaduttaraśatatamo'dhyāyaḥ || 152 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 152

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: